Sri Chinnamastha Devi Hridayam

0
462
Sri Chinnamastha Devi Hridayam
Sri Chinnamastha Devi Hridayam

Sri Chinnamastha Devi Hrudayam / Sri Devi Stotras

śrīpārvatyuvāca |

śrutaṁ pūjādikaṁ samyagbhavadvaktrābja nissr̥tam |
hr̥dayaṁ chinnamastāyāḥ śrōtumicchāmi sāmpratam || 1 ||

śrī mahādēva uvāca |
nādyāvadhi mayā prōktaṁ kasyāpi prāṇavallabhē |
yattvayā paripr̥ṣṭō:’haṁ vakṣyē prītyai tava priyē || 2 ||

ōṁ asya śrīchinnamastāhr̥dayastōtramahāmantrasya – bhairava r̥ṣiḥ – samrāṭ chandaḥ -chinnamastā dēvatā – hūṁ bījam – ōṁ śaktiḥ – hrīṁ kīlakaṁ – śatrukṣayakaraṇārthē japē viniyōgaḥ ||

atha karanyāsaḥ |
ōṁ ōṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hūṁ tarjanībhyāṁ namaḥ |
ōṁ hrīṁ madhyamābhyāṁ namaḥ |
ōṁ klīṁ anāmikābhyāṁ namaḥ |
ōṁ aiṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ hūṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

atha karanyāsaḥ |
ōṁ ōṁ hr̥dayāya namaḥ |
ōṁ hūṁ śirasē svāhā |
ōṁ hrīṁ śikhāyai vaṣaṭ |
ōṁ klīṁ nētratrayāya vauṣaṭ |
ōṁ aiṁ kavacāya hum |
ōṁ hūṁ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |

dhyānam |
raktābhāṁ raktakēśīṁ karakamalalasatkartr̥kāṁ kālakāntiṁ
vicchinnātmīyamuṇḍāsr̥garuṇabahulāṁ cakradhārāṁ pibantīm |
vighnābhraughapracaṇḍaśvasanasamanibhāṁ sēvitāṁ siddhasaṅghaiḥ
padmākṣīṁ chinnamastāṁ chalakaraditijacchēdinīṁ saṁsmarāmi || 1 ||

vandē:’haṁ chinnamastāṁ tāṁ chinnamuṇḍadharāṁ parāṁ |
chinnagrīvōcchaṭācchannāṁ kṣaumavastraparicchadām || 2 ||

sarvadā surasaṅghēna sēvitāṅghrisarōruhāṁ |
sēvē sakalasampatyai chinnamastāṁ śubhapradām || 3 ||

yajñānāṁ yōgayajñāya yā tu jātā yugē yugē |
dānavāntakarīṁ dēvīṁ chinnamastāṁ bhajāmi tām || 4 ||

vairōcanīṁ varārōhāṁ vāmadēmavivardhitāṁ |
kōṭisūryaprabhāṁ vandē vidyudvarṇākṣimaṇḍitām || 5 ||

nijakaṇṭhōcchaladraktadhārayā yā muhurmuhuḥ |
yōginī gaṇasaṁstutyā tasyāścaraṇamāśrayē || 6 ||

hūmityēkākṣaraṁ mantraṁ yadīyaṁ yuktamānasaḥ |
yō japēttasya vidvēṣī bhasmatāṁ yāti tāṁ bhajē || 7 ||

hūṁ svāhēti manuṁ samyagyassmaratyārtimānnaraḥ |
chinatti chinnamastāyā tasya bādhāṁ namāmi tām || 8 ||

yasyāḥ kaṭākṣamātrēṇa krūrabhūtādayō drutam |
dūrē tasya palāyantē chinnamastāṁ bhajāmi tām || 9 ||

kṣititalaparirakṣākṣāntarōṣā sudakṣā
chalayutakalakakṣācchēdanē kṣāntilakṣyā |
kṣitiditijasupakṣā kṣōṇipākṣayyaśikṣā
jayatu jayatu cākṣā chinnamastāribhakṣā || 10 ||

kalikaluṣakalānāṁ kartanē kartrihastā
surakuvalayakāśā mandabhānuprakāśā |
asurakulakalāpatrāsikākālamūrti-
rjayatu jayatu kālī chinnamastā karālī || 11 ||

bhuvanabharaṇabhūrī bhrājamānānubhāvā
bhava bhava vibhavānāṁ bhāraṇōdbhātabhūtiḥ |
dvijakulakamalānāṁ bhāsinī bhānumūrti-
rbhavatu bhavatu vāṇī chinnamastā bhavānī || 12 ||

mama ripugaṇamāśu cchēttumugraṁ kr̥pāṇaṁ
sapadi janani tīkṣṇaṁ chinnamuṇḍaṁ gr̥hāṇa |
bhavatu tava yaśō:’laṁ chindhi śatrūnkalānmē
mama ca paridiśēṣṭaṁ chinnamastē kṣamasva || 13 ||

chinnagrīvā chinnamastā chinnamuṇḍadharā:’kṣatā |
kṣōdakṣēmakarī svakṣā kṣōṇīśācchādana kṣamā || 14 ||

vairōcanī varārōhā balidānapraharṣitā |
baliyōjitapādābjā vāsudēva prapūjitā || 15 ||

iti dvādaśanāmāni chinnamastā priyāṇi yaḥ |
smarētprātassamutthāya tasya naśyanti śatravaḥ || 16 ||

yāṁ smr̥tvā santi sadyaḥ sakalaḥ suragaṇāḥ sarvadā sampadāḍhyāḥ
śatrūṇāṁ saṅghamāhatya viśadavadanāḥ svasthacittāḥ śrayanti |
tasyāḥ saṅkalpavantaḥ sarasijacaraṇassantataṁ saṁśrayanti
sā:’:’dyā śrīśādisēvyā suphalatu sutarāṁ chinnamastā praśastā || 17 ||

hr̥dayamitimajñātvā hantumicchati yō dviṣam |
kathaṁ tasyāciraṁ śatrurnāśamēṣyati pārvati || 18 ||

yadīcchēnnāśanaṁ śatrōḥ śīghramētatpaṭhēnnaraḥ |
chinnamastā prasannāpi dadāti phalamīpsitam || 19 ||

śatrupraśamanaṁ puṇyaṁ samīpsitaphalapradam |
āyurārōgyadaṁ caiva paṭhatāṁ puṇyasādhanam || 20 ||

iti śrīnandyāvartē mahādēvapārvatīsaṁvādē śrīchinnamastāhr̥dayastōtraṁ sampūrṇam ||

Download PDF here Sri Chinnamastha Devi Hridayam

Related Posts:

Sri Chinnamastha devi stotram

What are 10 greatest Talents of Goddess chinnamasta devi | story.

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here