
Sri Chinnamasta Devi Stotram
īśvara uvāca |
stavarājamahaṁ vandē vai rōcanyāśśubhapradaṁ |
nābhau śubhrāravindaṁ tadupari vilasanmaṇḍalaṁ caṇḍaraśmēḥ
saṁsārasyaikasārāṁ tribhuvanajananīṁ dharmakāmārthadātrīṁ |
tasminnadhyē tribhāgē tritayatanudharāṁ chinnamastāṁ praśastāṁ
tāṁ vandē chinnamastāṁ śamanabhayaharāṁ yōginīṁ yōgamudrām || 1 ||
nābhau śuddhasarōjavaktravilasadbandhūkapuṣpāruṇaṁ
bhāsvadbhāskaramaṇḍalaṁ tadudarē tadyōnicakraṁ mahat |
tanmadhyē viparītamaithunarata pradyumnasatkāminī
pr̥ṣṭhaṁsyāttaruṇārya kōṭivilasattējassvarūpāṁ bhajē || 2 ||
vāmē chinnaśirōdharāṁ taditarē pāṇau mahatkartr̥kāṁ
pratyālīḍhapadāṁ digantavasanāmunmukta kēśavrajāṁ |
chinnātmīya śirassamaccala damr̥ddhārāṁ pibantīṁ parāṁ
bālāditya samaprakāśa vilasannētratrayōdbhāsinīm || 3 ||
vāmādanyatra nālaṁ bahugahanagaladraktadhārābhiruccai-
rgāyantīmasthibhūṣāṁ karakamalalasatkartr̥kāmugrarūpāṁ |
raktāmāraktakēśīmavagatavasanāvarṇanīmātmaśaktiṁ
pratyālīḍhōrupādāmaruṇi tanayanāṁ yōginīṁ yōganidrām || 4 ||
digvastrāṁ muktakēśīṁ pralayaghanaghaṭā ghōrarūpāṁ
pracaṇḍāṁ damṣṭrāduḥprēkṣyavaktrōdaravivaralasallōlajihvāgrabhāsāṁ |
vidyullōlākṣiyugmāṁ hr̥dayataṭalasadbhōginīṁ bhīmamūrtiṁ
sadyaḥ chinnātmakaṇṭhapragalitarudhirairḍākinī vardhayantīm || 5 ||
brahmēśānācyutādyaiśśirasi vinihitā mandapādāravindai
rājñairyōgīndramukhyaiḥ pratipadamaniśaṁ cintitāṁ cintyarūpāṁ |
saṁsārē sārabhūtāṁ tribhuvanajananīṁ chinnamastāṁ praśastāṁ
iṣṭāṁ tāmiṣṭadātrīṁ kalikaluṣaharāṁ cētasā cintayāmi || 6 ||
utpatti sthitisaṁhr̥tīrghaṭayituṁ dhattē trirūpāṁ tanuṁ
traiguṇyājjagatōyadīyavikr̥ti brahmācyutaśśūlabhr̥t |
tāmādyāṁ prakr̥tiṁ smarāmi manasā sarvārthasaṁsiddhayē
yasmātmsērapadāravindayugalē lābhaṁ bhajantē narāḥ || 7 ||
abhilaṣita parastrī yōgapūjāparō:’haṁ
bahuvidhajana bhāvārambhasambhāvitō:’haṁ |
paśujanaviratō:’haṁ bhairavī saṁsthitō:’haṁ
gurucaraṇaparō:’haṁ bhairavōhaṁ śivō:’ham || 8 ||
idaṁ stōtraṁ mahāpuṇyaṁ brahmaṇā bhāṣitaṁ purā |
sarvasiddhipradaṁ sākṣānmahāpātakanāśanam || 9 ||
yaḥpaṭhētprātarutthāya dēvyāssannihitōpi vā |
tasya siddhirbhavēddēvī vāñchitārtha pradāyinī || 10 ||
dhanaṁ dhānyaṁ sutaṁ jāyāṁ hayaṁ hastinamēva ca |
vasundharāṁ mahāvidyāmaṣṭasiddhiṁ labhēddhr̥vam || 11 ||
vaiyāghrājinarañjitasvajaghanē:’raṇyē pralambōdarē
kharvē nirvacanīyaparvasubhagē muṇḍāvalīmaṇḍitē |
kartīṁ kundaruciṁ vicitravanitāṁ jñānē dadhānē padē
mātarbhaktajanānukampini mahāmāyēstu tubhyaṁ namaḥ || 12 ||
iti śrī chinnamastādēvī stōtram |
D0wnload PDF here Sri Chinnamastha devi stotram
Hymns & Stotras
What are 10 greatest Talents of Goddess chinnamasta devi | story.
3. ఛిన్నమస్తా దేవి – దశమహావిద్యలు | Chinnamasta Devi Dasamahavidya in Telugu