Sri Bhuvaneshwari Stotram

0
682
Sri Bhuvaneshwari Stotram
Sri Bhuvaneshwari Stotram

DURGA STOTRAS / Sri Bhuvaneshwari Stotram Lyrics

athānandamayīṁ sākṣācchabdabrahmasvarūpiṇīṁ
īḍē sakalasampattyai jagatkāraṇamambikām || 1 ||

vidyāmaśēṣajananīmaravindayōnē-
rviṣṇōśśivasyacavapuḥ pratipādayitrīṁ
sr̥ṣṭisthitikṣayakarīṁ jagatāṁ trayāṇāṁ
stōṣyēgirāvimalayāpyahamambikē tvām || 2 ||

pr̥thvyā jalēna śikhinā marutāmbarēṇa
hōtrēndunā dinakarēṇa ca mūrtibhājaḥ
dēvasya manmatharipōḥ paraśaktimattā
hētustvamēva khalu parvatarājaputri || 3 ||

trisrōtasassakaladēvasamarcitāyā
vaiśiṣṭyakāraṇamavaimi tadēva mātaḥ
tvatpādapaṅkaja parāga pavitritāsu
śambhōrjaṭāsu satataṁ parivartanaṁ yat || 4 ||

ānandayētkumudinīmadhipaḥ kalānā-
nnānyāminaḥkamalinī mathanētarāṁvā
ēkasyamōdanavidhau paramēkamīṣṭē
tvaṁ tu prapañcamabhinandayasi svadr̥ṣṭyā || 5 ||

adyāpyaśēṣajagatāṁ navayauvanāsi
śailādhirājatanayāpyati kōmalāsi
trayyāḥ prasūrapi tayānasamīkṣitāsi
dhyēyāsi gauri manasōnapathi sthitāsi || 6 ||

āsādya janma manujēṣu cirāddurāpaṁ
tatrāpipāṭavamavāsya nijēndriyāṇāṁ
nābhyarcayanti jagatāṁ janayitri yētvāṁ
niśrēṇikāgramadhiruhya punaḥ patanti || 7 ||

karpūracūrṇahimavārivilōḍitēna
yē candanēna kusumaiśca sujātagandhaiḥ
ārādhayantihi bhavāni samutsukāstvāṁ
tēkhalvakhaṇḍabhuvanādhibhuvaḥ prathantē || 8 ||

āviśyamadhyapadavīṁ prathamēsarōjē
suptāhirājasadr̥śīṁ viracayyaviśvaṁ
vidyullatāvalayavibhramamudvahantī
padmānipañca vidalayya samaśnu vānā || 9 ||

tannirgatāmr̥tarasairabhiṣicyagātraṁ
mārgēṇa tē navilayaṁ punarapyavāptā
yēṣāṁhr̥di sphurasijātu natēbhavēyu-
rmātarmahēśvara kuṭumbini garbhabhājaḥ || 10 ||

ālambikuṇḍalabharāmabhirāmavaktrāṁ
āpīvarastanataṭīṁ tanu vr̥ttamadhyāṁ
cintākṣasūtrakalaśālikhitāḍhyahāsāṁ
āvartayāmimanasā tava gaurimūrtim || 11 ||

āsthāyayōgamavijitya ca vairiṣaṭkaṁ
ābadhyacēndriyagaṇaṁ manasi prasannē
pāśāṅkuśābhayavarāḍhyakarāṁ suvaktrāṁ
ālōkayanti bhuvanēśvari yōginastvām || 12 ||

uttaptahāṭakanibhāṁ karibhiścaturbhiḥ
āvr̥ttitāmr̥ta ghaṭairabhiṣicyamānā
hastadvaẏēna nalinē rucirē vahantī
padmāpisābhayakarā bhavasi tvamēva || 13 ||

aṣṭābhirugravividhāyudhavāhinībhir-
dōrvallarībhiradhiruhya mr̥gādhivāsaṁ
dūrvādaladyuti ramātya vipakṣapakṣān
nyakkurvatī tvamasi dēvi bhavāni durgē || 14 ||

āvirnidāgha jalaśīkaraśōbhivaktrāṁ
guñjāphalēna parikalpitahārayaṣṭiṁ
ratnāmśukāmasitakāntimalaṅkr̥tāṁ tvāṁ
ādyāṁ pulindataruṇīmasakr̥nnamāmi || 15 ||

haṁsairgatiḥ kvaṇitanūpura dūradr̥ṣṭē
mūrtērivāptavacanairanugamyamānau
padmāvivōrdhvamukharūḍha sujāta nālau
śrīkaṇṭhapatni śirasaiva dadhē tavāṅghrī || 16 ||

dvābhyāṁ samīkṣitumatr̥ptimatēvadr̥gbhyāṁ
utpādyatātrinayanaṁ vr̥ṣakētanēna
sāndrānurāgabhavanēna nirīkṣyamāṇē
jaṅghē ubhē api bhavāni tavānatōsmi || 17 ||

ūrū smarāmi jitahasti karāvalēpau
sthaulyēnamārdavataẏā paribhūtarambhau
śrēṇībharasya sahanau parikalpyadattā
stambhāvivāṅgavayasā tava madhyamēna || 18|

śrōṇyaustanauca yugapatprathayiṣyatōcyaiḥ
bālyātparēṇavayasāpari kr̥ṣṇasāraḥ
rōmāvalīvilasitēna vibhāvyamūrtiṁ
madhyaṁ tava sphuratu mē hr̥dayasya madhyē || 19 ||

sakhyāsmsarasya haranētra hutāśabhīrōḥ
lāvaṇyavāribharitaṁ navayauvanēna
āpādya dattamiva pallavamapraviṣṭaṁ
nābhiṅkadāpi tavadēvi na vismarēyam || 20 ||

īśōpi gēhapiśunaṁ bhasitaṁ dadhānē
kāśmīrakardama manu stana paṅkajēna
snānōtthitasya kariṇaḥ kṣaṇalakṣaphēnau
sindūritā smarayataḥ sa madasya kumbhau || 21 ||

kaṇṭhātirikta galadujjvala kāntidhārā
śōbhau bhujau nijaripōrmakaradhvajēna
kaṇṭhagrahāẏa racitau kila dīrghapāśau
mātarmama smr̥tipathaṁ navilajjayētām || 22 ||

nātyāyataṁ rucirakambuvilāsa cauryaṁ
bhūṣābharēṇa vividhēna virājamānaṁ
kaṇṭhaṁ manōharaguṇaṁ girirājakanyē
sañcintyatr̥pti mupayāmi kadāpi nāham || 23 ||

atyāyatākṣamabhijātalalāṭapaṭṭaṁ
mandasmitēna dara phullakapōlarēkhaṁ
bimbādharaṁ khalu samunnatadīrghanāsaṁ
yattēsmaratya sakr̥tamba sa ēvajātaḥ || 24 ||

āvistvayāra karalēkhamanalpa gandha
puṣpōparibhramadali vrajanirviśēṣaṁ
yaścētasā kalayatē tava kēśapāśaṁ
tasya tvayaṁ galati dēvi purāṇapāśaḥ || 25 ||

śruti suracitapākaṁ dhīmatāṁ stōtramētat
paṭhatiya ihamartyō nityamārdrāntarātmā
sa bhavati padamuccaissampadāṁ pādanamra
kṣitipamukuṭalakṣmīrlakṣaṇānāñcirāya || 26 ||

iti śrībhuvanēśvarī stōtram ||

Download PDF here Sri Bhuvaneshwari Stotram

Goddess Sri Bhuvaneshwari Related Posts

Sri Bhuvaneshwari Hrudayam

శ్రీ భువనేశ్వరీ హృదయమ్ – Sri Bhuvaneshwari Hrudayam in Telugu

శ్రీ భువనేశ్వరీ స్తోత్రం – Sri Bhuvaneshwari Stotram in Telugu

Bhuvaneshwari – The Ruler Goddess

భువనేశ్వరీ అష్టకం | Bhuvaneshwari Ashtakam

Sri Kamakshi stotram

Sri Bala Tripura Sundari Ashtottara Satanamavali

Sri Rajarajeshwari Ashtottara Satanamavali

Sri Lakshmi ashtottara satanama stotram

Sri Lakshmi Sahasranama stotram

Sri Lakshmi Ashtottara Shatanamavali

LEAVE A REPLY

Please enter your comment!
Please enter your name here