sri devi stotras
kalyāṇavr̥ṣṭibhirivāmr̥tapūritābhi-rlakṣmīsvayaṁvaraṇamaṅgaladīpikābhiḥ |
sēvābhiramba tava pādasarōjamūlē nākāri kiṁ manasi bhāgyavatāṁ janānām || 1 ||
ētāvadēva janani spr̥haṇīyamāstē tvadvandanēṣu salilasthagitē ca nētrē |
sānnidhyamudyadaruṇāyutasōdarasya tvadvigrahasya parayā sudhayāplutasya || 2 ||
īśatvanāmakaluṣāḥ kati vā na santi brahmādayaḥ pratibhavaṁ pralayābhibhūtāḥ |
ēkaḥ sa ēva janani sthirasiddhirāstē yaḥ pādayōstava sakr̥tpraṇatiṁ karōti || 3 ||
labdhvā sakr̥ttripurasundari tāvakīnaṁ kāruṇyakandalitakāntibharaṁ kaṭākṣam |
kandarpakōṭisubhagāstvayi bhaktibhājaḥ saṁmōhayanti taruṇīrbhuvanatrayēpi || 4 ||
hrīṅkāramēva tava nāma gr̥ṇanti vēdā mātastrikōṇanilayē tripurē trinētrē |
tvatsaṁsmr̥tau yamabhaṭābhibhavaṁ vihāya divyanti nandanavanē saha lōkapālaiḥ || 5 ||
hantuḥ purāmadhigalaṁ paripīyamānaḥ krūraḥ kathaṁ na bhavitā garalasya vēgaḥ |
nāśvāsanāya yadi mātaridaṁ tavārdhaṁ dēhasya śaśvadamr̥tāplutaśītalasya || 6 ||
sarvajñatāṁ sadasi vākpaṭutāṁ prasūtē dēvi tvadaṅghrisarasīruhayōḥ praṇāmaḥ |
kiṁ ca sphuranmakuṭamujjvalamātapatraṁ dvē cāmarē ca mahatīṁ vasudhāṁ dadāti || 7 ||
kalpadrumairabhimatapratipādanēṣu kāruṇyavāridhibhiramba bhavātkaṭākṣaiḥ |
ālōkaya tripurasundari māmanāthaṁ tvayyēva bhaktibharitaṁ tvayi baddhatr̥ṣṇam || 8 ||
hantētarēṣvapi manāṁsi nidhāya cānyē bhaktiṁ vahanti kila pāmaradaivatēṣu |
tvāmēva dēvi manasā samanusmarāmi tvāmēva naumi śaraṇaṁ janani tvamēva || 9 ||
lakṣyēṣu satsvapi kaṭākṣanirīkṣaṇānā-mālōkaya tripurasundari māṁ kadācit |
nūnaṁ mayā tu sadr̥śaḥ karuṇaikapātraṁ jātō janiṣyati janō na ca jāyatē vā || 10 ||
hrīṁhrīmiti pratidinaṁ japatāṁ tavākhyāṁ kiṁ nāma durlabhamiha tripurādhivāsē |
mālākirīṭamadavāraṇamānanīyā tānsēvatē vasumatī svayamēva lakṣmīḥ || 11 ||
sampatkarāṇi sakalēndriyanandanāni sāmrājyadānaniratāni sarōruhākṣi |
tvadvandanāni duritāharaṇōdyatāni māmēva mātaraniśaṁ kalayantu nānyam || 12 ||
kalpōpasaṁhr̥tiṣu kalpitatāṇḍavasya dēvasya khaṇḍaparaśōḥ parabhairavasya |
pāśāṅkuśaikṣavaśarāsanapuṣpabāṇā sā sākṣiṇī vijayatē tava mūrtirēkā || 13 ||
lagnaṁ sadā bhavatu mātaridaṁ tavārdhaṁ tējaḥ paraṁ bahulakuṅkumapaṅkaśōṇam |
bhāsvatkirīṭamamr̥tāṁśukalāvataṁsaṁ madhyē trikōṇanilayaṁ paramāmr̥tārdram || 14 ||
hrīṅkāramēva tava nāma tadēva rūpaṁ tvannāma durlabhamiha tripurē gr̥ṇanti |
tvattējasā pariṇataṁ viyadādibhūtaṁ saukhyaṁ tanōti sarasīruhasambhavādēḥ || 15 ||
hrīṅkāratrayasampuṭēna mahatā mantrēṇa sandīpitaṁ
stōtraṁ yaḥ prativāsaraṁ tava purō mātarjapēnmantravit |
tasya kṣōṇibhujō bhavanti vaśagā lakṣmīścirasthāyinī
vāṇī nirmalasūktibhārabhāritā jāgarti dīrghaṁ vayaḥ || 16 ||