
Sankata Nasana Ganesha Stotram Lyrics
nārada uvāca –
praṇamya śirasā dēvaṁ gaurīputraṁ vināyakam |
bhaktāvāsaṁ smarēnityaṁ āyuṣkāmārthasiddhayē || 1 ||
prathamaṁ vakratuṇḍaṁ ca ēkadantaṁ dvitīyakam |
tr̥tīyaṁ kr̥ṣṇapiṅgākṣaṁ gajavaktraṁ caturthakam || 2 ||
lambōdaraṁ pañcamaṁ ca ṣaṣṭhaṁ vikaṭamēva ca |
saptamaṁ vighnarājēndraṁ dhūmravarṇaṁ tathāṣṭamam || 3 ||
navamaṁ bālacandraṁ ca daśamaṁ tu vināyakam |
ēkādaśaṁ gaṇapatiṁ dvādaśaṁ tu gajānanam || 4 ||
dvādaśaitāni nāmāni trisandhyaṁ yaḥ paṭhēnnaraḥ |
na ca vighnabhayaṁ tasya sarvasiddhikaraḥ prabhuḥ || 5 ||
vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanam |
putrārthī labhatē putrānmōkṣārthī labhatē gatim || 6 ||
japēdgaṇapatistōtraṁ ṣaḍbhirmāsaiḥ phalaṁ labhēt |
saṁvatsarēṇa siddhiṁ ca labhatē nātra saṁśayaḥ || 7 ||
aṣṭānāṁ brāhmaṇānāṁ ca likhitvā yaḥ samarpayēt |
tasya vidyā bhavētsarvā gaṇēśasya prasādataḥ || 8 ||
Download PDF here Sankata nasana Ganesha stotram
Lord Ganesh Related Posts
ఋణ విమోచన గణేశ స్తోత్రం – Runa Vimochana Ganesha Stotram in Telugu
Sankata Nasana Ganesha Stotram | Sankata Nasana Ganapti Stotra
శ్రీ గణేశ విలాస స్తోత్రం – Sri Ratnagarbha Ganesha Vilasa Stotram
శ్రీ గణేశపంచచామరస్తోత్రం – Sri Ganesha Panchachamara stotram