Kamala Stotram

0
499
Kamala Stotram
Kamala Stotram in English

Kamala Stotram Lyrics

ōṅkārarūpiṇī dēvi viśuddhasattvarūpiṇī ||
dēvānāṁ jananī tvaṁ hi prasannā bhava sundari || 1 ||

tanmātrañcaiva bhūtāni tava vakṣasthalaṁ smr̥tam |
tvamēva vēdagamyā tu prasannā bhava sundari || 2 ||

dēvadānavagandharvayakṣarākṣasakinnaraḥ |
stūyasē tvaṁ sadā lakṣmī prasannā bhava sundari || 3 ||

lōkātītā dvaitātītā samastabhūtavēṣṭitā |
vidvajjanani kīrtitā ca prasannā bhava sundari || 4 ||

paripūrṇā sadā lakṣmi trātrī tu śaraṇārthiṣu |
viśvādyā viśvakartrī ca prasannā bhava sundari || 5 ||

brahmarūpā ca sāvitrī tvaddīptyā bhāsatē jagat |
viśvarūpā varēṇyā ca prasannā bhava sundari || 6 ||

kṣityaptējōmarūddhayōmapañcabhūtasvarūpiṇī |
bandhādēḥ kāraṇaṁ tvaṁ hi prasannā bhava sundari || 7 ||

mahēśē tvaṁ hēmavatī kamalā kēśavē:’pi ca |
brahmaṇaḥ prēyasī tvaṁ hi prasannā bhava sundari || 8 ||

caṇḍī durgā kālikā ca kauśikī siddhirūpiṇī |
yōginī yōgagamyā ca prasannā bhava sundari || 9 ||

bālyē ca bālikā tvaṁ hi yauvanē yuvatīti ca |
sthavirē vr̥ddharūpā ca prasannā bhava sundari || 10 ||

guṇamayī guṇātītā ādyā vidyā sanātanī |
mahattattvādisamyuktā prasannā bhava sundari || 11 ||

tapasvinī tapaḥsiddhi svargasiddhistadarthiṣu |
cinmayī prakr̥tistvaṁ tu prasannā bhava sundari || 12 ||

tvamādirjagatāṁ dēvi tvamēva sthitikāraṇam |
tvamantē nidhanasthānaṁ svēcchācārā tvamēvahi || 13 ||

carācarāṇāṁ bhūtānāṁ bahirantastvamēva hi |
vyāpyavākyarūpēṇa tvaṁ bhāsi bhaktavatsalē || 14 ||

tvanmāyayā hr̥tajñānā naṣṭātmānō vicētasaḥ |
gatāgataṁ prapadyantē pāpapuṇyavaśātsadā || 15 ||

tāvatsatyaṁ jagadbhāti śuktikārajataṁ yathā |
yāvanna jñāyatē jñānaṁ cētasā nānvagāminī || 16 ||

tvajjñānāttu sadā yuktaḥ putradāragr̥hādiṣu |
ramantē viṣayānsarvānantē dukhapradaṁ dhruvam || 17 ||

tvadājñayā tu dēvēśi gaganē sūryamaṇḍalam |
candraśca bhramatē nityaṁ prasannā bhava sundari || 18 ||

brahmēśaviṣṇujananī brahmākhyā brahmasaṁśrayā |
vyaktā:’vyakta ca dēvēśi prasannā bhava sundari || 19 ||

acalā sarvagā tvaṁ hi māyātītā mahēśvari |
śivātmā śāśvatā nityā prasannā bhava sundari || 20 ||

sarvakāryaniyantrī ca sarvabhūtēśvarī |
anantā niṣkālā tvaṁ hi prasannā bhavasundari || 21 ||

sarvēśvarī sarvavandyā acintyā paramātmikā |
bhuktimuktipradā tvaṁ hi prasannā bhava sundari || 22 ||

brahmāṇī brahmalōkē tvaṁ vaikuṇṭhē sarvamaṅgalā |
indrāṇī amarāvatyāmambikā varūṇālayē || 23 ||

yamālayē kālarūpā kubērabhavanē śubhā |
mahānandāgnikōṇē ca prasannā bhava sundari || 24 ||

nairr̥tyāṁ raktadantā tvaṁ vāyavyāṁ mr̥gavāhinī |
pātālē vaiṣṇavīrūpā prasannā bhava sundari || 25 ||

surasā tvaṁ maṇidvīpē aiśānyāṁ śūladhāriṇī |
bhadrakālī ca laṅkāyāṁ prasannā bhava sundari || 26 ||

rāmēśvarī sētubandhē siṁhalē dēvamōhinī |
vimalā tvaṁ ca śrīkṣētrē prasannā bhava sundari || 27 ||

kālikā tvaṁ kālighāṭē kāmākhyā nīlaparvatē |
virajā ōḍradēśē tvaṁ prasannā bhava sundari || 28 ||

vārāṇasyāmannapūrṇā ayōdhyāyāṁ mahēśvarī |
gayāsurī gayādhāmni prasannā bhava sundari || 29 ||

bhadrakālī kurukṣētrē tvaṁ ca kātyāyanī vrajē |
mahāmāyā dvārakāyāṁ prasannā bhava sundari || 30 ||

kṣudhā tvaṁ sarvajīvānāṁ vēlā ca sāgarasya hi |
mahēśvarī mathurāyāṁ ca prasannā bhava sundari || 31 ||

rāmasya jānakī tvaṁ ca śivasya manamōhinī |
dakṣasya duhitā caiva prasannā bhava sundari || 32 ||

viṣṇubhaktipradāṁ tvaṁ ca kaṁsāsuravināśinī |
rāvaṇanāśinīṁ caiva prasannā bhava sundari || 33 ||

phalaśruti ||

lakṣmīstōtramidaṁ puṇyaṁ yaḥ paṭhēdbhaktisamyutaḥ |
sarvajvarabhayaṁ naśyētsarvavyādhinivāraṇam ||

idaṁ stōtraṁ mahāpuṇyamāpaduddhārakāraṇam |
trisandhyamēkasandhyaṁ vā yaḥ paṭhētsatataṁ naraḥ ||

mucyatē sarvapāpēbhyō tathā tu sarvasaṅkaṭāt |
mucyatē nātra sandēhō bhuvi svargē rasātalē ||

samastaṁ ca tathā caikaṁ yaḥ paṭhēdbhaktitparaḥ |
sa sarvaduṣkaraṁ tīrthvā labhatē paramāṁ gatim ||

sukhadaṁ mōkṣadaṁ stōtraṁ yaḥ paṭhēdbhaktisamyutaḥ |
sa tu kōṭitīrthaphalaṁ prāpnōti nātra saṁśayaḥ ||

ēkā dēvī tu kamalā yasmintuṣṭā bhavētsadā |
tasyā:’sādhyaṁ tu dēvēśi nāstikiñcijjagattrayē ||

paṭhanādapi stōtrasya kiṁ na siddhyati bhūtalē |
tasmātstōtravaraṁ prōktaṁ satyaṁ brūhi pārvati ||

|| iti śrīkamalā stōtraṁ sampūrṇam ||

Download PDF here Kamala stotram

More Hymns & Stotras

కమలా స్తోత్రం – Kamala stotram in Telugu

Kamalatmika Devi – The Goddess of unending Wealth

శ్రీ కమలత్మికా అష్టోత్తరం

Sri Shyamala Panchasathsvara Varna Maalikaa Stotram

Dvadasa Aditya Dhyana Slokas

Jagannatha Ashtakam

Ranganathashtakam

Sri Vishnu Sahasranama Stotram Poorvapeetika

Meenakshi Pancharatna Stotram

LEAVE A REPLY

Please enter your comment!
Please enter your name here