Kanakadhara Stotram | kanakadhārā stōtram

0
582

Kanakadhara Stotram

Kanakadhara Stotram Lyrics in English

kanakadhārāstōtram

vandē vandāru mandāraṁ indirānanda kandalam |
amandānandasandōhaṁ bandhuraṁ sindhurānanam ||

aṅgaṁ harēḥ pulakabhūṣaṇamāśrayantī
bhr̥ṅgāṅganēva mukulābharaṇaṁ tamālam |
aṅgīkr̥tākhilavibhūtirapāṅgalīlā
māṅgalyadāstu mama maṅgaladēvatāyāḥ || 1 ||

mugdhā muhurvidadhatī vadanē murārēḥ
prēmatrapāpraṇihitāni gatāgatāni |
mālā dr̥śōrmadhukarīva mahōtpalē yā
sā mē śriyaṁ diśatu sāgarasambhavāyāḥ || 2 ||

āmīlitākṣamadhigamya mudā mukundam-
ānandakandamanimēṣamanaṅgatantram |
ākēkarasthitakanīnikapakṣmanētraṁ
bhūtyai bhavēnmama bhujaṅgaśayāṅganāyāḥ || 3 ||

bāhvantarē madhujitaḥ śritakaustubhē yā
hārāvalīva harinīlamayī vibhāti |
kāmapradā bhagavatō:’pi kaṭākṣamālā
kalyāṇamāvahatu mē kamalālayāyāḥ || 4 ||

kālāmbudālilalitōrasi kaiṭabhārēḥ
dhārādharē sphurati yā taṭidaṅganēva |
mātussamastajagatāṁ mahanīyamūrtiḥ
bhadrāṇi mē diśatu bhārgavanandanāyāḥ || 5 ||

prāptaṁ padaṁ prathamataḥ khalu yatprabhāvāt
māṅgalyabhāji madhumāthini manmathēna |
mayyāpatēttadiha mantharamīkṣaṇārdhaṁ
mandālasaṁ ca makarālayakanyakāyāḥ || 6 ||

viśvāmarēndrapadavibhramadānadakṣaṁ
ānandahēturadhikaṁ muravidviṣō:’pi |
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārthaṁ
indīvarōdarasahōdaramindirāyāḥ || 7 ||

iṣṭā viśiṣṭamatayō:’pi yayā dayārdra
dr̥ṣṭyā triviṣṭapapadaṁ sulabhaṁ labhantē |
dr̥ṣṭiḥ prahr̥ṣṭa kamalōdaradīptiriṣṭāṁ
puṣṭiṁ kr̥ṣīṣṭa mama puṣkaraviṣṭarāyāḥ || 8 ||

dadyāddayānupavanō draviṇāmbudhārā-
masminna kiñcana vihaṅgaśiśau viṣaṇṇē |
duṣkarmagharmamapanīya cirāya dūraṁ
nārāyaṇapraṇayinīnayanāmbuvāhaḥ || 9 ||

gīrdēvatēti garuḍadhvajasundarīti
śākambharīti śaśiśēkharavallabhēti |
sr̥ṣṭisthitipralayakēliṣu saṁsthitāyai
tasyai namastribhuvanaikagurōstaruṇyai || 10 ||

śrutyai namō:’stu śubhakarmaphalaprasūtyai
ratyai namō:’stu ramaṇīyaguṇārṇavāyai |
śaktyai namō:’stu śatapatranikētanāyai
puṣṭyai namō:’stu puruṣōttamavallabhāyai || 11 ||

namō:’stu nālīkanibhānanāyai
namō:’stu dugdhōdadhijanmabhūmyai |
namō:’stu sōmāmr̥tasōdarāyai
namō:’stu nārāyaṇavallabhāyai || 12 ||

namō:’stu hēmāmbujapīṭhikāyai
namō:’stu bhūmaṇḍalanāyikāyai |
namō:’stu dēvādidayāparāyai
namō:’stu śārṅgāyudhavallabhāyai || 13 ||

namō:’stu dēvyai bhr̥gunandanāyai
namō:’stu viṣṇōrurasisthitāyai |
namō:’stu lakṣmyai kamalālayāyai
namō:’stu dāmōdaravallabhāyai || 14 ||

namō:’stu kāntyai kamalēkṣaṇāyai
namō:’stu bhūtyai bhuvanaprasūtyai |
namō:’stu dēvādibhirarcitāyai
namō:’stu nandātmajavallabhāyai || 15 ||

sampatkarāṇi sakalēndriyanandanāni
sāmrājyadānavibhavāni sarōruhākṣi |
tvadvandanāni duritāharaṇōdyatāni
māmēva mātaraniśaṁ kalayantu mānyē || 16 ||

yatkaṭākṣasamupāsanāvidhiḥ
sēvakasya sakalārthasampadaḥ |
santanōti vacanāṅgamānasaiḥ
tvāṁ murārihr̥dayēśvarīṁ bhajē || 17 ||

sarasijanilayē sarōjahastē
dhavalatamāṁśukagandhamālyaśōbhē |
bhagavati harivallabhē manōjñē
tribhuvanabhūtikari prasīda mahyam || 18 ||

digghastibhiḥ kanakakumbhamukhāvasr̥ṣṭa
svarvāhinī vimalacārujalaplutāṅgīm |
prātarnamāmi jagatāṁ jananīmaśēṣa
lōkādhināthagr̥hiṇīmamr̥tābdhiputrīm || 19 ||

kamalē kamalākṣavallabhē tvaṁ
karuṇāpūrataraṅgitairapāṅgaiḥ |
avalōkaya māmakiñcanānāṁ
prathamaṁ pātramakr̥trimaṁ dayāyāḥ || 20 ||

dēvi prasīda jagadīśvari lōkamātaḥ
kalyāṇadātri kamalēkṣaṇajīvanāthē |
dāridryabhītihr̥dayaṁ śaraṇāgataṁ mām
ālōkaya pratidinaṁ sadayairapāṅgaiḥ || 21 ||

stuvanti yē stutibhiramībhiranvahaṁ
trayīmayīṁ tribhuvanamātaraṁ ramām |
guṇādhikā gurutarabhāgyabhāginō
bhavanti tē bhuvi budhabhāvitāśayāḥ || 22 ||

Download PDF here Kanakadhara stotram

Related Posts

శ్రీ వరలక్ష్మీ వ్రతకల్పం – Sri Varalakshmi Vrata Kalpam in Telugu

శ్రీ లక్ష్మీ కుబేర పూజా విధానం – Sri Lakshmi Kubera Puja Vidhanam in Telugu

శ్రీ మహాలక్ష్మీ విశేష షోడశోపచార పూజ – Sri Maha Lakshmi Visesha Shodasopachara Puja in Telugu

శ్రీ లక్ష్మీ సహస్రనామ స్తోత్రం – Sri Lakshmi Sahasranama Stotram

శ్రీ లక్ష్మీ అష్టోత్తర శతనామ స్తోత్రం – Sri Lakshmi Ashtottara Shatanama Stotram in Telugu

శ్రీ లక్ష్మీ హృదయ స్తోత్రం – Sri Lakshmi Hrudaya Stotram in Telugu

శ్రీ లక్ష్మీ స్తోత్రం (సర్వ దేవ కృతం) – Sri Lakshmi Stotram (Sarva Deva Krutam) in Telugu

శ్రీ లక్ష్మీ స్తోత్రం (అగస్త్య రచితం) – Sri Lakshmi Stotram (Agastya Rachitam)

శ్రీ లక్ష్మీగద్యం – Sri Lakshmi Gadyam

Sri Lakshmi ashtottara satanama stotram

Mahalakshmi ashtakam

Sri Lakshmi Stotram (Agastya rachitam)

Sri Lakshmi Gayatri Mantra Stuti

LEAVE A REPLY

Please enter your comment!
Please enter your name here