Sivanandalahari

0
566
Sivanandalahari
Sivanandalahari

Sivanandalahari Lyrics in English

Siva Stotras

kalābhyāṁ cūḍālaṅkr̥taśaśikalābhyāṁ nijatapaḥ-
phalābhyāṁ bhaktēṣu prakaṭitaphalābhyāṁ bhavatu mē |
śivābhyāmastōkatribhuvanaśivābhyāṁ hr̥di puna-
rbhavābhyāmānandasphuradanubhavābhyāṁ natiriyam || 1 ||

galantī śambhō tvaccaritasaritaḥ kilbiṣarajō
dalantī dhīkulyāsaraṇiṣu patantī vijayatām |
diśantī saṁsārabhramaṇaparitāpōpaśamanaṁ
vasantī maccētōhradabhuvi śivānandalaharī || 2 ||

trayīvēdyaṁ hr̥dyaṁ tripuraharamādyaṁ trinayanaṁ
jaṭābhārōdāraṁ caladuragahāraṁ mr̥gadharam |
mahādēvaṁ dēvaṁ mayi sadayabhāvaṁ paśupatiṁ
cidālambaṁ sāmbaṁ śivamativiḍambaṁ hr̥di bhajē || 3 ||

sahasraṁ vartantē jagati vibudhāḥ kṣudraphaladā
na manyē svapnē vā tadanusaraṇaṁ tatkr̥taphalam |
haribrahmādīnāmāpi nikaṭabhājāmasulabhaṁ
ciraṁ yācē śambhō tava padāmbhōjabhajanam || 4 ||

smr̥tau śāstrē vaidyē śakunakavitāgānaphaṇitau
purāṇē mantrē vā stutinaṭanahāsyēṣvacaturaḥ |
kathaṁ rājñāṁ prītirbhavati mayi kō:’haṁ paśupatē
paśuṁ māṁ sarvajña prathita kr̥payā pālaya vibhō || 5 ||

ghaṭō vā mr̥tpiṇḍō:’pyaṇurapi ca dhūmō:’gniracalaḥ
paṭō vā tanturvā pariharati kiṁ ghōraśamanam |
vr̥thā kaṇṭhakṣōbhaṁ vahasi tarasā tarkavacasā
padāmbhōjaṁ śambhōrbhaja paramasaukhyaṁ vraja sudhīḥ || 6 ||

manastē pādābjē nivasatu vacaḥ stōtraphaṇitau
karau cābhyarcāyāṁ śrutirapi kathākarṇanavidhau |
tava dhyānē buddhirnayanayugalaṁ mūrtivibhavē
paragranthānkairvā paramaśiva jānē paramataḥ || 7 ||

yathā buddhiḥ śuktau rajatamiti kācāśmani maṇi-
rjalē paiṣṭē kṣīraṁ bhavati mr̥gatr̥ṣṇāsu salilam |
tathā dēvabhrāntyā bhajati bhavadanyaṁ jaḍajanō
mahādēvēśaṁ tvāṁ manasi ca na matvā paśupatē || 8 ||

gabhīrē kāsārē viśati vijanē ghōravipinē
viśālē śailē ca bhramati kusumārthaṁ jaḍamatiḥ |
samarpyaikaṁ cētaḥsarasijamumānātha bhavatē
sukhēnāvasthātuṁ jana iha na jānāti kimahō || 9 ||

naratvaṁ dēvatvaṁ nagavanamr̥gatvaṁ maśakatā
paśutvaṁ kīṭatvaṁ bhavatu vihagatvādi jananam |
sadā tvatpādābjasmaraṇaparamānandalaharī-
vihārāsaktaṁ cēddhr̥dayamiha kiṁ tēna vapuṣā || 10 ||

vaṭurvā gēhī vā yatirapi jaṭī vā taditarō
narō vā yaḥ kaścidbhavatu bhava kiṁ tēna bhavati |
yadīyaṁ hr̥tpadmaṁ yadi bhavadadhīnaṁ paśupatē
tadīyastvaṁ śambhō bhavasi bhavabhāraṁ ca vahasi || 11 ||

guhāyāṁ gēhē vā bahirapi vanē vā:’driśikharē
jalē vā vahnau vā vasatu vasatēḥ kiṁ vada phalam |
sadā yasyaivāntaḥkaraṇamapi śambhō tava padē
sthitaṁ cēdyōgō:’sau sa ca paramayōgī sa ca sukhī || 12 ||

asārē saṁsārē nijabhajanadūrē jaḍadhiyā
bhramantaṁ māmandhaṁ paramakr̥payā pātumucitam |
madanyaḥ kō dīnastava kr̥paṇarakṣātinipuṇa-
stvadanyaḥ kō vā mē trijagati śaraṇyaḥ paśupatē || 13 ||

prabhustvaṁ dīnānāṁ khalu paramabandhuḥ paśupatē
pramukhyō:’haṁ tēṣāmapi kimuta bandhutvamanayōḥ |
tvayaiva kṣantavyāḥ śiva madaparādhāśca sakalāḥ
prayatnātkartavyaṁ madavanamiyaṁ bandhusaraṇiḥ || 14 ||

upēkṣā nō cētkiṁ na harasi bhavaddhyānavimukhāṁ
durāśābhūyiṣṭhāṁ vidhilipimaśaktō yadi bhavān |
śirastadvaidhātraṁ na nakhalu suvr̥ttaṁ paśupatē
kathaṁ vā niryatnaṁ karanakhamukhēnaiva lulitam || 15 ||

viriñcirdīrghāyurbhavatu bhavatā tatparaśira-
ścatuṣkaṁ saṁrakṣyaṁ sa khalu bhuvi dainyaṁ likhitavān |
vicāraḥ kō vā māṁ viśada kr̥payā pāti śiva tē
kaṭākṣavyāpāraḥ svayamapi ca dīnāvanaparaḥ || 16 ||

phalādvā puṇyānāṁ mayi karuṇayā vā tvayi vibhō
prasannēpi svāmin bhavadamalapādābjayugalam |
kathaṁ paśyēyaṁ māṁ sthagayati namaḥ sambhramajuṣāṁ
nilimpānāṁ śrēṇirnijakanakamāṇikyamakuṭaiḥ || 17 ||

tvamēkō lōkānāṁ paramaphaladō divyapadavīṁ
vahantastvanmūlāṁ punarapi bhajantē harimukhāḥ |
kiyadvā dākṣiṇyaṁ tava śiva madāśā ca kiyatī
kadā vā madrakṣāṁ vahasi karuṇāpūritadr̥śā || 18 ||

durāśābhūyiṣṭhē duradhipagr̥hadvāraghaṭakē
durantē saṁsārē duritanilayē duḥkhajanakē |
madāyāsaṁ kiṁ na vyapanayasi kasyōpakr̥tayē
vadēyaṁ prītiścēttava śiva kr̥tārthāḥ khalu vayam || 19 ||

sadā mōhāṭavyāṁ carati yuvatīnāṁ kucagirau
naṭatyāśāśākhāsvaṭati jhaṭiti svairamabhitaḥ |
kapālin bhikṣō mē hr̥dayakapimatyantacapalaṁ
dr̥ḍhaṁ bhaktyā baddhvā śiva bhavadadhīnaṁ kuru vibhō || 20 ||

dhr̥tistambhādhārāṁ dr̥ḍhaguṇanibaddhāṁ sagamanāṁ
vicitrāṁ padmāḍhyāṁ pratidivasasanmārgaghaṭitām |
smarārē maccētaḥsphuṭapaṭakuṭīṁ prāpya viśadāṁ
jaya svāmin śaktyā saha śivagaṇaiḥ sēvita vibhō || 21 ||

pralōbhādyairarthāharaṇaparatantrō dhanigr̥hē
pravēśōdyuktaḥ sanbhramati bahudhā taskarapatē |
imaṁ cētaścōraṁ kathamiha sahē śaṅkara vibhō
tavādhīnaṁ kr̥tvā mayi niraparādhē kuru kr̥pām || 22 ||

karōmi tvatpūjāṁ sapadi sukhadō mē bhava vibhō
vidhitvaṁ viṣṇutvaṁ diśasi khalu tasyāḥ phalamiti |
punaśca tvāṁ draṣṭuṁ divi bhuvi vahan pakṣimr̥gatā-
madr̥ṣṭvā tatkhēdaṁ kathamiha sahē śaṅkara vibhō || 23 ||

kadā vā kailāsē kanakamaṇisaudhē sahagaṇai-
rvasan śambhōragrē sphuṭaghaṭitamūrdhāñjalipuṭaḥ |
vibhō sāmba svāminparamaśiva pāhīti nigada-
nvidhātr̥̄ṇāṁ kalpān kṣaṇamiva vinēṣyāmi sukhataḥ || 24 ||

stavairbrahmādīnāṁ jayajayavacōbhirniyamināṁ
gaṇānāṁ kēlībhirmadakalamahōkṣasya kakudi |
sthitaṁ nīlagrīvaṁ trinayanamumāśliṣṭavapuṣaṁ
kadā tvāṁ paśyēyaṁ karadhr̥tamr̥gaṁ khaṇḍaparaśum || 25 ||

kadā vā tvāṁ dr̥ṣṭvā giriśa tava bhavyāṅghriyugalaṁ
gr̥hītvā hastābhyāṁ śirasi nayanē vakṣasi vahan |
samāśliṣyāghrāya sphuṭajalajagandhānparimalā-
nalābhyāṁ brahmādyairmudamanubhaviṣyāmi hr̥dayē || 26 ||

karasthē hēmādrau giriśa nikaṭasthē dhanapatau
gr̥hasthē svarbhūjā:’marasurabhicintāmaṇigaṇē |
śirasthē śītāṁśau caraṇayugalasthē:’khilaśubhē
kamarthaṁ dāsyē:’haṁ bhavatu bhavadarthaṁ mama manaḥ || 27 ||

sārūpyaṁ tava pūjanē śiva mahādēvēti saṅkīrtanē
sāmīpyaṁ śivabhaktidhuryajanatāsāṅgatyasambhāṣaṇē |
sālōkyaṁ ca carācarātmakatanudhyānē bhavānīpatē
sāyujyaṁ mama siddhamatra bhavati svāminkr̥tārthō:’smyaham || 28 ||

tvatpādāmbujamarcayāmi paramaṁ tvāṁ cintayāmyanvahaṁ
tvāmīśaṁ śaraṇaṁ vrajāmi vacasā tvāmēva yācē vibhō |
vīkṣāṁ mē diśa cākṣuṣīṁ sakaruṇāṁ divyaiściraṁ prārthitāṁ
śambhō lōkagurō madīyamanasaḥ saukhyōpadēśaṁ kuru || 29 ||

vastrōddhūtavidhau sahasrakaratā puṣpārcanē viṣṇutā
gandhē gandhavahātmatā:’nnapacanē barhirmukhādhyakṣatā |
pātrē kāñcanagarbhatāsti mayi cēdbālēnducūḍāmaṇē
śuśrūṣāṁ karavāṇi tē paśupatē svāmiṁstrilōkīgurō || 30 ||

nālaṁ vā paramōpakārakamidaṁ tvēkaṁ paśūnāṁ patē
paśyankukṣigatāmścarācaragaṇānbāhyasthitānrakṣitum |
sarvāmartyapalāyanauṣadhamatijvālākaraṁ bhīkaraṁ
nikṣiptaṁ garalaṁ galē na gilitaṁ nōdgīrṇamēva tvayā || 31 ||

jvālōgraḥ sakalāmarātibhayadaḥ kṣvēlaḥ kathaṁ vā tvayā
dr̥ṣṭaḥ kiṁ ca karē dhr̥taḥ karatalē kiṁ pakvajambūphalam |
jihvāyāṁ nihitaśca siddhaghuṭikā vā kaṇṭhadēśē bhr̥taḥ
kiṁ tē nīlamaṇirvibhūṣaṇamayaṁ śambhō mahātmanvada || 32 ||

nālaṁ vā sakr̥dēva dēva bhavataḥ sēvā natirvā nutiḥ
pūjā vā smaraṇaṁ kathāśravaṇamapyālōkanaṁ mādr̥śām |
svāminnasthiradēvatānusaraṇāyāsēna kiṁ labhyatē
kā vā muktiritaḥ kutō bhavati cētkiṁ prārthanīyaṁ tadā || 33 ||

kiṁ brūmastava sāhasaṁ paśupatē kasyāsti śambhō bhava-
ddhairyaṁ cēdr̥śamātmanaḥ sthitiriyaṁ cānyaiḥ kathaṁ labhyatē |
bhraśyaddēvagaṇaṁ trasanmunigaṇaṁ naśyatprapañcaṁ layaṁ
paśyannirbhaya ēka ēva viharatyānandasāndrō bhavān || 34 ||

yōgakṣēmadhurandharasya sakalaśrēyaḥpradōdyōginō
dr̥ṣṭādr̥ṣṭamatōpadēśakr̥tinō bāhyāntaravyāpinaḥ |
sarvajñasya dayākarasya bhavataḥ kiṁ vēditavyaṁ mayā
śambhō tvaṁ paramāntaraṅga iti mē cittē smarāmyanvaham || 35 ||

bhaktō bhaktiguṇāvr̥tē mudamr̥tāpūrṇē prasannē manaḥ
kumbhē sāmba tavāṅghripallavayugaṁ saṁsthāpya saṁvitphalam |
satvaṁ mantramudīrayannijaśarīrāgāraśuddhiṁ vaha-
npuṇyāhaṁ prakaṭīkarōmi ruciraṁ kalyāṇamāpādayan || 36 ||

āmnāyāmbudhimādarēṇa sumanaḥsaṅghāḥ samudyanmanō
manthānaṁ dr̥ḍhabhaktirajjusahitaṁ kr̥tvā mathitvā tataḥ |
sōmaṁ kalpataruṁ suparvasurabhiṁ cintāmaṇiṁ dhīmatāṁ
nityānandasudhāṁ nirantararamāsaubhāgyamātanvatē || 37 ||

prākpuṇyācalamārgadarśitasudhāmūrtiḥ prasannaḥ śivaḥ
sōmaḥ sadguṇasēvitō mr̥gadharaḥ pūrṇastamōmōcakaḥ |
cētaḥ puṣkaralakṣitō bhavati cēdānandapāthōnidhiḥ
prāgalbhyēna vijr̥mbhatē sumanasāṁ vr̥ttistadā jāyatē || 38 ||

dharmō mē caturaṅghrikaḥ sucaritaḥ pāpaṁ vināśaṁ gataṁ
kāmakrōdhamadādayō vigalitāḥ kālāḥ sukhāviṣkr̥tāḥ |
jñānānandamahauṣadhiḥ suphalitā kaivalyanāthē sadā
mānyē mānasapuṇḍarīkanagarē rājāvataṁsē sthitē || 39 ||

dhīyantrēṇa vacōghaṭēna kavitākulyōpakulyākramai-
rānītaiśca sadāśivasya caritāmbhōrāśidivyāmr̥taiḥ |
hr̥tkēdārayutāśca bhaktikalamāḥ sāphalyamātanvatē
durbhikṣānmama sēvakasya bhagavanviśvēśa bhītiḥ kutaḥ || 40 ||

pāpōtpātavimōcanāya ruciraiśvaryāya mr̥tyuñjaya
stōtradhyānanatipradakṣiṇasaparyālōkanākarṇanē |
jihvācittaśirōṅghrihastanayanaśrōtrairahaṁ prārthitō
māmājñāpaya tannirūpaya muhurmāmēva mā mē:’vacaḥ || 41 ||

gāmbhīryaṁ parikhāpadaṁ ghanadhr̥tiḥ prākāra udyadguṇa-
stōmaścāptabalaṁ ghanēndriyacayō dvārāṇi dēhē sthitaḥ |
vidyāvastusamr̥ddhirityakhilasāmagrīsamētē sadā
durgātipriyadēva māmakamanōdurgē nivāsaṁ kuru || 42 ||

mā gaccha tvamitastatō giriśa bhō mayyēva vāsaṁ kuru
svāminnādikirāta māmakamanaḥkāntārasīmāntarē |
vartantē bahuśō mr̥gā madajuṣō mātsaryamōhādaya-
stānhatvā mr̥gayāvinōdarucitālābhaṁ ca samprāpsyasi || 43 ||

karalagnamr̥gaḥ karīndrabhaṅgō ghanaśārdūlavikhaṇḍanō:’stajantuḥ |
giriśō viśadākr̥tiśca cētaḥ kuharē pañcamukhōsti mē kutō bhīḥ || 44 ||

chandaḥśākhiśikhānvitairdvijavaraiḥ saṁsēvitē śāśvatē
saukhyāpādini khēdabhēdini sudhāsāraiḥ phalairdīpitē |
cētaḥpakṣiśikhāmaṇē tyaja vr̥thāsañcāramanyairalaṁ
nityaṁ śaṅkarapādapadmayugalīnīḍē vihāraṁ kuru || 45 ||

ākīrṇē nakharājikāntivibhavairudyatsudhāvaibhavai-
rādhautē:’pi ca padmarāgalalitē haṁsavrajairāśritē |
nityaṁ bhaktivadhūgaṇaiśca rahasi svēcchāvihāraṁ kuru
sthitvā mānasarājahaṁsa girijānāthāṅghrisaudhāntarē || 46 ||

śambhudhyānavasantasaṅgini hr̥dārāmē:’ghajīrṇacchadāḥ
srastā bhaktilatācchaṭā vilasitāḥ puṇyapravālaśritāḥ |
dīpyantē guṇakōrakā japavacaḥpuṣpāṇi sadvāsanā
jñānānandasudhāmarandalaharī saṁvitphalābhyunnatiḥ || 47 ||

nityānandarasālayaṁ suramunisvāntāmbujātāśrayaṁ
svacchaṁ saddvijasēvitaṁ kaluṣahr̥tsadvāsanāviṣkr̥tam |
śambhudhyānasarōvaraṁ vraja manōhaṁsāvataṁsa sthiraṁ
kiṁ kṣudrāśrayapalvalabhramaṇasañjātaśramaṁ prāpsyasi || 48 ||

ānandāmr̥tapūritā harapadāmbhōjālavālōdyatā
sthairyōpaghnamupētya bhaktilatikā śākhōpaśākhānvitā |
ucchairmānasakāyamānapaṭalīmākramya niṣkalmaṣā
nityābhīṣṭaphalapradā bhavatu mē satkarmasaṁvardhitā || 49 ||

sandhyārambhavijr̥mbhitaṁ śrutiśiraḥsthānāntarādhiṣṭhitaṁ
saprēmabhramarābhirāmamasakr̥tsadvāsanāśōbhitam |
bhōgīndrābharaṇaṁ samastasumanaḥpūjyaṁ guṇāviṣkr̥taṁ
sēvē śrīgirimallikārjunamahāliṅgaṁ śivāliṅgitam || 50 ||

bhr̥ṅgīcchānaṭanōtkaṭaḥ karamadigrāhī sphuranmādhavā-
hlādō nādayutō mahāsitavapuḥ pañcēṣuṇā cādr̥taḥ |
satpakṣaḥ sumanōvanēṣu sa punaḥ sākṣānmadīyē manō-
rājīvē bhramarādhipō viharatāṁ śrīśailavāsī vibhu: || 51 ||

kāruṇyāmr̥tavarṣiṇaṁ ghanavipadgrīṣmacchidākarmaṭhaṁ
vidyāsasyaphalōdayāya sumanaḥsaṁsēvyamicchākr̥tim |
nr̥tyadbhaktamayūramadrinilayaṁ cañcajjaṭāmaṇḍalaṁ
śambhō vāñchati nīlakandhara sadā tvāṁ mē manaścātakaḥ || 52 ||

ākāśēna śikhī samastaphaṇināṁ nētrā kalāpī natā-
:’nugrāhipraṇavōpadēśaninadaiḥ kēkīti yō gīyatē |
śyāmāṁ śailasamudbhavāṁ ghanaruciṁ dr̥ṣṭvā naṭantaṁ mudā
vēdāntōpavanē vihārarasikaṁ taṁ nīlakaṇṭhaṁ bhajē || 53 ||

sandhyāgharmadinātyayō harikarāghātaprabhūtānaka-
dhvānō vāridagarjitaṁ diviṣadāṁ dr̥ṣṭicchaṭā cañcalā |
bhaktānāṁ paritōṣabāṣpavitatirvr̥ṣṭirmayūrī śivā
yasminnujjvalatāṇḍavaṁ vijayatē taṁ nīlakaṇṭhaṁ bhajē || 54 ||

ādyāyāmitatējasē śrutipadairvēdyāya sādhyāya tē
vidyānandamayātmanē trijagataḥ saṁrakṣaṇōdyōginē |
dhyēyāyākhilayōgibhiḥ suragaṇairgēyāya māyāvinē
samyaktāṇḍavasambhramāya jaṭinē sēyaṁ natiḥ śambhavē || 55 ||

nityāya triguṇātmanē purajitē kātyāyanīśrēyasē
satyāyādikuṭumbinē munimanaḥ pratyakṣacinmūrtayē |
māyāsr̥ṣṭajagattrayāya sakalāmnāyāntasañcāriṇē
sāyantāṇḍavasambhramāya jaṭinē sēyaṁ natiḥ śambhavē || 56 ||

nityaṁ svōdarapōṣaṇāya sakalānuddiśya vittāśayā
vyarthaṁ paryaṭanaṁ karōmi bhavataḥ sēvāṁ na jānē vibhō |
majjanmāntarapuṇyapākabalatastvaṁ śarva sarvāntara-
stiṣṭhasyēva hi tēna vā paśupatē tē rakṣanīyō:’smyaham || 57 ||

ēkō vārijabāndhavaḥ kṣitinabhōvyāptaṁ tamōmaṇḍalaṁ
bhittvā lōcanagōcarō:’pi bhavati tvaṁ kōṭisūryaprabhaḥ |
vēdyaḥ kiṁ na bhavasyahō ghanataraṁ kīdr̥gbhavēnmattama-
statsarvaṁ vyapanīya mē paśupatē sākṣātprasannō bhava || 58 ||

haṁsaḥ padmavanaṁ samicchati yathā nīlāmbudaṁ cātakaḥ
kōkaḥ kōkanadapriyaṁ pratidinaṁ candraṁ cakōrastathā |
cētō vāñchati māmakaṁ paśupatē cinmārgamr̥gyaṁ vibhō
gaurīnātha bhavatpadābjayugalaṁ kaivalyasaukhyapradam || 59 ||

rōdhastōyahr̥taḥ śramēṇa pathikaśchāyāṁ tarōrvr̥ṣṭitō
bhītaḥ svasthagr̥haṁ gr̥hasthamatithirdīnaḥ prabhuṁ dhārmikam |
dīpaṁ santamasākulaśca śikhinaṁ śītāvr̥tastvaṁ tathā
cētaḥ sarvabhayāpahaṁ vraja sukhaṁ śambhōḥ padāmbhōruham || 60 ||

aṅkōlaṁ nijabījasantatirayaskāntōpalaṁ sūcikā
sādhvī naijavibhuṁ latā kṣitiruhaṁ sindhuḥ saridvallabham |
prāpnōtīha yathā tathā paśupatēḥ pādāravindadvayaṁ
cētōvr̥ttirupētya tiṣṭhati sadā sā bhaktirityucyatē || 61 ||

ānandāśrubhirātanōti pulakaṁ nairmalyatacchādanaṁ
vācā śaṅkhamukhē sthitaiśca jaṭharāpūrtiṁ caritrāmr̥taiḥ |
rudrākṣairbhasitēna dēva vapuṣō rakṣāṁ bhavadbhāvanā-
paryaṅkē vinivēśya bhaktijananī bhaktārbhakaṁ rakṣati || 62 ||

mārgāvartitapādukā paśupatēraṅgasya kūrcāyatē
gaṇḍūṣāmbuniṣēcanaṁ puraripōrdivyābhiṣēkāyatē |
kiñcidbhakṣitamāṁsaśēṣakabalaṁ navyōpahārāyatē
bhaktiḥ kiṁ na karōtyahō vanacarō bhaktāvataṁsāyatē || 63 ||

vakṣastāḍanamantakasya kaṭhināpasmārasaṁmardanaṁ
bhūbhr̥tparyaṭanaṁ namatsuraśiraḥkōṭīrasaṅgharṣaṇam |
karmēdaṁ mr̥dulasya tāvakapadadvandvasya gaurīpatē
maccētōmaṇipādukāviharaṇaṁ śambhō sadāṅgīkuru || 64 ||

vakṣastāḍanaśaṅkayā vicalitō vaivasvatō nirjarāḥ
kōṭīrōjjvalaratnadīpakalikānīrājanaṁ kurvatē |
dr̥ṣṭvā muktivadhūstanōti nibhr̥tāślēṣaṁ bhavānīpatē
yaccētastava pādapadmabhajanaṁ tasyēha kiṁ durlabham || 65 ||

krīḍārthaṁ sr̥jasi prapañcamakhilaṁ krīḍāmr̥gāstē janāḥ
yatkarmācaritaṁ mayā ca bhavataḥ prītyai bhavatyēva tat |
śambhō svasya kutūhalasya karaṇaṁ maccēṣṭitaṁ niścitaṁ
tasmānmāmakarakṣaṇaṁ paśupatē kartavyamēva tvayā || 66 ||

bahuvidhaparitōṣabāṣpapūrasphuṭapulakāṅkitacārubhōgabhūmim |
cirapadaphalakāṅkṣisēvyamānāṁ paramasadāśivabhāvanāṁ prapadyē || 67 ||

amitamudamr̥taṁ muhurduhantīṁ vimalabhavatpadagōṣṭhamāvasantīm |
sadaya paśupatē supuṇyapākāṁ mama paripālaya bhaktidhēnumēkām || 68 ||

jaḍatā paśutā kalaṅkitā kuṭilacaratvaṁ ca nāsti mayi dēva |
asti yadi rājamaulē bhavadābharaṇasya nāsmi kiṁ pātram || 69 ||

arahasi rahasi svatantrabuddhyā varivasituṁ sulabhaḥ prasannamūrtiḥ |
agaṇitaphaladāyakaḥ prabhurmē jagadadhikō hr̥di rājaśēkharō:’sti || 70 ||

ārūḍhabhaktiguṇakuñcitabhāvacāpa yuktaiḥ śivasmaraṇabāṇagaṇairamōghaiḥ |
nirjitya kilbiṣaripūnvijayī sudhīndraḥ sānandamāvahati susthirarājalakṣmīm || 71 ||

dhyānāñjanēna samavēkṣya tamaḥpradēśaṁ bhittvā mahābalibhirīśvaranāmamantraiḥ |
divyāśritaṁ bhujagabhūṣaṇamudvahanti yē pādapadmamiha tē śiva tē kr̥tārthāḥ || 72 ||

bhūdāratāmudavahadyadapēkṣayā śrībhūdāra ēva kimataḥ sumatē labhasva |
kēdāramākalitamuktimahauṣadhīnāṁ pādāravindabhajanaṁ paramēśvarasya || 73 ||

āśāpāśaklēśadurvāsanādibhēdōdyuktairdivyagandhairamandaiḥ |
āśāśāṭīkasya pādāravindaṁ cētaḥpēṭīṁ vāsitāṁ mē tanōtu || 74 ||

kalyāṇināṁ sarasacitragatiṁ savēgaṁ sarvēṅgitajñamanaghaṁ dhruvalakṣaṇāḍhyam |
cētasturaṅgamadhiruhya cara smarārē nētaḥ samastajagatāṁ vr̥ṣabhādhirūḍha || 75 ||

bhaktirmahēśapadapuṣkaramāvasantī kādambinīva kurutē paritōṣavarṣam |
sampūritō bhavati yasya manastaṭākastajjanmasasyamakhilaṁ saphalaṁ ca nā:’nyat || 76 ||

buddhiḥ sthirā bhavitumīśvarapādapadmasaktā vadhūrvirahiṇīva sadā smarantī |
sadbhāvanāsmaraṇadarśanakīrtanādi saṁmōhitēva śivamantrajapēna vintē || 77 ||

sadupacāravidhiṣvanubōdhitāṁ savinayāṁ suhr̥daṁ samupāśritām |
mama samuddhara buddhimimāṁ prabhō varaguṇēna navōḍhavadhūmiva || 78 ||

nityaṁ yōgimanaḥ sarōjadalasañcārakṣamastvatkramaḥ
śambhō tēna kathaṁ kaṭhōrayamarāḍvakṣaḥkavāṭakṣatiḥ |
atyantaṁ mr̥dulaṁ tvadaṅghriyugalaṁ hā mē manaścintaya-
tyētallōcanagōcaraṁ kuru vibhō hastēna saṁvāhayē || 79 ||

ēṣyatyēṣa janiṁ manō:’sya kaṭhinaṁ tasminnaṭānīti ma-
drakṣāyai girisīmni kōmalapadanyāsaḥ purābhyāsitaḥ |
nō cēddivyagr̥hāntarēṣu sumanastalpēṣu vēdyādiṣu
prāyaḥ satsu śilātalēṣu naṭanaṁ śambhō kimarthaṁ tava || 80 ||

kañcitkālamumāmahēśa bhavataḥ pādāravindārcanaiḥ
kañciddhyānasamādhibhiśca natibhiḥ kañcitkathākarṇanaiḥ |
kañcitkañcidavēkṣanaiśca nutibhiḥ kañciddaśāmīdr̥śīṁ
yaḥ prāpnōti mudā tvadarpitamanā jīvansa muktaḥ khalu || 81 ||

bāṇatvaṁ vr̥ṣabhatvamardhavapuṣā bhāryātvamāryāpatē
ghōṇitvaṁ sakhitā mr̥daṅgavahatā cētyādi rūpaṁ dadhau |
tvatpādē nayanārpaṇaṁ ca kr̥tavāṁstvaddēhabhāgō hariḥ
pūjyātpūjyataraḥ sa ēva hi na cētkō vā tadānyō:’dhikaḥ || 82 ||

jananamr̥tiyutānāṁ sēvayā dēvatānāṁ
na bhavati sukhalēśaḥ saṁśayō nāsti tatra |
ajanimamr̥tarūpaṁ sāmbamīśaṁ bhajantē
ya iha paramasaukhyaṁ tē hi dhanyā labhantē || 83 ||

śiva tava paricaryāsannidhānāya gauryā
bhava mama guṇadhuryāṁ buddhikanyāṁ pradāsyē |
sakalabhuvanabandhō saccidānandasindhō
sadaya hr̥dayagēhē sarvadā saṁvasa tvam || 84 ||

jaladhimathanadakṣō naiva pātālabhēdī
na ca vanamr̥gayāyāṁ naiva lubdhaḥ pravīṇaḥ |
aśanakusumabhūṣāvastramukhyāṁ saparyāṁ
kathaya kathamahaṁ tē kalpayānīndumaulē || 85 ||

pūjādravyasamr̥ddhayō viracitāḥ pūjāṁ kathaṁ kurmahē
pakṣitvaṁ na ca vā kiṭitvamapi na prāptaṁ mayā durlabham |
jānē mastakamaṅghripallavamumājānē na tē:’haṁ vibhō
na jñātaṁ hi pitāmahēna hariṇā tattvēna tadrūpiṇā || 86 ||

aśalaṁ garalaṁ phaṇī kalāpō vasanaṁ carma ca vāhanaṁ mahōkṣaḥ |
mama dāsyasi kiṁ kimasti śambhō tava pādāmbujabhaktimēva dēhi || 87 ||

yadā kr̥tāmbhōnidhisētubandhanaḥ karasthalādhaḥkr̥taparvatādhipaḥ |
bhavāni tē laṅghitapadmasambhavaḥ tadā śivārcāstavabhāvanakṣamaḥ || 88 ||

natibhirnutibhistvamīśa pūjā-vidhibhirdhyānasamādhibhirna tuṣṭaḥ |
dhanuṣā musalēna cāśmabhirvā vada tē prītikaraṁ tathā karōmi || 89 ||

vacasā caritaṁ vadāmi śambhō-rahamudyōgavidhānu tē:’prasaktaḥ |
manasā kr̥timīśvarasya sēvē śirasā caiva sadāśivaṁ namāmi || 90 ||

ādyāvidyā hr̥dgatā nirgatāsī-dvidyā hr̥dyā hr̥dgatā tvatprasādāt |
sēvē nityaṁ śrīkaraṁ tvatpadābjaṁ bhāvē muktērbhājanaṁ rājamaulē || 91 ||

dūrīkr̥tāni duritāni durakṣarāṇi
daurbhāgyaduḥkhadurahaṅkr̥tidurvacāṁsi |
sāraṁ tvadīyacaritaṁ nitarāṁ pibantaṁ
gaurīśa māmiha samuddhara satkaṭākṣaiḥ || 92 ||

sōmakalādharamaulau kōmalaghanakandharē mahāmahasi |
svāmini girijānāthē māmakahr̥dayaṁ nirantaraṁ ramatām || 93 ||

sā rasanā tē nayanē tāvēva karau sa ēva kr̥takr̥tyaḥ |
yā yē yau yō bhargaṁ vadatīkṣētē sadārcataḥ smarati || 94 ||

atimr̥dulau mama caraṇā-vatikaṭhinaṁ tē manō bhavānīśa |
iti vicikitsāṁ santyaja śiva kathamāsīdgirau tathā vēśaḥ || 95 ||

dhairyāṅkuśēna nibhr̥taṁ rabhasādākr̥ṣya bhaktiśr̥ṅkhalayā |
purahara caraṇālānē hr̥dayamadēbhaṁ badhāna cidyantraiḥ || 96 ||

pracaratyabhitaḥ pragalbhavr̥ttyā madavānēṣa manaḥ karī garīyān |
parigr̥hya nayēna bhaktirajvā parama sthāṇu padaṁ dr̥ḍhaṁ nayāmum || 97 ||

sarvālaṅkārayuktāṁ saralapadayutāṁ sādhuvr̥ttāṁ suvarṇāṁ
sadbhiḥsaṁstūyamānāṁ sarasaguṇayutāṁ lakṣitāṁ lakṣaṇāḍhyām |
udyadbhūṣāviśēṣāmupagatavinayāṁ dyōtamānārtharēkhāṁ
kalyāṇīṁ dēva gaurīpriya mama kavitākanyakāṁ tvaṁ gr̥hāṇa || 98 ||

idaṁ tē yuktaṁ vā paramaśiva kāruṇyajaladhē
gatau tiryagrūpaṁ tava padaśirōdarśanadhiyā |
haribrahmāṇau tau divi bhuvi carantau śramayutau
kathaṁ śambhō svāminkathaya mama vēdyō:’si purataḥ || 99 ||

stōtrēṇālamahaṁ pravacmi na mr̥ṣā dēvā viriñcādayaḥ
stutyānāṁ gaṇanāprasaṅgasamayē tvāmagragaṇyaṁ viduḥ |
māhātmyāgravicāraṇaprakaraṇē dhānātuṣastōmava-
ddhūtāstvāṁ viduruttamōttamaphalaṁ śambhō bhavatsēvakāḥ || 100 ||

Download PDF here Sivanandalahari

Related Posts:

Vedasara Siva stotram

శ్రీ శివ సహస్రనామ స్తోత్రం – ఉత్తరపీఠిక – Sri Siva Sahasranama stotram – Uttara Peetika

శ్రీ శివ సహస్రనామ స్తోత్రం – పూర్వపీఠిక – Sri Siva Sahasranama stotram – Poorva Peetika

Siva manasa pooja stotram

LEAVE A REPLY

Please enter your comment!
Please enter your name here