
Sri Chinnamastha Devi Hrudayam / Sri Devi Stotras
śrīpārvatyuvāca |
śrutaṁ pūjādikaṁ samyagbhavadvaktrābja nissr̥tam |
hr̥dayaṁ chinnamastāyāḥ śrōtumicchāmi sāmpratam || 1 ||
śrī mahādēva uvāca |
nādyāvadhi mayā prōktaṁ kasyāpi prāṇavallabhē |
yattvayā paripr̥ṣṭō:’haṁ vakṣyē prītyai tava priyē || 2 ||
ōṁ asya śrīchinnamastāhr̥dayastōtramahāmantrasya – bhairava r̥ṣiḥ – samrāṭ chandaḥ -chinnamastā dēvatā – hūṁ bījam – ōṁ śaktiḥ – hrīṁ kīlakaṁ – śatrukṣayakaraṇārthē japē viniyōgaḥ ||
atha karanyāsaḥ |
ōṁ ōṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hūṁ tarjanībhyāṁ namaḥ |
ōṁ hrīṁ madhyamābhyāṁ namaḥ |
ōṁ klīṁ anāmikābhyāṁ namaḥ |
ōṁ aiṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ hūṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
atha karanyāsaḥ |
ōṁ ōṁ hr̥dayāya namaḥ |
ōṁ hūṁ śirasē svāhā |
ōṁ hrīṁ śikhāyai vaṣaṭ |
ōṁ klīṁ nētratrayāya vauṣaṭ |
ōṁ aiṁ kavacāya hum |
ōṁ hūṁ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |
dhyānam |
raktābhāṁ raktakēśīṁ karakamalalasatkartr̥kāṁ kālakāntiṁ
vicchinnātmīyamuṇḍāsr̥garuṇabahulāṁ cakradhārāṁ pibantīm |
vighnābhraughapracaṇḍaśvasanasamanibhāṁ sēvitāṁ siddhasaṅghaiḥ
padmākṣīṁ chinnamastāṁ chalakaraditijacchēdinīṁ saṁsmarāmi || 1 ||
vandē:’haṁ chinnamastāṁ tāṁ chinnamuṇḍadharāṁ parāṁ |
chinnagrīvōcchaṭācchannāṁ kṣaumavastraparicchadām || 2 ||
sarvadā surasaṅghēna sēvitāṅghrisarōruhāṁ |
sēvē sakalasampatyai chinnamastāṁ śubhapradām || 3 ||
yajñānāṁ yōgayajñāya yā tu jātā yugē yugē |
dānavāntakarīṁ dēvīṁ chinnamastāṁ bhajāmi tām || 4 ||
vairōcanīṁ varārōhāṁ vāmadēmavivardhitāṁ |
kōṭisūryaprabhāṁ vandē vidyudvarṇākṣimaṇḍitām || 5 ||
nijakaṇṭhōcchaladraktadhārayā yā muhurmuhuḥ |
yōginī gaṇasaṁstutyā tasyāścaraṇamāśrayē || 6 ||
hūmityēkākṣaraṁ mantraṁ yadīyaṁ yuktamānasaḥ |
yō japēttasya vidvēṣī bhasmatāṁ yāti tāṁ bhajē || 7 ||
hūṁ svāhēti manuṁ samyagyassmaratyārtimānnaraḥ |
chinatti chinnamastāyā tasya bādhāṁ namāmi tām || 8 ||
yasyāḥ kaṭākṣamātrēṇa krūrabhūtādayō drutam |
dūrē tasya palāyantē chinnamastāṁ bhajāmi tām || 9 ||
kṣititalaparirakṣākṣāntarōṣā sudakṣā
chalayutakalakakṣācchēdanē kṣāntilakṣyā |
kṣitiditijasupakṣā kṣōṇipākṣayyaśikṣā
jayatu jayatu cākṣā chinnamastāribhakṣā || 10 ||
kalikaluṣakalānāṁ kartanē kartrihastā
surakuvalayakāśā mandabhānuprakāśā |
asurakulakalāpatrāsikākālamūrti-
rjayatu jayatu kālī chinnamastā karālī || 11 ||
bhuvanabharaṇabhūrī bhrājamānānubhāvā
bhava bhava vibhavānāṁ bhāraṇōdbhātabhūtiḥ |
dvijakulakamalānāṁ bhāsinī bhānumūrti-
rbhavatu bhavatu vāṇī chinnamastā bhavānī || 12 ||
mama ripugaṇamāśu cchēttumugraṁ kr̥pāṇaṁ
sapadi janani tīkṣṇaṁ chinnamuṇḍaṁ gr̥hāṇa |
bhavatu tava yaśō:’laṁ chindhi śatrūnkalānmē
mama ca paridiśēṣṭaṁ chinnamastē kṣamasva || 13 ||
chinnagrīvā chinnamastā chinnamuṇḍadharā:’kṣatā |
kṣōdakṣēmakarī svakṣā kṣōṇīśācchādana kṣamā || 14 ||
vairōcanī varārōhā balidānapraharṣitā |
baliyōjitapādābjā vāsudēva prapūjitā || 15 ||
iti dvādaśanāmāni chinnamastā priyāṇi yaḥ |
smarētprātassamutthāya tasya naśyanti śatravaḥ || 16 ||
yāṁ smr̥tvā santi sadyaḥ sakalaḥ suragaṇāḥ sarvadā sampadāḍhyāḥ
śatrūṇāṁ saṅghamāhatya viśadavadanāḥ svasthacittāḥ śrayanti |
tasyāḥ saṅkalpavantaḥ sarasijacaraṇassantataṁ saṁśrayanti
sā:’:’dyā śrīśādisēvyā suphalatu sutarāṁ chinnamastā praśastā || 17 ||
hr̥dayamitimajñātvā hantumicchati yō dviṣam |
kathaṁ tasyāciraṁ śatrurnāśamēṣyati pārvati || 18 ||
yadīcchēnnāśanaṁ śatrōḥ śīghramētatpaṭhēnnaraḥ |
chinnamastā prasannāpi dadāti phalamīpsitam || 19 ||
śatrupraśamanaṁ puṇyaṁ samīpsitaphalapradam |
āyurārōgyadaṁ caiva paṭhatāṁ puṇyasādhanam || 20 ||
iti śrīnandyāvartē mahādēvapārvatīsaṁvādē śrīchinnamastāhr̥dayastōtraṁ sampūrṇam ||
Download PDF here Sri Chinnamastha Devi Hridayam
Related Posts:
What are 10 greatest Talents of Goddess chinnamasta devi | story.