
Siva Stotrasm – Dwadasa Jyotirlinga Stotram Lyrics
saurāṣṭradēśē viśadē:’tiramyē jyōtirmayaṁ candrakalāvataṁsam |
bhaktapradānāya kr̥pāvatīrṇaṁ taṁ sōmanāthaṁ śaraṇaṁ prapadyē || 1 ||
śrīśailaśr̥ṅgē vividhaprasaṅgē śēṣādriśr̥ṅgē:’pi sadā vasantam |
tamarjunaṁ mallikapūrvamēnaṁ namāmi saṁsārasamudrasētum || 2 ||
avantikāyāṁ vihitāvatāraṁ muktipradānāya ca sajjanānām |
akālamr̥tyōḥ parirakṣaṇārthaṁ vandē mahākālamahāsurēśam || 3 ||
kāvērikānarmadayōḥ pavitrē samāgamē sajjanatāraṇāya |
sadaiva māndhātr̥purē vasantaṁ ōṅkāramīśaṁ śivamēkamīḍē || 4 ||
pūrvōttarē prajvalikānidhānē sadā vasaṁ taṁ girijāsamētam |
surāsurārādhitapādapadmaṁ śrīvaidyanāthaṁ tamahaṁ namāmi || 5 ||
yāmyē sadaṅgē nagarē:’tiramyē vibhūṣitāṅgaṁ vividhaiśca bhōgaiḥ |
sadbhaktimuktipradamīśamēkaṁ śrīnāganāthaṁ śaraṇaṁ prapadyē || 6 ||
mahādripārśvē ca taṭē ramantaṁ sampūjyamānaṁ satataṁ munīndraiḥ |
surāsurairyakṣa mahōragāḍhyaiḥ kēdāramīśaṁ śivamēkamīḍē || 7 ||
sahyādriśīrṣē vimalē vasantaṁ gōdāvaritīrapavitradēśē |
yaddarśanāt pātakaṁ pāśu nāśaṁ prayāti taṁ tryambakamīśamīḍē || 8 ||
śrītāmraparṇījalarāśiyōgē nibadhya sētuṁ viśikhairasaṅkhyaiḥ |
śrīrāmacandrēṇa samarpitaṁ taṁ rāmēśvarākhyaṁ niyataṁ namāmi || 9 ||
yaṁ ḍākiniśākinikāsamājē niṣēvyamāṇaṁ piśitāśanaiśca |
sadaiva bhīmādipadaprasiddhaṁ taṁ śaṅkaraṁ bhaktahitaṁ namāmi || 10 ||
sānandamānandavanē vasantaṁ ānandakandaṁ hatapāpabr̥ndam |
vārāṇasīnāthamanāthanāthaṁ śrīviśvanāthaṁ śaraṇaṁ prapadyē || 11 ||
ilāpurē ramyaviśālakē:’smin samullasantaṁ ca jagadvarēṇyam |
vandē mahōdāratarasvabhāvaṁ ghr̥ṣṇēśvarākhyaṁ śaraṇaṁ prapadyē || 12 ||
jyōtirmayadvādaśaliṅgakānāṁ śivātmanāṁ prōktamidaṁ kramēṇa |
stōtraṁ paṭhitvā manujō:’tibhaktyā phalaṁ tadālōkya nijaṁ bhajēcca ||
Lord Siva Stotrams
Download PDF here Dvadasa jyothirlinga Stotram
Hymns & Stotram
శ్రీ శివ అష్టోత్తరశతనామావళిః – Sri siva Ashtottara Satanamavali
శ్రీ శివ సహస్రనామ స్తోత్రం – ఉత్తరపీఠిక – Sri Siva Sahasranama stotram – Uttara Peetika
శ్రీ శివ సహస్రనామ స్తోత్రం – పూర్వపీఠిక – Sri Siva Sahasranama stotram – Poorva Peetika
శివునికి రుద్రాభిషేకం ఎందుకు చేస్తారు ? | Siva Rudrabhishekam In Telugu