
Kamala Stotram Lyrics
ōṅkārarūpiṇī dēvi viśuddhasattvarūpiṇī ||
dēvānāṁ jananī tvaṁ hi prasannā bhava sundari || 1 ||
tanmātrañcaiva bhūtāni tava vakṣasthalaṁ smr̥tam |
tvamēva vēdagamyā tu prasannā bhava sundari || 2 ||
dēvadānavagandharvayakṣarākṣasakinnaraḥ |
stūyasē tvaṁ sadā lakṣmī prasannā bhava sundari || 3 ||
lōkātītā dvaitātītā samastabhūtavēṣṭitā |
vidvajjanani kīrtitā ca prasannā bhava sundari || 4 ||
paripūrṇā sadā lakṣmi trātrī tu śaraṇārthiṣu |
viśvādyā viśvakartrī ca prasannā bhava sundari || 5 ||
brahmarūpā ca sāvitrī tvaddīptyā bhāsatē jagat |
viśvarūpā varēṇyā ca prasannā bhava sundari || 6 ||
kṣityaptējōmarūddhayōmapañcabhūtasvarūpiṇī |
bandhādēḥ kāraṇaṁ tvaṁ hi prasannā bhava sundari || 7 ||
mahēśē tvaṁ hēmavatī kamalā kēśavē:’pi ca |
brahmaṇaḥ prēyasī tvaṁ hi prasannā bhava sundari || 8 ||
caṇḍī durgā kālikā ca kauśikī siddhirūpiṇī |
yōginī yōgagamyā ca prasannā bhava sundari || 9 ||
bālyē ca bālikā tvaṁ hi yauvanē yuvatīti ca |
sthavirē vr̥ddharūpā ca prasannā bhava sundari || 10 ||
guṇamayī guṇātītā ādyā vidyā sanātanī |
mahattattvādisamyuktā prasannā bhava sundari || 11 ||
tapasvinī tapaḥsiddhi svargasiddhistadarthiṣu |
cinmayī prakr̥tistvaṁ tu prasannā bhava sundari || 12 ||
tvamādirjagatāṁ dēvi tvamēva sthitikāraṇam |
tvamantē nidhanasthānaṁ svēcchācārā tvamēvahi || 13 ||
carācarāṇāṁ bhūtānāṁ bahirantastvamēva hi |
vyāpyavākyarūpēṇa tvaṁ bhāsi bhaktavatsalē || 14 ||
tvanmāyayā hr̥tajñānā naṣṭātmānō vicētasaḥ |
gatāgataṁ prapadyantē pāpapuṇyavaśātsadā || 15 ||
tāvatsatyaṁ jagadbhāti śuktikārajataṁ yathā |
yāvanna jñāyatē jñānaṁ cētasā nānvagāminī || 16 ||
tvajjñānāttu sadā yuktaḥ putradāragr̥hādiṣu |
ramantē viṣayānsarvānantē dukhapradaṁ dhruvam || 17 ||
tvadājñayā tu dēvēśi gaganē sūryamaṇḍalam |
candraśca bhramatē nityaṁ prasannā bhava sundari || 18 ||
brahmēśaviṣṇujananī brahmākhyā brahmasaṁśrayā |
vyaktā:’vyakta ca dēvēśi prasannā bhava sundari || 19 ||
acalā sarvagā tvaṁ hi māyātītā mahēśvari |
śivātmā śāśvatā nityā prasannā bhava sundari || 20 ||
sarvakāryaniyantrī ca sarvabhūtēśvarī |
anantā niṣkālā tvaṁ hi prasannā bhavasundari || 21 ||
sarvēśvarī sarvavandyā acintyā paramātmikā |
bhuktimuktipradā tvaṁ hi prasannā bhava sundari || 22 ||
brahmāṇī brahmalōkē tvaṁ vaikuṇṭhē sarvamaṅgalā |
indrāṇī amarāvatyāmambikā varūṇālayē || 23 ||
yamālayē kālarūpā kubērabhavanē śubhā |
mahānandāgnikōṇē ca prasannā bhava sundari || 24 ||
nairr̥tyāṁ raktadantā tvaṁ vāyavyāṁ mr̥gavāhinī |
pātālē vaiṣṇavīrūpā prasannā bhava sundari || 25 ||
surasā tvaṁ maṇidvīpē aiśānyāṁ śūladhāriṇī |
bhadrakālī ca laṅkāyāṁ prasannā bhava sundari || 26 ||
rāmēśvarī sētubandhē siṁhalē dēvamōhinī |
vimalā tvaṁ ca śrīkṣētrē prasannā bhava sundari || 27 ||
kālikā tvaṁ kālighāṭē kāmākhyā nīlaparvatē |
virajā ōḍradēśē tvaṁ prasannā bhava sundari || 28 ||
vārāṇasyāmannapūrṇā ayōdhyāyāṁ mahēśvarī |
gayāsurī gayādhāmni prasannā bhava sundari || 29 ||
bhadrakālī kurukṣētrē tvaṁ ca kātyāyanī vrajē |
mahāmāyā dvārakāyāṁ prasannā bhava sundari || 30 ||
kṣudhā tvaṁ sarvajīvānāṁ vēlā ca sāgarasya hi |
mahēśvarī mathurāyāṁ ca prasannā bhava sundari || 31 ||
rāmasya jānakī tvaṁ ca śivasya manamōhinī |
dakṣasya duhitā caiva prasannā bhava sundari || 32 ||
viṣṇubhaktipradāṁ tvaṁ ca kaṁsāsuravināśinī |
rāvaṇanāśinīṁ caiva prasannā bhava sundari || 33 ||
phalaśruti ||
lakṣmīstōtramidaṁ puṇyaṁ yaḥ paṭhēdbhaktisamyutaḥ |
sarvajvarabhayaṁ naśyētsarvavyādhinivāraṇam ||
idaṁ stōtraṁ mahāpuṇyamāpaduddhārakāraṇam |
trisandhyamēkasandhyaṁ vā yaḥ paṭhētsatataṁ naraḥ ||
mucyatē sarvapāpēbhyō tathā tu sarvasaṅkaṭāt |
mucyatē nātra sandēhō bhuvi svargē rasātalē ||
samastaṁ ca tathā caikaṁ yaḥ paṭhēdbhaktitparaḥ |
sa sarvaduṣkaraṁ tīrthvā labhatē paramāṁ gatim ||
sukhadaṁ mōkṣadaṁ stōtraṁ yaḥ paṭhēdbhaktisamyutaḥ |
sa tu kōṭitīrthaphalaṁ prāpnōti nātra saṁśayaḥ ||
ēkā dēvī tu kamalā yasmintuṣṭā bhavētsadā |
tasyā:’sādhyaṁ tu dēvēśi nāstikiñcijjagattrayē ||
paṭhanādapi stōtrasya kiṁ na siddhyati bhūtalē |
tasmātstōtravaraṁ prōktaṁ satyaṁ brūhi pārvati ||
|| iti śrīkamalā stōtraṁ sampūrṇam ||
Download PDF here Kamala stotram