Bhavani Bhujanga Prayata Stotram

0
538
Bhavani Bhujanga Prayata Stotram
Bhavani Bhujanga Prayata Stotram

Bhavani Bhujanga Prayata Stotram Lyrics

ṣaḍādhārapaṅkēruhāntarvirājatsuṣumnāntarālē:’titējōllasantīm |
sudhāmaṇḍalaṁ drāvayantī pibantīṁ sudhāmūrtimīḍē cidānandarūpām || 1 ||

jvalatkōṭibālārkabhāsāruṇāṅgīṁ sulāvaṇyaśr̥ṅgāraśōbhābhirāmām |
mahāpadmakiñjalkamadhyē virājattrikōṇē niṣaṇṇāṁ bhajē śrībhavānīm || 2 ||

kvaṇatkiṅkiṇīnūpurōdbhāsiratnaprabhālīḍhalākṣārdrapādābjayugmaṁ
ajēśācyutādyaiḥ suraiḥ sēvyamānaṁ mahādēvi manmūrdhni tē bhāvayāmi || 3 ||

suśōṇāmbarābaddhanīvīvirājanmahāratnakāñcīkalāpaṁ nitambam |
sphuraddakṣiṇāvartanābhiṁ ca tisrō valīramba tē rōmarājiṁ bhajē:’ham || 4 ||

lasadvr̥ttamuttuṅgamāṇikyakumbhōpamaśrī stanadvandvamambāmbujākṣi |
bhajē dugdhapūrṇābhirāmaṁ tavēdaṁ mahāhāradīptaṁ sadā prasnutāsyam || 5 ||

śirīṣaprasūnōllasadbāhudaṇḍairjvaladbāṇakōdaṇḍapāśāṅkuśaiśca |
calatkaṅkaṇōdārakēyūrabhūṣōjjvaladbhirlasantīṁ bhajē śrībhavānīm || 6 ||

śaratpūrṇacandraprabhāpūrṇabimbādharasmēravaktrāravindāṁ suśāntāṁ
suratnāvalīhāratāṭaṅkaśōbhāṁ mahāsuprasannāṁ bhajē śrībhavānīm || 7 ||

sunāsāpuṭaṁ sundarabhrūlalāṭaṁ tavauṣṭhaśriyaṁ dānadakṣaṁ kaṭākṣam |
lalāṭē lasadgandhakastūribhūṣaṁ sphuracchrīmukhāmbhōjamīḍē:’hamamba || 8 ||

calatkuntalāntarbhramadbhr̥ṅgabr̥ndaṁ ghanasnigdhadhammillabhūṣōjjvalaṁ tē |
sphuranmaulimāṇikyabaddhēndurēkhā vilāsōllasaddivyamūrdhānamīḍē || 9 ||

iti śrībhavāni svarūpaṁ tavēdaṁ prapañcātparaṁ cātisūkṣmaṁ prasannam
sphuratvamba bimbasya mē hr̥tsarōjē sadā vāṅmayaṁ sarvatējōmayaṁ ca || 10 ||

gaṇēśābhimukhyākhilaiḥ śaktibr̥ndairvr̥tāṁ vai sphuraccakrarājōllasantīm |
parāṁ rājarājēśvari traipuri tvāṁ śivāṅkōparisthāṁ śivāṁ bhāvayāmi || 11 ||

tvamarkastvamindustvamagnistvamāpastvamākāśabhūvāyavastvaṁ mahattvaṁ|
tvadanyō na kaścitprakāśō:’sti sarvaṁ sadānandasaṁvitsvarūpaṁ bhajē:’ham || 12 ||

śrutīnāmagamyō suvēdāgamajñā mahimnō na jānanti pāraṁ tavāmba |
stutiṁ kartumicchāmi tē tvaṁ bhavāni kṣamasvēdamatra pramugdhaḥ kilā:’ham || 13 ||

gurustvaṁ śivastvaṁ ca śaktistvamēva tvamēvāsi mātā pitā ca tvamēva |
tvamēvāsi vidyā tvamēvāsi buddhirgatirmē matirdēvi sarvaṁ tvamēva || 14 ||

śaraṇyē varēṇyē sukāruṇyamūrtē hiraṇyōdarādyairagaṇyē supuṇyē |
bhavāraṇyabhītēśca māṁ pāhi bhadrē namastē namastē namastē bhavāni || 15 ||

itīmāṁ mahacchrībhavānībhujaṅgaṁ stutiṁ yaḥ paṭhēdbhaktiyuktaśca tasmai |
svakīyaṁ padaṁ śāśvataṁ vēdasāraṁ śriyaṁ cāṣṭasiddhiṁ bhavānī dadāti || 16 ||

bhavānī bhavānī bhavānī trivāraṁ hyudāraṁ mudā sarvadā yē japanti |
na śōkaṁ na mōhaṁ na pāpaṁ na bhītiḥ kadācitkathañcitkutaścijjanānām || 17 ||

Download PDF here Bhavani bhujangaprayata stotram

Bhavani Mata Posts

భవాన్యష్టకం – Bhavani ashtakam in Telugu

భవానీ భుజంగప్రయత స్తోత్రం – Bhavani bhujangaprayata stotram in Telugu

Bhramaramba Ashtakam

Devi Bhujanga Stotram

Sri Seethalashtakam

Sri Bhuvaneshwari Stotram

Mooka Panchasati – Padaaravinda Satakam

Mooka Panchasati – Stuthi Satakam

Shreyaskari Stotram

Sri Jogulamba Ashtakam

Bhavani ashtakam

LEAVE A REPLY

Please enter your comment!
Please enter your name here