
Durga Apaduddharaka ashtakam / sri durga stotras
śrī durgā āpaduddhārāṣṭakaṁ
namastē śaraṇyē śivē sānukampē
namastē jagadvyāpikē viśvarūpē |
namastē jagadvandyapādāravindē
namastē jagattāriṇi trāhi durgē || 1 ||
namastē jagaccintyamānasvarūpē
namastē mahāyōgivijñānarūpē |
namastē namastē sadānandarūpē
namastē jagattāriṇi trāhi durgē || 2 ||
anāthasya dīnasya tr̥ṣṇāturasya
bhayārtasya bhītasya baddhasya jantōḥ |
tvamēkā gatirdēvi nistārakartrī
namastē jagattāriṇi trāhi durgē || 3 ||
araṇyē raṇē dāruṇē śatrumadhyē-
:’nalē sāgarē prāntarē rājagēhē |
tvamēkā gatirdēvi nistāranaukā
namastē jagattāriṇi trāhi durgē || 4 ||
apārē mahādustarē:’tyantaghōrē
vipatsāgarē majjatāṁ dēhabhājām |
tvamēkā gatirdēvi nistārahētu-
rnamastē jagattāriṇi trāhi durgē || 5 ||
namaścaṇḍikē caṇḍadurdaṇḍalīlā-
samutkhaṇḍitā khaṇḍitāśēṣaśatrōḥ |
tvamēkā gatirdēvi nistārabījaṁ
namastē jagattāriṇi trāhi durgē || 6 ||
tvamēkā sadārādhitā satyavādi-
nyanēkākhilā krōdhanā krōdhaniṣṭhā |
iḍā piṅgalā tvaṁ suṣumnā ca nāḍī
namastē jagattāriṇi trāhi durgē || 7 ||
namō dēvi durgē śivē bhīmanādē
sadāsarvasiddhipradātr̥svarūpē |
vibhūtiḥ śacī kālarātriḥ satī
tvaṁ namastē jagattāriṇi trāhi durgē || 8 ||