Devi Bhujanga Stotram

0
466
Devi Bhujanga Stotram
Devi Bhujanga Stotram in English

Sri Devi Stotras / Devi Bhujanga Stotram Lyrics

viriñcyādibhiḥ pañcabhirlōkapālaiḥ –
samūḍhē mahānandapīṭhē niṣaṇṇam |
dhanurbāṇapāśāṅkuśaprōtahastaṁ –
mahastraipuraṁ śaṅkarādvaitamavyāt || 1 ||

yadannādibhiḥ pañcabhiḥ kōśajālaiḥ –
śiraḥpakṣapucchātmakairantarantaḥ |
nigūḍhē mahāyōgapīṭhē niṣaṇṇaṁ –
purārērathāntaḥpuraṁ naumi nityam || 2 ||

viriñcādirūpaiḥ prapañcē vihr̥tya –
svatantrā yadā svātmaviśrāntirēṣā |
tadā mānamātr̥pramēyātiriktaṁ –
parānandamīḍē bhavāni tvadīyam || 3 ||

vinōdāya caitanyamēkaṁ vibhajya –
dvidhā dēvi jīvaḥ śivaścēti nāmnā |
śivasyāpi jīvatvamāpādayantī –
punarjīvamēnaṁ śivaṁ vā karōṣi || 4 ||

samākuñcya mūlaṁ hr̥di nyasya vāyuṁ –
manō bhrūbilaṁ prāpayitvā nivr̥ttāḥ |
tataḥ saccidānandarūpē padē tē –
bhavantyamba jīvāḥ śivatvēna kēcit || 5 ||

śarīrē:’tikaṣṭē ripau putravargē –
sadābhītimūlē kalatrē dhanē vā |
na kaścidvirajyatyahō dēvi citraṁ –
kathaṁ tvatkaṭākṣaṁ vinā tattvabōdhaḥ || 6 ||

śarīrē dhanē:’patyavargē kalatrē –
viraktasya saddēśikādiṣṭabuddhēḥ |
yadākasmikaṁ jyōtirānandarūpaṁ –
samādhau bhavēttattvamasyamba satyam || 7 ||

mr̥ṣānyō mr̥ṣānyaḥ parō miśramēnaṁ –
paraḥ prākr̥taṁ cāparō buddhimātram |
prapañcaṁ mimītē munīnāṁ gaṇō:’yaṁ –
tadētattvamēvēti na tvāṁ jahīmaḥ || 8 ||

nivr̥ttiḥ pratiṣṭhā ca vidyā ca śānti-
stathā śāntyatītēti pañcīkr̥tābhiḥ |
kalābhiḥ parē pañcaviṁśātmikābhi-
stvamēkaiva sēvyā śivābhinnarūpā || 9 ||

agādhē:’tra saṁsārapaṅkē nimagnaṁ –
kalatrādibhārēṇa khinnaṁ nitāntam |
mahāmōhapāśaughabaddhaṁ cirānmāṁ –
samuddhartumamba tvamēkaiva śaktā || 10 ||

samārabhya mūlaṁ gatō brahmacakraṁ –
bhavaddivyacakrēśvarīdhāmabhājaḥ |
mahāsiddhisaṅghātakalpadrumābhā-
navāpyāmba nādānupāstē ca yōgī || 11 ||

gaṇēśairgrahairamba nakṣatrapaṅktyā –
tathā yōginīrāśipīṭhairabhinnam |
mahākālamātmānamāmr̥śya lōkaṁ –
vidhatsē kr̥tiṁ vā sthitiṁ vā mahēśi || 12 ||

lasattārahārāmatisvacchacēlāṁ –
vahantīṁ karē pustakaṁ cākṣamālām |
śaraccandrakōṭiprabhābhāsurāṁ tvāṁ –
sakr̥dbhāvayanbhāratīvallabhaḥ syāt || 13 ||

samudyatsahasrārkabimbābhavaktrāṁ –
svabhāsaiva sindūritājāṇḍakōṭim |
dhanurbāṇapāśāṅkuśāndhārayantīṁ –
smarantaḥ smaraṁ vāpi saṁmōhayēyuḥ || 14 ||

maṇisyūtatāṭaṅkaśōṇāsyabimbāṁ –
haritpaṭṭavastrāṁ tvagullāsibhūṣām |
hr̥dā bhāvayaṁstaptahēmaprabhāṁ tvāṁ –
śriyō nāśayatyamba cāñcalyabhāvam || 15 ||

mahāmantrarājāntabījaṁ parākhyaṁ –
svatō nyastabindu svayaṁ nyastahārdam |
bhavadvaktravakṣōjaguhyābhidhānaṁ –
svarūpaṁ sakr̥dbhāvayētsa tvamēva || 16 ||

tathānyē vikalpēṣu nirviṇṇacittā-
stadēkaṁ samādhāya bindutrayaṁ tē |
parānandasandhānasindhau nimagnāḥ –
punargarbharandhraṁ na paśyanti dhīrāḥ || 17 ||

tvadunmēṣalīlānubandhādhikārā-
nviriñcyādikāṁstvadguṇāmbhōdhibindūn |
bhajantastitīrṣanti saṁsārasindhuṁ –
śivē tāvakīnā susambhāvanēyam || 18 ||

kadā vā bhavatpādapōtēna tūrṇaṁ –
bhavāmbhōdhimuttīrya pūrṇāntaraṅgaḥ |
nimajjantamēnaṁ durāśāviṣābdhau –
samālōkya lōkaṁ kathaṁ paryudāssē || 19 ||

kadāvā hr̥ṣīkāṇi sāmyaṁ bhajēyuḥ –
kadā vā na śatrurna mitraṁ bhavāni |
kadā vā durāśāviṣūcīvilōpaḥ –
kadā vā manō mē samūlaṁ vinaśyēt || 20 ||

namōvākamāśāsmahē dēvi yuṣma-
tpadāmbhōjayugmāya tigmāya gauri |
viriñcyādibhāsvatkirīṭapratōlī-
pradīpāyamānaprabhābhāsvarāya || 21 ||

kacē candrarēkhaṁ kucē tārahāraṁ –
karē svāducāpaṁ śarē ṣaṭpadaugham |
smarāmi smarārērabhiprāyamēkaṁ –
madāghūrṇanētraṁ madīyaṁ nidhānam || 22 ||

śarēṣvēva nāsā dhanuṣvēva jihvā –
japāpāṭalē lōcanē tē svarūpē |
tvagēṣā bhavaccandrakhaṇḍē śravō mē –
guṇē tē manōvr̥ttiramba tvayi syāt || 23 ||

jagatkarmadhīrānvacōdhūtakīrān –
kucanyastahārāṅkr̥pāsindhupūrān |
bhavāmbhōdhipārānmahāpāpadūrān –
bhajē vēdasārāṁśivaprēmadārān || 24 ||

sudhāsindhusārē cidānandanīrē –
samutphullanīpē suratrāntarīpē |
maṇivyūhasālē sthitē haimaśālē –
manōjārivāmē niṣaṇṇaṁ manō mē || 25 ||

dr̥gantē vilōlā sugandhīṣumālā –
prapañcēndrajālā vipatsindhukūlā |
munisvāntaśālā namallōkapālā –
hr̥di prēmalōlāmr̥tasvādulīlā || 26 ||

jagajjālamētattvayaivāmba sr̥ṣṭaṁ –
tvamēvādya yāsīndriyairarthajālam |
tvamēkaiva kartrī tvamēkaiva bhōktrī –
na mē puṇyapāpē na mē bandhamōkṣau || 27 ||

iti prēmabhārēṇa kiñcinmayōktaṁ –
na budhvaiva tattvaṁ madīyaṁ tvadīyaṁ |
vinōdāya bālasya maurkhyaṁ hi māta-
stadētatpralāpastutiṁ mē gr̥hāṇa || 28 ||

Download PDF here Devi bhujanga stotram

Related Posts:

శ్రీ వారాహీదేవి అనుగ్రహాష్టకమ్ – Sri Varahidevi Anugrahashtakam

దేవీ ఖడ్గమాలా స్తోత్రం – Devi Khadgamala Stotram in Telugu

Sri Chinnamastha Devi Hridayam

Annapurna Stotram – Sri Devi Stotras

Devi Pranava sloki stuti

Devi Shatkam

Sri Shashti Devi Stotram

దేవీ కవచం – Devi Kavacham in Telugu

Devi Khadgamala Stotram

కరుమారీ దేవి | Karumari Devi in Telugu

1. కాల స్వరూపిణి కాళికా దేవి – దశమహా విద్యలు | Kali Swarupini Kalika Devi Dasa Mahavidyas

LEAVE A REPLY

Please enter your comment!
Please enter your name here