
siva stotras / Lingashtakam
brahmamurārisurārcita liṅgaṁ
nirmalabhāsitaśōbhita liṅgaṁ |
janmajaduḥkhavināśaka liṅgaṁ
tatpraṇamāmi sadāśiva liṅgam || 1 ||
dēvamunipravarārcita liṅgaṁ
kāmadahana karuṇākara liṅgaṁ |
rāvaṇadarpavināśana liṅgaṁ
tatpraṇamāmi sadāśiva liṅgam || 2 ||
sarvasugandhasulēpita liṅgaṁ
buddhivivardhanakāraṇa liṅgaṁ |
siddhasurāsuravandita liṅgaṁ
tatpraṇamāmi sadāśiva liṅgam || 3 ||
kanakamahāmaṇibhūṣita liṅgaṁ
phaṇipativēṣṭita śōbhita liṅgaṁ |
dakṣasuyajña vināśana liṅgaṁ
tatpraṇamāmi sadāśiva liṅgam || 4 ||
kuṅkumacandanalēpita liṅgaṁ
paṅkajahārasuśōbhita liṅgaṁ |
sañcitapāpavināśana liṅgaṁ
tatpraṇamāmi sadāśiva liṅgam || 5 ||
dēvagaṇārcitasēvita liṅgaṁ
bhāvairbhaktibhirēva ca liṅgaṁ |
dinakarakōṭiprabhākara liṅgaṁ
tatpraṇamāmi sadāśiva liṅgam || 6 ||
aṣṭadalōparivēṣṭita liṅgaṁ
sarvasamudbhavakāraṇa liṅgaṁ |
aṣṭadaridravināśana liṅgaṁ
tatpraṇamāmi sadāśiva liṅgam || 7 ||
suragurusuravarapūjita liṅgaṁ
suravanapuṣpasadārcita liṅgaṁ |
parātparaṁ paramātmaka liṅgaṁ
tatpraṇamāmi sadāśiva liṅgam || 8 ||
liṅgāṣṭakamidaṁ puṇyaṁ yaḥ paṭhēt śivasannidhau |
śivalōkamavāpnōti śivēna saha mōdatē ||