Sri Ayyappa Ashtottara Satanama Stotram

0
487
Sri Ayyappa Ashtottara Satanama stotram / ayyappa Stotras
Sri Ayyappa Ashtottara Sata Nama Stotram in English

 Sri Ayyappa Ashtottara Shatanama Stotram Lyrics

mahāśāstā mahādēvō mahādēvasutō:’vyayaḥ |
lōkakartā lōkabhartā lōkahartā parātparaḥ || 1 ||

trilōkarakṣakō dhanvī tapasvī bhūtasainikaḥ |
mantravēdī mahāvēdī mārutō jagadīśvaraḥ || 2 ||

lōkādhyakṣō:’graṇīḥ śrīmānapramēyaparākramaḥ |
siṁhārūḍhō gajārūḍhō hayārūḍhō mahēśvaraḥ || 3 ||

nānāśastradharō:’narghō nānāvidyāviśāradaḥ |
nānārūpadharō vīrō nānāprāṇiniṣēvitaḥ || 4 ||

bhūtēśō bhūtitō bhr̥tyō bhujaṅgābharaṇōjvalaḥ |
ikṣudhanvī puṣpabāṇō mahārūpō mahāprabhuḥ || 5 ||

māyādēvīsutō mānyō mahanīyō mahāguṇaḥ |
mahāśaivō mahārudrō vaiṣṇavō viṣṇupūjakaḥ || 6 ||

vighnēśō vīrabhadrēśō bhairavō ṣaṇmukhapriyaḥ |
mēruśr̥ṅgasamāsīnō munisaṅghaniṣēvitaḥ || 7 ||

dēvō bhadrō jagannāthō gaṇanāthō gaṇēśvaraḥ |
mahāyōgī mahāmāyī mahājñānī mahāsthiraḥ || 8 ||

dēvaśāstā bhūtaśāstā bhīmahāsaparākramaḥ |
nāgahārō nāgakēśō vyōmakēśaḥ sanātanaḥ || 9 ||

saguṇō nirguṇō nityō nityatr̥ptō nirāśrayaḥ |
lōkāśrayō gaṇādhīśaścatuṣṣaṣṭikalāmayaḥ || 10 ||

r̥gyajuḥsāmatharvātmā mallakāsurabhañjanaḥ |
trimūrti daityamathanaḥ prakr̥tiḥ puruṣōttamaḥ || 11 ||

kālajñānī mahājñānī kāmadaḥ kamalēkṣaṇaḥ |
kalpavr̥kṣō mahāvr̥kṣō vidyāvr̥kṣō vibhūtidaḥ || 12 ||

saṁsāratāpavicchēttā paśulōkabhayaṅkaraḥ |
rōgahantā prāṇadātā paragarvavibhañjanaḥ || 13 ||

sarvaśāstrārthatatvajñō nītimān pāpabhañjanaḥ |
puṣkalāpūrṇāsamyuktaḥ paramātmā satāṅgatiḥ || 14 ||

anantādityasaṅkāśaḥ subrahmaṇyānujō balī |
bhaktānukampī dēvēśō bhagavān bhaktavatsalaḥ || 15 ||

Download PDF here Sri Ayyappa Ashtottara Satanama stotram

Related Posts

Sri Ayyappa pancharatnam

Sri Ayyappa Ashtottara Shatanamavali

Sri Ayyappa Sharanu Ghosha

శ్రీ అయ్యప్ప అష్టోత్తరశతనామావళిః – Sri Ayyappa Ashtottara Shatanamavali

శ్రీ అయ్యప్ప అష్టోత్తరశతనామ స్తోత్రం – Sri Ayyappa Ashtottara Satanama stotram

శ్రీ అయ్యప్ప పంచరత్నం – Sri Ayyappa pancharatnam

శ్రీ అయ్యప్ప షోడశోపచార పూజ – Sri Ayyappa Shodasa Upchara Puja Vidhanam

అయ్యప్ప స్వామివారి మోకాళ్ల ఎందుకు కట్టి ఉంటాయో తెలుసా? | Why did Lord Ayyappa Swamy legs tied in Telugu

అయ్యప్ప స్వామి ఇరుముడి అంటే ఏమిటి ? | What is Ayyappa Swamy irumudi in Telugu

అయ్యప్ప దీక్ష నిత్య నియమాలు | Ayyappa Deeksha Eternal Rules in Telugu

అయ్యప్ప దీక్ష వెనుక ఉన్న శాస్త్రీయ రహస్యం

హరివరాసనం (హరిహరాత్మజాష్టకం) -Harivarasanam (Hariharaatmajaashtakam)

LEAVE A REPLY

Please enter your comment!
Please enter your name here