
siva stotras / Sivashtakam
prabhuṁ prāṇanāthaṁ vibhuṁ viśvanāthaṁ
jagannāthanāthaṁ sadānandabhājām |
bhavadbhavyabhūtēśvaraṁ bhūtanāthaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 1 ||
galē ruṇḍamālaṁ tanau sarpajālaṁ
mahākālakālaṁ gaṇēśādhipālam |
jaṭājūṭabhaṅgōttaraṅgairviśālaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 2 ||
mudāmākaraṁ maṇḍanaṁ maṇḍayantaṁ
mahāmaṇḍalaṁ bhasmabhūṣadharantam |
anādiṁhyapāraṁ mahāmōhahāraṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 3 ||
vaṭādhōnivāsaṁ mahāṭṭāṭṭahāsaṁ
mahāpāpanāśaṁ sadāsuprakāśam |
girīśaṁ gaṇēśaṁ mahēśaṁ surēśaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 4 ||
girindrātmajāsaṅgr̥hītārdhadēhaṁ
girausaṁsthitaṁ sarvadā sannagēham |
parabrahmabrahmādibhirvandyamānaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 5 ||
kapālaṁ triśūlaṁ karābhyāṁ dadhānaṁ
padāmbhōjanamrāya kāmaṁ dadānam |
balīvardayānaṁ surāṇāmpradhānaṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 6 ||
śaraccandragātraṁ guṇānandapātraṁ
trinētraṁ pavitraṁ dhanēśasya mitram |
aparṇākalatraṁ sadāsaccaritraṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 7 ||
haraṁ sarpahāraṁ citābhūvihāraṁ
bhavaṁ vēdasāraṁ sadā nirvikāram |
śmaśānēvasaṁ taṁ manōjandahaṁ taṁ
śivaṁ śaṅkaraṁ śambhumīśānamīḍē || 8 ||
stavaṁ yaḥ prabhātē naraḥ śūlapāṇēḥ
paṭhēt sarvadā bhargabhāvānuraktaḥ |
suputraṁ subhāgyaṁ sumitraṁ kalatraṁ
vicitraissamārādhya mōkṣaṁ prayāti || 9 ||