
DURGA STOTRAS / Sri Bhuvaneshwari Stotram Lyrics
athānandamayīṁ sākṣācchabdabrahmasvarūpiṇīṁ
īḍē sakalasampattyai jagatkāraṇamambikām || 1 ||
vidyāmaśēṣajananīmaravindayōnē-
rviṣṇōśśivasyacavapuḥ pratipādayitrīṁ
sr̥ṣṭisthitikṣayakarīṁ jagatāṁ trayāṇāṁ
stōṣyēgirāvimalayāpyahamambikē tvām || 2 ||
pr̥thvyā jalēna śikhinā marutāmbarēṇa
hōtrēndunā dinakarēṇa ca mūrtibhājaḥ
dēvasya manmatharipōḥ paraśaktimattā
hētustvamēva khalu parvatarājaputri || 3 ||
trisrōtasassakaladēvasamarcitāyā
vaiśiṣṭyakāraṇamavaimi tadēva mātaḥ
tvatpādapaṅkaja parāga pavitritāsu
śambhōrjaṭāsu satataṁ parivartanaṁ yat || 4 ||
ānandayētkumudinīmadhipaḥ kalānā-
nnānyāminaḥkamalinī mathanētarāṁvā
ēkasyamōdanavidhau paramēkamīṣṭē
tvaṁ tu prapañcamabhinandayasi svadr̥ṣṭyā || 5 ||
adyāpyaśēṣajagatāṁ navayauvanāsi
śailādhirājatanayāpyati kōmalāsi
trayyāḥ prasūrapi tayānasamīkṣitāsi
dhyēyāsi gauri manasōnapathi sthitāsi || 6 ||
āsādya janma manujēṣu cirāddurāpaṁ
tatrāpipāṭavamavāsya nijēndriyāṇāṁ
nābhyarcayanti jagatāṁ janayitri yētvāṁ
niśrēṇikāgramadhiruhya punaḥ patanti || 7 ||
karpūracūrṇahimavārivilōḍitēna
yē candanēna kusumaiśca sujātagandhaiḥ
ārādhayantihi bhavāni samutsukāstvāṁ
tēkhalvakhaṇḍabhuvanādhibhuvaḥ prathantē || 8 ||
āviśyamadhyapadavīṁ prathamēsarōjē
suptāhirājasadr̥śīṁ viracayyaviśvaṁ
vidyullatāvalayavibhramamudvahantī
padmānipañca vidalayya samaśnu vānā || 9 ||
tannirgatāmr̥tarasairabhiṣicyagātraṁ
mārgēṇa tē navilayaṁ punarapyavāptā
yēṣāṁhr̥di sphurasijātu natēbhavēyu-
rmātarmahēśvara kuṭumbini garbhabhājaḥ || 10 ||
ālambikuṇḍalabharāmabhirāmavaktrāṁ
āpīvarastanataṭīṁ tanu vr̥ttamadhyāṁ
cintākṣasūtrakalaśālikhitāḍhyahāsāṁ
āvartayāmimanasā tava gaurimūrtim || 11 ||
āsthāyayōgamavijitya ca vairiṣaṭkaṁ
ābadhyacēndriyagaṇaṁ manasi prasannē
pāśāṅkuśābhayavarāḍhyakarāṁ suvaktrāṁ
ālōkayanti bhuvanēśvari yōginastvām || 12 ||
uttaptahāṭakanibhāṁ karibhiścaturbhiḥ
āvr̥ttitāmr̥ta ghaṭairabhiṣicyamānā
hastadvaẏēna nalinē rucirē vahantī
padmāpisābhayakarā bhavasi tvamēva || 13 ||
aṣṭābhirugravividhāyudhavāhinībhir-
dōrvallarībhiradhiruhya mr̥gādhivāsaṁ
dūrvādaladyuti ramātya vipakṣapakṣān
nyakkurvatī tvamasi dēvi bhavāni durgē || 14 ||
āvirnidāgha jalaśīkaraśōbhivaktrāṁ
guñjāphalēna parikalpitahārayaṣṭiṁ
ratnāmśukāmasitakāntimalaṅkr̥tāṁ tvāṁ
ādyāṁ pulindataruṇīmasakr̥nnamāmi || 15 ||
haṁsairgatiḥ kvaṇitanūpura dūradr̥ṣṭē
mūrtērivāptavacanairanugamyamānau
padmāvivōrdhvamukharūḍha sujāta nālau
śrīkaṇṭhapatni śirasaiva dadhē tavāṅghrī || 16 ||
dvābhyāṁ samīkṣitumatr̥ptimatēvadr̥gbhyāṁ
utpādyatātrinayanaṁ vr̥ṣakētanēna
sāndrānurāgabhavanēna nirīkṣyamāṇē
jaṅghē ubhē api bhavāni tavānatōsmi || 17 ||
ūrū smarāmi jitahasti karāvalēpau
sthaulyēnamārdavataẏā paribhūtarambhau
śrēṇībharasya sahanau parikalpyadattā
stambhāvivāṅgavayasā tava madhyamēna || 18|
śrōṇyaustanauca yugapatprathayiṣyatōcyaiḥ
bālyātparēṇavayasāpari kr̥ṣṇasāraḥ
rōmāvalīvilasitēna vibhāvyamūrtiṁ
madhyaṁ tava sphuratu mē hr̥dayasya madhyē || 19 ||
sakhyāsmsarasya haranētra hutāśabhīrōḥ
lāvaṇyavāribharitaṁ navayauvanēna
āpādya dattamiva pallavamapraviṣṭaṁ
nābhiṅkadāpi tavadēvi na vismarēyam || 20 ||
īśōpi gēhapiśunaṁ bhasitaṁ dadhānē
kāśmīrakardama manu stana paṅkajēna
snānōtthitasya kariṇaḥ kṣaṇalakṣaphēnau
sindūritā smarayataḥ sa madasya kumbhau || 21 ||
kaṇṭhātirikta galadujjvala kāntidhārā
śōbhau bhujau nijaripōrmakaradhvajēna
kaṇṭhagrahāẏa racitau kila dīrghapāśau
mātarmama smr̥tipathaṁ navilajjayētām || 22 ||
nātyāyataṁ rucirakambuvilāsa cauryaṁ
bhūṣābharēṇa vividhēna virājamānaṁ
kaṇṭhaṁ manōharaguṇaṁ girirājakanyē
sañcintyatr̥pti mupayāmi kadāpi nāham || 23 ||
atyāyatākṣamabhijātalalāṭapaṭṭaṁ
mandasmitēna dara phullakapōlarēkhaṁ
bimbādharaṁ khalu samunnatadīrghanāsaṁ
yattēsmaratya sakr̥tamba sa ēvajātaḥ || 24 ||
āvistvayāra karalēkhamanalpa gandha
puṣpōparibhramadali vrajanirviśēṣaṁ
yaścētasā kalayatē tava kēśapāśaṁ
tasya tvayaṁ galati dēvi purāṇapāśaḥ || 25 ||
śruti suracitapākaṁ dhīmatāṁ stōtramētat
paṭhatiya ihamartyō nityamārdrāntarātmā
sa bhavati padamuccaissampadāṁ pādanamra
kṣitipamukuṭalakṣmīrlakṣaṇānāñcirāya || 26 ||
iti śrībhuvanēśvarī stōtram ||
Download PDF here Sri Bhuvaneshwari Stotram
Goddess Sri Bhuvaneshwari Related Posts
శ్రీ భువనేశ్వరీ హృదయమ్ – Sri Bhuvaneshwari Hrudayam in Telugu
శ్రీ భువనేశ్వరీ స్తోత్రం – Sri Bhuvaneshwari Stotram in Telugu