
siva stotras / Dakshinamurthy ashtakam
viśvaṁ darpaṇadr̥śyamānanagarītulyaṁ nijāntargataṁ
paśyannātmani māyayā bahirivōdbhūtaṁ yathā nidrayā
yaḥ sākṣātkurutē prabōdhasamayē svātmānamēvādvayaṁ
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 1 ||
bījasyāntarivāṅkurō jagadidaṁ prāṅnirvikalpaṁ punaḥ
māyākalpitadēśakālakalanāvaicitryacitrīkr̥tam
māyāvīva vijr̥mbhayatyapi mahāyōgīva yaḥ svēcchayā
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 2 ||
yasyaiva sphuraṇaṁ sadātmakamasatkalpārthagaṁ bhāsatē
sākṣāttattvamasīti vēdavacasā yō bōdhayatyāśritān
yatsākṣātkaraṇādbhavēnna punarāvr̥ttirbhavāmbhōnidhau
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 3 ||
nānācchidraghaṭōdarasthitamahādīpaprabhābhāsvaraṁ
jñānaṁ yasya tu cakṣurādikaraṇadvārā bahiḥ spandatē
jānāmīti tamēva bhāntamanubhātyētatsamastaṁ jagat
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 4 ||
dēhaṁ prāṇamapīndriyāṇyapi calāṁ buddhiṁ ca śūnyaṁ viduḥ
strībālāndhajaḍōpamāstvahamiti bhrāntā bhr̥śaṁ vādinaḥ
māyāśaktivilāsakalpitamahāvyāmōhasaṁhāriṇē
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 5 ||
rāhugrastadivākarēndusadr̥śō māyāsamācchādanāt
sanmātraḥ karaṇōpasaṁharaṇatō yō:’bhūtsuṣuptaḥ pumān
prāgasvāpsamiti prabōdhasamayē yaḥ pratyabhijñāyatē
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 6 ||
bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi
vyāvr̥ttāsvanuvartamānamahamityantaḥ sphurantaṁ sadā
svātmānaṁ prakaṭīkarōti bhajatāṁ yō mudrayā bhadrayā
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 7 ||
viśvaṁ paśyati kāryakāraṇatayā svasvāmisambandhataḥ
śiṣyācāryatayā tathaiva pitr̥putrādyātmanā bhēdataḥ
svapnē jāgrati vā ya ēṣa puruṣō māyāparibhrāmitaḥ
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 8 ||
bhūrambhāṁsyanalō:’nilō:’mbaramaharnāthō himāṁśuḥ pumān
ityābhāti carācarātmakamidaṁ yasyaiva mūrtyaṣṭakam
nānyatkiñcana vidyatē vimr̥śatāṁ yasmātparasmādvibhōḥ
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 9 ||
sarvātmatvamiti sphuṭīkr̥tamidaṁ yasmādamuṣmiṁstavē
tēnāsya śravaṇāttadarthamananāddhyānācca saṅkīrtanāt
sarvātmatvamahāvibhūtisahitaṁ syādīśvaratvaṁ svataḥ
siddhyēttatpunaraṣṭadhā pariṇataṁ caiśvaryamavyāhatam || 10 ||