Bahuroopa Ganapathi Dhyana Slokah

0
562
Bahuroopa Ganapathi Dhyana Slokah
sri ganesh stotras

 

Bahuroopa Ganapathi Dhyana Slokah / 

sri ganesh stotras

 

śrī bāla gaṇapati dhyānam –
karasthakadalīcūtapanasēkṣukamōdakam |
bālasūryamimaṁ vandē dēvaṁ bālagaṇādhipam || 1 ||

 

śrī taruṇa gaṇapati dhyānam –
pāśāṅkuśāpūpakapitthajambū
svadantaśālīkṣumapi svahastaiḥ |
dhattē sadā yastaruṇāruṇābhaḥ
pāyātsa yuṣmāṁ staruṇō gaṇēśaḥ || 2 ||

 

śrī bhakta gaṇapati dhyānam –
nārikēlāmrakadalīguḍapāyasadhāriṇam|
śaraccandrābhavapuṣaṁ bhajē bhaktagaṇādhipam || 3 ||

 

śrī vīragaṇapati dhyānam –
bētālaśaktiśarakārmukacakrakhaḍga
khaṭvāṅgamudgaragadāṅkuśanāgapāśān |
śūlaṁ ca kuntaparaśudhvajamuddvahantaṁ
vīraṁ gaṇēśamaruṇaṁ satataṁ smarāmi || 4 ||

 

śrī śaktigaṇapati dhyānam –
āliṅgya dēvīṁ haritāṅgayaṣṭiṁ
parasparāśliṣṭakaṭi pradēśam |
sandhyāruṇaṁ pāśasr̥ṇī vahantaṁ
bhayāpahaṁ śaktigaṇēśamīḍē || 5 ||

 

śrī dvijagaṇapati dhyānam –
yaṁ pustakākṣa guṇadaṇḍakamaṇḍalu śrī
vidyōtamānakarabhūṣaṇaminduvarṇam |
stambēramānanacatuṣṭayaśōbhamānaṁ
tvāṁ yaḥ smarēddvijagaṇādhipatē sa dhyānaḥ || 6 ||

 

śrī siddhagaṇapati dhyānam –
pakvacūtaphalapuṣpamañjarī
ikṣudaṇḍatilamōdakaissaha |
udvahan paraśumastu tē namaḥśrīsamr̥ddhiyuta hēmapiṅgalaḥ || 7 ||

 

śrī ucchiṣṭagaṇapati dhyānam –
nīlābjadāḍimīvīṇāśālī guñjākṣa sūtrakam |
dadhaducchiṣṭanā māyaṁ gaṇēśaḥ pātumēcakaḥ ||
prakāntarēṇa sārīyōnirasāsvādalōlupaṁ kāmamōhitam || 8 ||

 

śrī vighnagaṇapati dhyānam –
śaṅkhēkṣucāpakusumēṣukuṭhārapāśa
cakrasvadantasr̥ṇimañjarikāśaraughaiḥ |
pāṇiśritaiḥ parisamīhitabhūṣaṇaśrī-
-rvighnēśvarō vijayatē tapanīyagauraḥ || 9 ||

 

śrī kṣipragaṇapati dhyānam –
dantakalpalatā pāśaratna kuṁbhāṅkuśōjjvalam|
bandhūkakamanīyābhaṁ dhyāyēt kṣipragaṇādhipam || 10 ||

 

śrī hērambagaṇapati dhyānam –
abhayavaradahastaḥ pāśadantākṣamālā
sr̥ṇiparaśudadhānō mudgaraṁ mōdakaṁ ca |
phalamadhigatasiṁhaḥ pañcamātaṅgavaktrō
gaṇapati ratigauraḥ pātu hērambanāmā || 11 ||

 

śrī lakṣmīgaṇapati dhyānam –
bibhrāṇaḥ śukabījapūrakamilanmāṇikyakuṁbhākuśān
pāśaṁ kalpalatāṁ ca khaḍgavilasajjyōtissudhānirjharaḥ |
śyāmē nāttasarōruhēṇa sahitaṁ dēvīdvayaṁ cāntikē
gaurāṅgō varadānahastasahitō lakṣmīgaṇēśō:’vatāt || 12 ||

 

śrī mahāgaṇapati dhyānam –
hastrīndrānanaminducūḍamaruṇacchāyaṁ trinētraṁ rasā-
-dāśliṣṭaṁ priyayā sapadmakarayā svāṅkasthayā santatam |
bījāpūragadēkṣukārmukalasacchakrābjapāśōtpala
vrīhyagrasvaviṣāṇaratna kalaśān hastairvahantaṁ bhajē || 13 ||

 

śrī vijayagaṇapati dhyānam –
pāśāṅkuśasvadantāmraphalavānākhuvāhanaḥ |
vighnaṁ nihantu nassarvaṁ raktavarṇō vināyakaḥ || 14 ||

 

śrī nr̥ttagaṇapati dhẏānaṁ –
pāśāṅkuśāpūpakuṭhāradanta
cañcatkarākluptavarāṅgulīkam |
pītaprabhaṁ kalpatarōradhasthaṁ
bhajāmi nr̥ttōpapadaṁ gaṇēśam || 15 ||

 

Download PDF here Bahuroopa Ganapathi Dhyana Slokah

LEAVE A REPLY

Please enter your comment!
Please enter your name here