
Siva Stotras – Dakshinamurthy Stotram Lyrics
upāsakānāṁ yadupāsanīyamupāttavāsaṁ vaṭaśākhimūlē |
taddhāma dākṣiṇyajuṣā svamūrtyā jāgartu cittē mama bōdharūpam || 1 ||
adrākṣamakṣīṇadayānidhānamācāryamādyaṁ vaṭamūlabhāgē |
maunēna mandasmitabhūṣitēna maharṣilōkasya tamō nudantam || 2 ||
vidrāvitāśēṣatamōgaṇēna mudrāviśēṣēṇa muhurmunīnām |
nirasya māyāṁ dayayā vidhattē dēvō mahāṁstattvamasīti bōdham || 3 ||
apārakāruṇyasudhātaraṅgairapāṅgapātairavalōkayantam |
kaṭhōrasaṁsāranidāghataptānmunīnahaṁ naumi guruṁ gurūṇām || 4 ||
mamādyadēvō vaṭamūlavāsī kr̥pāviśēṣātkr̥tasannidhānaḥ |
ōṅkārarūpāmupadiśya vidyāmāvidyakadhvāntamapākarōtu || 5 ||
kalābhirindōriva kalpitāṅgaṁ muktākalāpairiva baddhamūrtim |
ālōkayē dēśikamapramēyamanādyavidyātimiraprabhātam || 6 ||
svadakṣajānusthitavāmapādaṁ pādōdarālaṅkr̥tayōgapaṭṭam |
apasmr̥tērāhitapādamaṅgē praṇaumi dēvaṁ praṇidhānavantam || 7 ||
tattvārthamantēvasatāmr̥ṣīṇāṁ yuvāpi yaḥ sannupadēṣṭumīṣṭē |
praṇaumi taṁ prāktanapuṇyajālairācāryamāścaryaguṇādhivāsam || 8 ||
ēkēna mudrāṁ paraśuṁ karēṇa karēṇa cānyēna mr̥gaṁ dadhānaḥ |
svajānuvinyastakaraḥ purastādācāryacūḍāmaṇirāvirastu || 9 ||
ālēpavantaṁ madanāṅgabhūtyā śārdūlakr̥ttyā paridhānavantam |
ālōkayē kañcana dēśikēndramajñānavārākarabāḍabāgnim || 10 ||
cārusthitaṁ sōmakalāvataṁsaṁ vīṇādharaṁ vyaktajaṭākalāpam |
upāsatē kēcana yōginastvāmupāttanādānubhavapramōdam || 11 ||
upāsatē yaṁ munayaḥ śukādyā nirāśiṣō nirmamatādhivāsāḥ |
taṁ dakṣiṇāmūrtitanuṁ mahēśamupāsmahē mōhamahārtiśāntyai || 12 ||
kāntyā ninditakundakandalavapurnyagrōdhamūlē vasa-
nkāruṇyāmr̥tavāribhirmunijanaṁ sambhāvayanvīkṣitaiḥ |
mōhadhvāntavibhēdanaṁ viracayanbōdhēna tattādr̥śā
dēvastattvamasīti bōdhayatu māṁ mudrāvatā pāṇinā || 13 ||
agauragātrairalalāṭanētrairaśāntavēṣairabhujaṅgabhūṣaiḥ |
abōdhamudrairanapāstanidrairapūrṇakāmairamarairalaṁ naḥ || 14 ||
daivatāni kati santi cāvanau naiva tāni manasō matāni mē |
dīkṣitaṁ jaḍadhiyāmanugrahē dakṣiṇābhimukhamēva daivatam || 15 ||
muditāya mugdhaśaśināvataṁsinē bhasitāvalēparamaṇīyamūrtayē |
jagadindrajālaracanāpaṭīyasē mahasē namō:’stu vaṭamūlavāsinē || 16 ||
vyālambinībhiḥ paritō jaṭābhiḥ kalāvaśēṣēṇa kalādharēṇa |
paśyallalāṭēna mukhēndunā ca prakāśasē cētasi nirmalānām || 17 ||
upāsakānāṁ tvamumāsahāyaḥ pūrṇēndubhāvaṁ prakaṭīkarōṣi |
yadadya tē darśanamātratō mē dravatyahō mānasacandrakāntaḥ || 18 ||
yastē prasannāmanusandadhānō mūrtiṁ mudā mugdhaśaśāṅkamaulēḥ |
aiśvaryamāyurlabhatē ca vidyāmantē ca vēdāntamahārahasyam || 19 ||
Dakshinamurthy Stotras
Download PDF here Dakshinamurthy stotram
Hymns & Stotras
దక్షిణామూర్తి వర్ణమాలా స్తోత్రం – Dakshinamurthy varnamala stotram
గుడిలో ప్రదక్షిణలు ఎందుకు చేస్తారు? | Why Should we do Pradakshina in Temple in Telugu?
శ్రీ మేధా దక్షిణామూర్తి సహస్ర నామ స్తోత్రం | Medha Dakshinamurthi Stotram