
sri devi stotras / Bhavani ashtakam
na tātō na mātā na bandhurna dātā
na putrō na putrī na bhr̥tyō na bhartā
na jāyā na vidyā na vr̥ttirmamaiva
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 1 ||
bhavābdhāvapārē mahāduḥkhabhīru
papāta prakāmī pralōbhī pramattaḥ
kusaṁsārapāśaprabaddhaḥ sadāhaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 2 ||
na jānāmi dānaṁ na ca dhyānayōgaṁ
na jānāmi tantraṁ na ca stōtramantram
na jānāmi pūjāṁ na ca nyāsayōgaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 3 ||
na jānāmi puṇyaṁ na jānāmi tīrthaṁ
na jānāmi muktiṁ layaṁ vā kadācit
na jānāmi bhaktiṁ vrataṁ vāpi mātar-
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 4 ||
kukarmī kusaṅgī kubuddhiḥ kudāsaḥ
kulācārahīnaḥ kadācāralīnaḥ
kudr̥ṣṭiḥ kuvākyaprabandhaḥ sadāhaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 5 ||
prajēśaṁ ramēśaṁ mahēśaṁ surēśaṁ
dinēśaṁ niśīthēśvaraṁ vā kadācit
na jānāmi cānyat sadāhaṁ śaraṇyē
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 6 ||
vivādē viṣādē pramādē pravāsē
jalē cānalē parvatē śatrumadhyē
araṇyē śaraṇyē sadā māṁ prapāhi
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 7 ||
anāthō daridrō jarārōgayuktō
mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ
vipattau praviṣṭaḥ pranaṣṭaḥ sadāhaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 8 ||