
Sri Amba Bhujanga Pancharatna Stotram Lyrics
vadhūrōjagōtrōdharāgrē carantaṁ
luṭhantaṁ plavantaṁ naṭaṁ tapatantam
padaṁ tē bhajantaṁ manōmarkaṭantaṁ
kaṭākṣālipāśaissubaddhaṁ kuru tvam || 1 ||
gajāsyaṣṣaḍāsyō yathā tē tathāhaṁ
kutō māṁ na paśyasyahō kiṁ bravīmi
sadā nētrayugmasya tē kāryamasti
tr̥tīyēna nētrēṇa vā paśya māṁ tvam || 2 ||
tvayītthaṁ kr̥taṁ cēttava svāntamamba
praśītaṁ praśītaṁ praśītaṁ kimāsīt
itō:’nyatkimāstē yaśastē kutassyāt
mamēdaṁ mataṁ cāpi satyaṁ bravīmi || 3 ||
iyaddīnamuktvāpi tē:’nnarta śītaṁ
tataśśītalādrēḥ mr̥ṣā janmatē bhūt
kiyantaṁ samālambakālaṁ vr̥thāsmi
prapaśyāmi tē:’cchasvarūpaṁ kadāham || 4 ||
jagatsarvasargasthitidhvaṁsahētu
stvamēvāsi satyaṁ tvamēvāsi nityaṁ
tvadanyēṣu dēvēṣvanityatvamuktaṁ
tvadaṅghridvayāsaktacittōhamamba || 5 ||
iti śrīmatkāmācāryaracitamambābhujaṅgastōtra pañcaratnam ||
Download PDF here Sri Amba Bhujanga Pancharatna Stotram
Hymns & Stotram
విష్ణు భుజంగ ప్రయాత స్తోత్రం – Vishnu Bhujanga Prayata Stotram in Telugu
శ్రీ గాయత్రీ భుజంగ స్తోత్రం – Sri Gayatri Bhujanga Stotram in Telugu
సుబ్రహ్మణ్య భుజంగం – Subrahmanya (Bhujangam) Ashtakam in Telugu
భవానీ భుజంగప్రయత స్తోత్రం – Bhavani bhujangaprayata stotram in Telugu
శ్రీ అంబాభుజంగపంచరత్నస్తోత్రం – Sri Amba Bhujanga Pancharatna Stotram