Lalitha Pancharatnam

Lalitha Pancharatnam / sri lalitha stotras prātaḥ smarāmi lalitāvadanāravindaṁ bimbādharaṁ pr̥thulamauktikaśōbhināsam ākarṇadīrghanayanaṁ maṇikuṇḍalāḍhyaṁ mandasmitaṁ mr̥gamadōjjvalaphāladēśam || 1 || prātarbhajāmi lalitābhujakalpavallīṁ raktāṅgulīyalasadaṅgulipallavāḍhyām māṇikyahēmavalayāṅgadaśōbhamānāṁ puṇḍrēkṣucāpakusumēṣusr̥ṇīrdadhānām || 2 || prātarnamāmi lalitācaraṇāravindaṁ bhaktēṣṭadānanirataṁ bhavasindhupōtam padmāsanādisuranāyakapūjanīyaṁ padmāṅkuśadhvajasudarśanalāñchanāḍhyam || 3 || prātaḥ stuvē paraśivāṁ lalitāṁ bhavānīṁ trayyantavēdyavibhavāṁ karuṇānavadyām viśvasya sr̥ṣṭavilayasthitihētubhūtāṁ vidyēśvarīṁ nigamavāṅmamanasātidūrām || 4 || prātarvadāmi lalitē tava puṇyanāma kāmēśvarīti kamalēti mahēśvarīti … Continue reading Lalitha Pancharatnam