
Mahalakshmi ashtakam / sri lakshmi stotras
indra uvāca –
namastē:’stu mahāmāyē śrīpīṭhē surapūjitē |
śaṅkhacakragadāhastē mahālakṣmī namō:’stutē || 1 ||
namastē garuḍārūḍhē ḍōlāsurabhayaṅkari |
sarvapāpaharē dēvi mahālakṣmī namō:’stutē || 2 ||
sarvajñē sarvavaradē sarvaduṣṭabhayaṅkari |
sarvaduḥkhaharē dēvi mahālakṣmī namō:’stutē || 3 ||
siddhibuddhipradē dēvi bhuktimuktipradāyini |
mantramūrtē sadā dēvi mahālakṣmī namō:’stutē || 4 ||
ādyantarahitē dēvi ādyaśakti mahēśvari |
yōgajē yōgasambhūtē mahālakṣmī namō:’stutē || 5 ||
sthūlasūkṣmamahāraudrē mahāśakti mahōdarē |
mahāpāpaharē dēvi mahālakṣmī namō:’stutē || 6 ||
padmāsanasthitē dēvi parabrahmasvarūpiṇi |
paramēśī jaganmātarmahālakṣmī namō:’stutē || 7 ||
śvētāmbaradharē dēvi nānālaṅkārabhūṣitē |
jagatsthitē jaganmātarmahālakṣmī namō:’stutē || 8 ||
mahālakṣmyaṣṭakaṁ stōtraṁ yaḥ paṭhēdbhaktimānnaraḥ |
sarvasiddhimavāpnōti rājyaṁ prāpnōti sarvadā || 9 ||
ēkakālaṁ paṭhēnnityaṁ mahāpāpavināśanaṁ |
dvikālaṁ yaḥ paṭhēnnityaṁ dhanadhānyasamanvitaḥ || 10 ||
trikālaṁ yaḥ paṭhēnnityaṁ mahāśatruvināśanaṁ |
mahālakṣmīrbhavēnnityaṁ prasannā varadā śubhā || 11 ||