
sri ganesh stotras / Gananayaka Ashtakam
ēkadantaṁ mahākāyaṁ taptakāñcanasannibham |
lambōdaraṁ viśālākṣaṁ vandē:’haṁ gaṇanāyakam || 1 ||
mauñjī kr̥ṣṇājinadharaṁ nāgayajñōpavītinam |
bālēnduśakalaṁ maulau vandē:’haṁ gaṇanāyakam || 2 ||
citraratnavicitrāṅgacitramālāvibhūṣitam |
kāmarūpadharaṁ dēvaṁ vandē:’haṁ gaṇanāyakam || 3 ||
gajavaktraṁ suraśrēṣṭhaṁ karṇacāmarabhūṣitam |
pāśāṅkuśadharaṁ dēvaṁ vandē:’haṁ gaṇanāyakam || 4 ||
mūṣakōttamamāruhya dēvāsuramahāhavē |
yōddhukāmaṁ mahāvīryaṁ vandē:’haṁ gaṇanāyakam || 5 ||
yakṣakinnaragandharvasiddhavidyādharaissadā |
stūyamānaṁ mahābāhuṁ vandē:’haṁ gaṇanāyakam || 6 ||
ambikāhr̥dayānandaṁ mātr̥bhiḥparivēṣṭitam |
bhaktapriyaṁ madōnmattaṁ vandē:’haṁ gaṇanāyakam || 7 ||
sarvavighnaharaṁ dēvaṁ sarvavighnavivarjitam |
sarvasiddhipradātāraṁ vandē:’haṁ gaṇanāyakam || 8 ||
gaṇāṣṭakamidaṁ puṇyaṁ yaḥ paṭhētsatataṁ naraḥ |
siddhyanti sarvakāryāṇi vidyāvān dhanavān bhavēt || 9 ||