SHRI SIVA STOTRAS / Shiva mangalashtakam
śrī śivamaṅgalāṣṭakaṁ
bhavāya candracūḍāya nirguṇāya guṇātmanē |
kālakālāya rudrāya nīlagrīvāya maṅgalam || 1 ||
vr̥ṣārūḍhāya bhīmāya vyāghracarmāmbarāya ca |
paśūnāmpatayē tubhyaṁ gaurīkāntāya maṅgalam || 2 ||
bhasmōddhūlitadēhāya nāgayajñōpavītinē |
rudrākṣamālābhūṣāẏa vyōmakēśāya maṅgalam || 3 ||
sūryacandrāgninētrāya namaḥ kailāsavāsinē |
saccidānandarūpāya pramathēśāya maṅgalam || 4 ||
mr̥tyuñjayāya sāmbāya sr̥ṣṭisthityantakāriṇē |
trayambakāya śāntāya trilōkēśāya maṅgalam || 5 ||
gaṅgādharāya sōmāya namō hariharātmanē |
ugrāya tripuraghnāya vāmadēvāya maṅgalam || 6 ||
sadyōjātāya śarvāya bhavya jñānapradāyinē |
īśānāya namastubhyaṁ pañcavakrāya maṅgalam || 7 ||
sadāśiva svarūpāya namastatpuruṣāya ca |
aghōrāya ca ghōrāya mahādēvāya maṅgalam || 8 ||
mahādēvasya dēvasya yaḥ paṭhēnmaṅgalāṣṭakam |
sarvārtha siddhi māpnōti sa sāyujyaṁ tataḥ param || 9 ||