
Guru Dattatreya Stotram / Stotras
jaṭādharaṁ pāṇḍuraṅgaṁ śūlahastaṁ kr̥pānidhiṁ |
sarvarōgaharaṁ dēvaṁ dattātrēyamahaṁ bhajē ||
jagadutpattikartrē ca sthitisaṁhārahētavē |
bhavapāśavimuktāya dattātrēya namō:’stutē || 1 ||
jarājanmavināśāya dēhaśuddhikarāya ca |
digambaradayāmūrtē dattātrēya namō:’stutē || 2 ||
karpūrakāntidēhāya brahmamūrtidharāya ca |
vēdaśāstraparijñāya dattātrēya namō:’stutē || 3 ||
hrasvadīrghakr̥śasthūlanāmagōtravivarjita |
pañcabhūtaikadīptāya dattātrēya namō:’stutē || 4 ||
yajñabhōktē ca yajñāya yajñarūpadharāya ca |
yajñapriyāya siddhāya dattātrēya namō:’stutē || 5 ||
ādau brahmā madhyē viṣṇuḥ antē dēvaḥ sadāśivaḥ |
mūrtitrayasvarūpāya dattātrēya namō:’stutē || 6 ||
bhōgālayāya bhōgāya yōgayōgyāya dhāriṇē |
jitēndriyajitajñāya dattātrēya namō:’stutē || 7 ||
digambarāya divyāya divyarūpadharāya ca |
sadōditaparabrahma dattātrēya namō:’stutē || 8 ||
jambudvīpē mahākṣētrē mātāpuranivāsinē |
jayamānasatāṁ dēva dattātrēya namō:’stutē || 9 ||
bhikṣāṭanaṁ gr̥hē grāmē pātraṁ hēmamayaṁ karē |
nānāsvādamayī bhikṣā dattātrēya namō:’stutē || 10 ||
brahmajñānamayī mudrā vastrē cākāśabhūtalē |
prajñānaghanabōdhāya dattātrēya namō:’stutē || 11 ||
avadhūtasadānandaparabrahmasvarūpiṇē |
vidēhadēharūpāya dattātrēya namō:’stutē || 12 ||
satyarūpasadācārasatyadharmaparāyaṇa |
satyāśrayaparōkṣāya dattātrēya namō:’stutē || 13 ||
śūlahastagadāpāṇē vanamālāsukandhara |
yajñasūtradharabrahman dattātrēya namō:’stutē || 14 ||
kṣarākṣarasvarūpāya parātparatarāya ca |
dattamuktiparastōtra dattātrēya namō:’stutē || 15 ||
datta vidyāḍhyalakṣmīśa datta svātmasvarūpiṇē |
guṇanirguṇarūpāya dattātrēya namō:’stutē || 16 ||
śatrunāśakaraṁ stōtraṁ jñānavijñānadāyakam |
sarvapāpaṁ śamaṁ yāti dattātrēya namō:’stutē || 17 ||
idaṁ stōtraṁ mahaddivyaṁ dattapratyakṣakārakam |
dattātrēyaprasādācca nāradēna prakīrtitam || 18 ||
Download PDF here Sri Dattatreya Stotram
Related Posts
మాహాసిద్ధుడైన దత్తాత్రేయుని చరిత్ర | History Of Sri Dattatreya In Telugu