
Jagannatha Ashtakam
kadācitkālindī taṭavipinasaṅgītakavarō
mudā gōpīnārīvadanakamalāsvādamadhupaḥ
ramāśambhubrahmāmarapatigaṇēśārcitapadō
jagannāthaḥ svāmi nayanapathagāmi bhavatu mē || 1 ||
bhujē savyē vēṇuṁ śirasi śikhipiñchaṁ kaṭitaṭē
dukūlaṁ nētrāntē sahacarakaṭakṣaṁ vidadhat
sadā śrīmadbr̥ndāvanavasatilīlāparicayō
jagannāthaḥ svāmi nayanapathagāmi bhavatu mē || 2 ||
mahāmbhōdhēstīrē kanakarucirē nīlaśikharē
vasanprāsādāntaḥ sahajabalabhadrēṇa balinā
subhadrāmadhyasthaḥ sakalasurasēvāvasaradō
jagannāthaḥ svāmi nayanapathagāmi bhavatu mē || 3 ||
kr̥pāpārāvāraḥ sajalajaladaśrēṇirucirō
ramāvāṇīsauma sphuradamalapadmōdbhavamukhaiḥ
surēndrairārādhyaḥ śrutigaṇaśikhāgītacaritō
jagannāthaḥ svāmi nayanapathagāmi bhavatu mē || 4 ||
rathārūḍhō gacchanpathī militabhūdēvapaṭalaiḥ
stutiprādurbhāvaṁ pratipadamupākarṇya sadayaḥ
dayāsindhurbhandhuḥ sakalajagatāḥ sindhusutayā
jagannāthaḥ svāmi nayanapathagāmi bhavatu mē || 5 ||
parabrahmāpīḍaḥ kuvalayadalōtphullanayanō
nivāsī nīlādrau nihitacaraṇō:’nantaśirasi
rasānandō rādhāsarasavapurāliṅganasukhō
jagannāthaḥ svāmi nayanapathagāmi bhavatu mē || 6 ||
na vai prārthyaṁ rājyaṁ na ca kanakatāṁ bhōgavibhavē
na yācē:’haṁ ramyāṁ nikhilajanakāmyāṁ varapadhūm
sadā kālē kālē pramathapatinā gītacaritō
jagannāthaḥ svāmi nayanapathagāmi bhavatu mē || 7 ||
hara tvaṁ saṁsāraṁ drutataramasāraṁ surapatē
hara tvaṁ pāpānāṁ vitatimaparāṁ yādavapatē
ahō dīnānāthaṁ nihitamacalaṁ pātumaniśa
jagannāthaḥ svāmi nayanapathagāmi bhavatu mē || 8 ||
Download PDF here Jagannatha Ashtakam