Mohamudgara (Bhaja Govindam) Lyrics in English
bhajagōvindaṁ bhajagōvindaṁ gōvindaṁ bhaja mūḍhamatē
samprāptē sannihitē kālē nahi nahi rakṣati ḍukr̥ṅkaraṇē || 1 ||
mūḍha jahīhi dhanāgamatr̥ṣṇāṁ kuru sadbuddhiṁ manasi vitr̥ṣṇām
yallabhasē nijakarmōpāttaṁ vittaṁ tēna vinōdaya cittam || 2 ||
nārīstanabhara nābhīdēśaṁ dr̥ṣṭvā mā gā mōhāvēśam
ētanmāṁsāvasādi vikāraṁ manasi vicintaya vāraṁ vāram || 3 ||
nalinīdalagata jalamatitaralaṁ tadvajjīvitamatiśayacapalam
viddhi vyādhyabhimānagrastaṁ lōkaṁ śōkahataṁ ca samastam || 4 ||
yāvadvittōpārjana saktastāvannija parivārō raktaḥ
paścājjīvati jarjara dēhē vārtāṁ kō:’pi na pr̥cchati gēhē || 5 ||
yāvatpavanō nivasati dēhē tāvatpr̥cchati kuśalaṁ gēhē
gatavati vāyau dēhāpāyē bhāryā bibhyati tasmiṅkāyē || 6 ||
bālastāvatkrīḍāsaktaḥ taruṇastāvattaruṇīsaktaḥ
vr̥ddhastāvaccintāsaktaḥ parē brahmaṇi kō:’pi na saktaḥ || 7 ||
kā tē kāntā kastē putraḥ saṁsārō:’yamatīva vicitraḥ
kasya tvaṁ kaḥ kuta āyātaḥ tattvaṁ cintaya tadiha bhrātaḥ || 8 ||
satsaṅgatvē nissaṅgatvaṁ nissaṅgatvē nirmōhatvam
nirmōhatvē niścalatattvaṁ niścalatattvē jīvanmuktiḥ || 9 ||
vayasigatē kaḥ kāmavikāraḥ śuṣkē nīrē kaḥ kāsāraḥ
kṣīṇēvittē kaḥ parivāraḥ jñātē tattvē kaḥ saṁsāraḥ || 10 ||
mā kuru dhana jana yauvana garvaṁ harati nimēṣātkālaḥ sarvam
māyāmayamidamakhilaṁ budhvā brahmapadaṁ tvaṁ praviśa viditvā || 11 ||
dinayāminyau sāyaṁ prātaḥ śiśiravasantau punarāyātaḥ
kālaḥ krīḍati gacchatyāyuḥ tadapi na muñcatyāśāvāyuḥ || 12 ||
kā tē kāntā dhana gatacintā vātula kiṁ tava nāsti niyantā
trijagati sajjanasaṁ gatiraikā bhavati bhavārṇavataraṇē naukā || 13 ||
jaṭilō muṇḍī luñchitakēśaḥ kāṣāyāmbarabahukr̥tavēṣaḥ
paśyannapi ca na paśyati mūḍhaḥ udaranimittaṁ bahukr̥tavēṣaḥ || 14 ||
aṅgaṁ galitaṁ palitaṁ muṇḍaṁ daśanavihīnaṁ jātaṁ tuṇḍam
vr̥ddhō yāti gr̥hītvā daṇḍaṁ tadapi na muñcatyāśāpiṇḍam || 15 ||
agrē vahniḥ pr̥ṣṭhēbhānuḥ rātrau cubukasamarpitajānuḥ
karatalabhikṣastarutalavāsaḥ tadapi na muñcatyāśāpāśaḥ || 16 ||
kurutē gaṅgāsāgaragamanaṁ vrataparipālanamathavā dānam
jñānavihinaḥ sarvamatēna muktiṁ na bhajati janmaśatēna || 17 ||
sura mandira taru mūla nivāsaḥ śayyā bhūtala majinaṁ vāsaḥ
sarva parigraha bhōga tyāgaḥ kasya sukhaṁ na karōti virāgaḥ || 18 ||
yōgaratō vābhōgaratōvā saṅgaratō vā saṅgavīhinaḥ
yasya brahmaṇi ramatē cittaṁ nandati nandati nandatyēva || 19 ||
bhagavad gītā kiñcidadhītā gaṅgā jalalava kaṇikāpītā
sakr̥dapi yēna murāri samarcā kriyatē tasya yamēna na carcā || 20 ||
punarapi jananaṁ punarapi maraṇaṁ punarapi jananī jaṭharē śayanam
iha saṁsārē bahudustārē kr̥payā:’pārē pāhi murārē || 21 ||
rathyā carpaṭa viracita kanthaḥ puṇyāpuṇya vivarjita panthaḥ
yōgī yōganiyōjita cittō ramatē bālōnmattavadēva || 22 ||
kastvaṁ kō:’haṁ kuta āyātaḥ kā mē jananī kō mē tātaḥ
iti paribhāvaya sarvamasāram viśvaṁ tyaktvā svapna vicāram || 23 ||
tvayi mayi cānyatraikō viṣṇuḥ vyarthaṁ kupyasi mayyasahiṣṇuḥ
bhava samacittaḥ sarvatra tvaṁ vāñchasyacirādyadi viṣṇutvam || 24 ||
śatrau mitrē putrē bandhau mā kuru yatnaṁ vigrahasandhau
sarvasminnapi paśyātmānaṁ sarvatrōtsr̥ja bhēdājñānam || 25 ||
kāmaṁ krōdhaṁ lōbhaṁ mōhaṁ tyaktvā:’tmānaṁ paśyati kō:’ham
ātmajñāna vihīnā mūḍhāḥ tē pacyantē narakanigūḍhāḥ || 26 ||
gēyaṁ gītā nāma sahasraṁ dhyēyaṁ śrīpati rūpamajasram
nēyaṁ sajjana saṅgē cittaṁ dēyaṁ dīnajanāya ca vittam || 27 ||
sukhataḥ kriyatē rāmābhōgaḥ paścāddhanta śarīrē rōgaḥ
yadyapi lōkē maraṇaṁ śaraṇaṁ tadapi na muñcati pāpācaraṇam || 28 ||
arthamanarthaṁ bhāvaya nityaṁ nāstitataḥ sukhalēśaḥ satyam
putrādapi dhana bhājāṁ bhītiḥ sarvatraiṣā vihitā rītiḥ || 29 ||
prāṇāyāmaṁ pratyāhāraṁ nityānitya vivēkavicāram
jāpyasamēta samādhividhānaṁ kurvavadhānaṁ mahadavadhānam || 30 ||
gurucaraṇāmbuja nirbhara bhaktaḥ saṁsārādacirādbhava muktaḥ
sēndriyamānasa niyamādēvaṁ drakṣyasi nija hr̥dayasthaṁ dēvam || 31 ||
bhajagōvindaṁ bhajagōvindaṁ gōvindaṁ bhajamūḍhamatē
nāmasmaraṇādanyamupāyaṁ nahi paśyāmō bhavataraṇē || 32 ||