Bilvashtakam

0
868
Bilvashtakam
SHRI SIVA STOTRAS,

SHRI SIVA STOTRAS / Bilvashtakam

tridalaṁ triguṇākāraṁ trinētraṁ ca triyāyudhaṁ |
trijanmapāpasaṁhāraṁ ēkabilvaṁ śivārpaṇam || 1 ||

triśākhairbilvapatraiśca hyacchidraiḥ kōmalaiśśubhaiḥ |
śivapūjāṁ kariṣyāmi ēkabilvaṁ śivārpaṇam || 2 ||

akhaṇḍabilvapatrēṇa pūjitē nandikēśvarē |
śuddhyanti sarvapāpēbhyaḥ ēkabilvaṁ śivārpaṇam || 3 ||

sālagrāmaśilāmēkāṁ jātu viprāya yō:’rpayēt |
sōmayajñamahāpuṇyaṁ ēkabilvaṁ śivārpaṇam || 4 ||

dantikōṭisahasrāṇi vājapēyaśatāni ca |
kōṭikanyāmahādānāṁ ēkabilvaṁ śivārpaṇam || 5 ||

pārvatyāssvēdatōtpannaṁ mahādēvasya ca priyaṁ |
bilvavr̥kṣaṁ namasyāmi ēkabilvaṁ śivārpaṇam || 6 ||

darśanaṁ bilvavr̥kṣasya sparśanaṁ pāpanāśanaṁ |
aghōrapāpasaṁhāraṁ ēkabilvaṁ śivārpaṇam || 7 ||

mūlatō brahmarūpāya madhyatō viṣṇurūpiṇē |
agrataśśivarūpāya ēkabilvaṁ śivārpaṇam || 8 ||

bilvāṣṭaka midaṁ puṇyaṁ yaḥ paṭhēcchivasannidhau |
sarvapāpavinirmuktaḥ śivalōkamavāpnuyāt || 9 ||

Download PDF here Bilvashtakam

LEAVE A REPLY

Please enter your comment!
Please enter your name here