
siva stotras / Rudrashtakam
namāmīśamīśāna nirvāṇarūpaṁ
vibhuṁ vyāpakaṁ brahmavēdasvarūpam |
ajaṁ nirguṇaṁ nirvikalpaṁ nirīhaṁ
cidākāramākāśavāsaṁ bhajē:’ham || 1 ||
nirākāramōṅkāramūlaṁ turīyaṁ
girā jñāna gōtītamīśaṁ girīśam |
karālaṁ mahākāla kālaṁ kr̥pālaṁ
guṇāgāra saṁsārapāraṁ natō:’ham || 2 ||
tuṣārādri saṅkāśa gauraṁ gabhīraṁ
manōbhūta kōṭiprabhā śrī śarīram |
sphuranmauli kallōlinī cāru gaṅgā
lasadbhālabālēndu kaṇṭhē bhujaṅgā || 3 ||
calatkuṇḍalaṁ śubhranētraṁ viśālaṁ
prasannānanaṁ nīlakaṇṭhaṁ dayālum |
mr̥gādhīśacarmāmbaraṁ muṇḍamālaṁ
priyaṁ śaṅkaraṁ sarvanāthaṁ bhajāmi || 4 ||
pracaṇḍaṁ prakr̥ṣṭaṁ pragalbhaṁ parēśaṁ
akhaṇḍaṁ bhajē bhānukōṭiprakāśam |
trayī śūla nirmūlanaṁ śūlapāṇiṁ
bhajē:’haṁ bhavānīpatiṁ bhāvagamyam || 5 ||
kalātīta kalyāṇa kalpāntakārī
sadā sajjanānandadātā purārī |
cidānanda sandōha mōhāpahārī
prasīda prasīda prabhō manmathārī || 6 ||
na yāvat umānātha pādāravindaṁ
bhajantīha lōkē parē vā narāṇām |
na tāvat sukhaṁ śānti santāpanāśaṁ
prasīda prabhō sarvabhūtādhivāsam || 7 ||
na jānāmi yōgaṁ japaṁ naiva pūjāṁ
natō:’haṁ sadā sarvadā dēva tubhyam |
jarā janma duḥkhaughatātapyamānaṁ
prabhō pāhi śāpannamāmīśa śambhō || 8 ||
rudrāṣṭakamidaṁ prōktaṁ viprēṇa haratōṣayē |
yē paṭhanti narā bhaktyā tēṣāṁ śambhuḥ prasīdati ||