Dakshinamurthy Varnamala Stotram

0
535
Dakshinamurthy Varnamala Stotram
Dakshinamurthy Varnamala Stotram in English

Siva Stotras – Dakshinamurthy Varnamala Stotram Lyrics

ōmityētadyasya budhairnāma gr̥hītaṁ yadbhāsēdaṁ bhāti samastaṁ viyadādi |
yasyājñātaḥ svasvapadasthā vidhimukhyāstaṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 1 ||

namrāṅgāṇāṁ bhaktimatāṁ yaḥ puruṣārthāndatvā kṣipraṁ hanti ca tatsarvavipattīḥ |
pādāmbhōjādhastanitāpasmr̥timīśaṁ taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 2 ||

mōhadhvastyai vaiṇikavaiyāsikimukhyāḥ saṁvinmudrāpustakavīṇākṣaguṇānyam |
hastāmbhōjairbibhratamārādhitavantastaṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 3 ||

bhadrārūḍhaṁ bhadradamārādhayitr̥ṇāṁ bhaktiśraddhāpūrvakamīśaṁ praṇamanti |
ādityā yaṁ vāñchitasiddhyai karuṇābdhiṁ taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 4 ||

garbhāntaḥsthāḥ prāṇina ētē bhavapāśacchēdē dakṣaṁ niścitavantaḥ śaraṇaṁ yam |
ārādhyāṅghriprasphuradambhōruhayugmaṁ taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 5 ||

vaktraṁ dhanyāḥ saṁsr̥tivārdhēratimātrādbhītāḥ santaḥ pūrṇaśaśāṅkadyuti yasya |
sēvantē:’dhyāsīnamanantaṁ vaṭamūlaṁ taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 6 ||

tējaḥstōmairaṅgadasaṅghaṭṭitabhāsvanmāṇikyōtthairbhāsitaviśvō rucirairyaḥ |
tējōmūrtiṁ khānilatējaḥpramukhābdhiṁ taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 7 ||

dadhyājyādidravyakakarmāṇyakhilāni tyaktvā kāṅkṣāṁ karmaphalēṣvatra karōti |
yajjijñāsāṁ rūpaphalārthī kṣitidēvastaṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 8 ||

kṣipraṁ lōkē yaṁ bhajamānaḥ pr̥thupuṇyaḥ pradhvastādhiḥ prōjjhitasaṁsr̥tyakhilārtiḥ |
pratyagbhūtaṁ brahma paraṁ saṁramatē yastaṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 9 ||

ṇānētyēvaṁ yanmanumadhyasthitavarṇānbhaktāḥ kālē varṇagr̥hītyai prajapantaḥ |
mōdantē samprāptasamastaśrutitantrāstaṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 10 ||

mūrtiśchāyānirjitamandākinikundaprālēyāmbhōrāśisudhābhūtisurēbhā |
yasyābhrābhā hāsavidhau dakṣaśirōdhistaṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 11 ||

taptasvarṇacchāyajaṭājūṭakaṭāhaprōdyadvīcīvallivirājatsurasindhum |
nityaṁ sūkṣmaṁ nityanirastākhiladōṣaṁ taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 12 ||

yēna jñātēnaiva samastaṁ viditaṁ syā dyasmādanyadvastu jagatyāṁ śaśaśr̥ṅgam |
yaṁ prāptānāṁ nāsti paraṁ prāpyamanādiṁ taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 13 ||

mattō mārō yasya lalāṭākṣibhavāgnisphūrjatkīlaprōṣitabhasmīkr̥tadēhaḥ |
tadbhasmāsīdyasya sujātaḥ paṭavāsastaṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 14 ||

hyambhōrāśau saṁsr̥tirūpē luṭhatāṁ tatpāraṁ gantuṁ yatpadabhaktirdr̥ḍhanaukā |
sarvārādhyaṁ sarvagamānandapayōnidhiṁ taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 15 ||

mēdhāvī syādinduvataṁsaṁ dhr̥tavīṇaṁ karpūrābhaṁ pustakahastaṁ kamalākṣam |
cittē dhyāyanyasya vapurdrāṁnimiṣārdhaṁ taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 16 ||

dhāmnāṁ dhāma prauḍharucīnāṁ paramaṁ yatsūryādīnāṁ yasya sa hēturjagadādēḥ |
ētāvānyō yasya na sarvēśvaramīḍyaṁ taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 17 ||

pratyāhāraprāṇanirōdhādisamarthairbhaktairdāntaiḥ samyatacittairyatamānaiḥ |
svātmatvēna jñāyata ēva tvarayā yastaṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 18 ||

jñāṁśībhūtānprāṇina ētānphaladātā cittāntaḥsthaḥ prērayati svē sakalē:’pi |
kr̥tyē dēvaḥ prāktanakarmānusaraḥ saṁstaṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 19 ||

prajñāmātraṁ prāpitasambinnijabhaktaṁ prāṇākṣādēḥ prērayitāraṁ praṇavārtham |
prāhuḥ prājñā viditānuśravatattvāstaṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 20 ||

yasyāñjñānādēva nr̥ṇāṁ saṁsr̥tibōdhō yasya jñānādēva vimōkṣō bhavatīti |
spaṣṭaṁ brūtē vēdaśirō dēśikamādyaṁ taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 21 ||

channē:’vidyārūpapaṭēnaiva ca viśvaṁ yatrādhyastaṁ jīvaparēśatvamapīdam |
bhānōrbhānuṣvambuvadastākhilabhēdaṁ taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 22 ||

svāpasvapnau jāgradavasthāpi na yatra prāṇaśvētaḥ sarvagatō yaḥ sakalātmā |
kūṭasthō yaḥ kēvalasaccitsukharūpastaṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 23 ||

hā hētyēvaṁ vismayamīyurmunimukhyā jñātē yasminsvātmatayānātmavimōhaḥ |
pratyagbhūtē brahmaṇi yātaḥ kathamitthaṁ taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 24 ||

yaiṣā ramyairmattamayūrābhidhavr̥ttairādau klr̥ptā yanmanuvarṇairmunibhaṅgī |
tāmēvaitāṁ dakṣiṇavaktraḥ kr̥payāsāvūrīkuryāddēśikasamrāṭ paramātmā || 25 ||

Dakshinamurthy Stotras

Download PDF here Dakshinamurthy varnamala stotram

Hymns & Stotras

Dakshinamurthy ashtakam

Dakshinamurthy varnamala stotram

Sri Dakshinamurthy stotram 2

దక్షిణామూర్తి వర్ణమాలా స్తోత్రం – Dakshinamurthy varnamala stotram

శ్రీ దక్షిణామూర్తిస్తోత్రం 2 – Sri Dakshinamurthy stotram

దక్షిణామూర్త్యష్టకం – Dakshinamurthy ashtakam

గుడిలో ప్రదక్షిణలు ఎందుకు చేస్తారు? | Why Should we do Pradakshina in Temple in Telugu?

దక్షిణామూర్తి స్తోత్రం | Dakshinamurthy Stotram

శ్రీ మేధా దక్షిణామూర్తి సహస్ర నామ స్తోత్రం | Medha Dakshinamurthi Stotram

దక్షిణామూర్తి స్తోత్రము… Dakshinamurty Stotram in Telugu.

LEAVE A REPLY

Please enter your comment!
Please enter your name here