
Bahuroopa Ganapathi Dhyana Slokah /
sri ganesh stotras
śrī bāla gaṇapati dhyānam –
karasthakadalīcūtapanasēkṣukamōdakam |
bālasūryamimaṁ vandē dēvaṁ bālagaṇādhipam || 1 ||
śrī taruṇa gaṇapati dhyānam –
pāśāṅkuśāpūpakapitthajambū
svadantaśālīkṣumapi svahastaiḥ |
dhattē sadā yastaruṇāruṇābhaḥ
pāyātsa yuṣmāṁ staruṇō gaṇēśaḥ || 2 ||
śrī bhakta gaṇapati dhyānam –
nārikēlāmrakadalīguḍapāyasadhāriṇam|
śaraccandrābhavapuṣaṁ bhajē bhaktagaṇādhipam || 3 ||
śrī vīragaṇapati dhyānam –
bētālaśaktiśarakārmukacakrakhaḍga
khaṭvāṅgamudgaragadāṅkuśanāgapāśān |
śūlaṁ ca kuntaparaśudhvajamuddvahantaṁ
vīraṁ gaṇēśamaruṇaṁ satataṁ smarāmi || 4 ||
śrī śaktigaṇapati dhyānam –
āliṅgya dēvīṁ haritāṅgayaṣṭiṁ
parasparāśliṣṭakaṭi pradēśam |
sandhyāruṇaṁ pāśasr̥ṇī vahantaṁ
bhayāpahaṁ śaktigaṇēśamīḍē || 5 ||
śrī dvijagaṇapati dhyānam –
yaṁ pustakākṣa guṇadaṇḍakamaṇḍalu śrī
vidyōtamānakarabhūṣaṇaminduvarṇam |
stambēramānanacatuṣṭayaśōbhamānaṁ
tvāṁ yaḥ smarēddvijagaṇādhipatē sa dhyānaḥ || 6 ||
śrī siddhagaṇapati dhyānam –
pakvacūtaphalapuṣpamañjarī
ikṣudaṇḍatilamōdakaissaha |
udvahan paraśumastu tē namaḥśrīsamr̥ddhiyuta hēmapiṅgalaḥ || 7 ||
śrī ucchiṣṭagaṇapati dhyānam –
nīlābjadāḍimīvīṇāśālī guñjākṣa sūtrakam |
dadhaducchiṣṭanā māyaṁ gaṇēśaḥ pātumēcakaḥ ||
prakāntarēṇa sārīyōnirasāsvādalōlupaṁ kāmamōhitam || 8 ||
śrī vighnagaṇapati dhyānam –
śaṅkhēkṣucāpakusumēṣukuṭhārapāśa
cakrasvadantasr̥ṇimañjarikāśaraughaiḥ |
pāṇiśritaiḥ parisamīhitabhūṣaṇaśrī-
-rvighnēśvarō vijayatē tapanīyagauraḥ || 9 ||
śrī kṣipragaṇapati dhyānam –
dantakalpalatā pāśaratna kuṁbhāṅkuśōjjvalam|
bandhūkakamanīyābhaṁ dhyāyēt kṣipragaṇādhipam || 10 ||
śrī hērambagaṇapati dhyānam –
abhayavaradahastaḥ pāśadantākṣamālā
sr̥ṇiparaśudadhānō mudgaraṁ mōdakaṁ ca |
phalamadhigatasiṁhaḥ pañcamātaṅgavaktrō
gaṇapati ratigauraḥ pātu hērambanāmā || 11 ||
śrī lakṣmīgaṇapati dhyānam –
bibhrāṇaḥ śukabījapūrakamilanmāṇikyakuṁbhākuśān
pāśaṁ kalpalatāṁ ca khaḍgavilasajjyōtissudhānirjharaḥ |
śyāmē nāttasarōruhēṇa sahitaṁ dēvīdvayaṁ cāntikē
gaurāṅgō varadānahastasahitō lakṣmīgaṇēśō:’vatāt || 12 ||
śrī mahāgaṇapati dhyānam –
hastrīndrānanaminducūḍamaruṇacchāyaṁ trinētraṁ rasā-
-dāśliṣṭaṁ priyayā sapadmakarayā svāṅkasthayā santatam |
bījāpūragadēkṣukārmukalasacchakrābjapāśōtpala
vrīhyagrasvaviṣāṇaratna kalaśān hastairvahantaṁ bhajē || 13 ||
śrī vijayagaṇapati dhyānam –
pāśāṅkuśasvadantāmraphalavānākhuvāhanaḥ |
vighnaṁ nihantu nassarvaṁ raktavarṇō vināyakaḥ || 14 ||
śrī nr̥ttagaṇapati dhẏānaṁ –
pāśāṅkuśāpūpakuṭhāradanta
cañcatkarākluptavarāṅgulīkam |
pītaprabhaṁ kalpatarōradhasthaṁ
bhajāmi nr̥ttōpapadaṁ gaṇēśam || 15 ||