Rudrashtakam

0
469
Rudrashtakam
siva stotras

siva stotras / Rudrashtakam

namāmīśamīśāna nirvāṇarūpaṁ
vibhuṁ vyāpakaṁ brahmavēdasvarūpam |
ajaṁ nirguṇaṁ nirvikalpaṁ nirīhaṁ
cidākāramākāśavāsaṁ bhajē:’ham || 1 ||

nirākāramōṅkāramūlaṁ turīyaṁ
girā jñāna gōtītamīśaṁ girīśam |
karālaṁ mahākāla kālaṁ kr̥pālaṁ
guṇāgāra saṁsārapāraṁ natō:’ham || 2 ||

tuṣārādri saṅkāśa gauraṁ gabhīraṁ
manōbhūta kōṭiprabhā śrī śarīram |
sphuranmauli kallōlinī cāru gaṅgā
lasadbhālabālēndu kaṇṭhē bhujaṅgā || 3 ||

calatkuṇḍalaṁ śubhranētraṁ viśālaṁ
prasannānanaṁ nīlakaṇṭhaṁ dayālum |
mr̥gādhīśacarmāmbaraṁ muṇḍamālaṁ
priyaṁ śaṅkaraṁ sarvanāthaṁ bhajāmi || 4 ||

pracaṇḍaṁ prakr̥ṣṭaṁ pragalbhaṁ parēśaṁ
akhaṇḍaṁ bhajē bhānukōṭiprakāśam |
trayī śūla nirmūlanaṁ śūlapāṇiṁ
bhajē:’haṁ bhavānīpatiṁ bhāvagamyam || 5 ||

kalātīta kalyāṇa kalpāntakārī
sadā sajjanānandadātā purārī |
cidānanda sandōha mōhāpahārī
prasīda prasīda prabhō manmathārī || 6 ||

na yāvat umānātha pādāravindaṁ
bhajantīha lōkē parē vā narāṇām |
na tāvat sukhaṁ śānti santāpanāśaṁ
prasīda prabhō sarvabhūtādhivāsam || 7 ||

na jānāmi yōgaṁ japaṁ naiva pūjāṁ
natō:’haṁ sadā sarvadā dēva tubhyam |
jarā janma duḥkhaughatātapyamānaṁ
prabhō pāhi śāpannamāmīśa śambhō || 8 ||

rudrāṣṭakamidaṁ prōktaṁ viprēṇa haratōṣayē |
yē paṭhanti narā bhaktyā tēṣāṁ śambhuḥ prasīdati ||

Download PDF here Rudrashtakam

LEAVE A REPLY

Please enter your comment!
Please enter your name here