
sri devi stotras
ōṁ asya śrī dhūmāvatīhr̥dayastōtra mahāmantrasya-pippalādar̥ṣiḥ- anuṣṭupchandaḥ- śrī dhūmāvatī dēvatā- dhūṁ bījaṁ- hrīṁ śaktiḥ- klīṁ kīlakaṁ -sarvaśatru saṁhārārthē japē viniyōgaḥ
karanyāsaḥ –
ōṁ dhāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ dhīṁ tarjanībhyāṁ namaḥ |
ōṁ dhūṁ madhyamābhẏāṁ namaḥ |
ōṁ dhaiṁ anāmikābhyāṁ namaḥ |
ōṁ dhauṁ kaniṣṭhakābhẏāṁ namaḥ |
ōṁ dhaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
ōṁ dhāṁ hr̥dayāya namaḥ |
ōṁ dhīṁ śirasē svāhā |
ōṁ dhūṁ śikhāyai vaṣaṭ |
ōṁ dhaiṁ kavacāya huṁ |
ōṁ dhauṁ nētratrayāya vauṣaṭ |
ōṁ dhaḥ astrāya phaṭ |
dhyānam |
dhūmrābhāṁ dhūmravastrāṁ prakaṭitadaśanāṁ muktabālāmbarāḍhyāṁ |
kākāṅkasyandanasthāṁ dhavalakarayugāṁ śūrpahastātirūkṣām |
kaṅkāṅkṣutkṣānta dēhaṁ muhurati kuṭilāṁ vāridābhāṁ vicitrāṁ |
dhyāyēddhūmāvatīṁ kuṭilitanayanāṁ bhītidāṁ bhīṣaṇāsyām || 1 ||
kalpādau yā kālikādyā:’cīkalanmadhukaiṭabhau |
kalpāntē trijagatsarvaṁ bhajē dhūmāvatīmaham || 2 ||
guṇāgārā gamyaguṇā yā guṇāguṇavardhinī |
gītāvēdārthatattvajñaiḥ bhajē dhūmāvatīmaham || 3 ||
khaṭvāṅgadhāriṇī kharvakhaṇḍinī khalarakṣasāṁ |
dhāriṇī khēṭakasyāpi bhajē dhūmāvatīmaham || 4 ||
ghūrṇa ghūrṇakarāghōrā ghūrṇitākṣī ghanasvanā |
ghātinī ghātakānāṁ yā bhajē dhūmāvatīmaham || 5 ||
carvantīmastikhaṇḍānāṁ caṇḍamuṇḍavidāriṇīṁ |
caṇḍāṭṭahāsinīṁ dēvīṁ bhajē dhūmāvatīmaham || 6 ||
chinnagrīvāṁ kṣatāñchannāṁ chinnamastāsvarūpiṇīṁ |
chēdinīṁ duṣṭasaṅghānāṁ bhajē dhūmāvatīmaham || 7 ||
jātāyā yācitādēvairasurāṇāṁ vighātinīṁ |
jalpantīṁ bahugarjantīṁ bhajētāṁ dhūmrarūpiṇīm || 8 ||
jhaṅkārakāriṇīṁ jhuñjhā jhañjhamājhamavādinīṁ |
jhaṭityākarṣiṇīṁ dēvīṁ bhajē dhūmāvatīmaham || 9 ||
hētipaṭaṅkārasamyuktān dhanuṣṭaṅkārakāriṇīṁ |
ghōrāghanaghaṭāṭōpāṁ vandē dhūmāvatīmaham || 10 ||
ṭhaṇṭhaṇṭhaṇṭhaṁ manuprītāṁ ṭhaḥṭhaḥmantrasvarūpiṇīṁ |
ṭhamakāhvagatiprītāṁ bhajē dhūmāvatīmaham || 11 ||
ḍamarū ḍiṇḍimārāvāṁ ḍākinīgaṇamaṇḍitāṁ |
ḍākinībhōgasantuṣṭāṁ bhajē dhūmāvatīmaham || 12 ||
ḍhakkānādēnasantuṣṭāṁ ḍhakkāvādanasiddhidāṁ |
ḍhakkāvādacalaccittāṁ bhajē dhūmāvatīmaham || 13 ||
tatvavārtā priyaprāṇāṁ bhavapāthōdhitāriṇīṁ |
tārasvarūpiṇīṁ tārāṁ bhajē dhūmāvatīmaham || 14 ||
thānthīnthūnthēmantrarūpāṁ thainthōthanthaḥsvarūpiṇīṁ |
thakāravarṇasarvasvāṁ bhajē dhūmāvatīmaham || 15 ||
durgāsvarūpiṇīdēvīṁ duṣṭadānavadāriṇīṁ |
dēvadaityakr̥tadhvaṁsāṁ vandē dhūmāvatīmaham || 16 ||
dhvāntākārāndhakadhvaṁsāṁ muktadhammilladhāriṇīṁ |
dhūmadhārāprabhāṁ dhīrāṁ bhajē dhūmāvatīmaham || 17 ||
nartakīnaṭanaprītāṁ nāṭyakarmavivardhinīṁ |
nārasiṁhīṁ narārādhyāṁ nōm̐i dhūmāvatīmaham || 18 ||
pārvatīpatisampūjyāṁ parvatōparivāsinīṁ |
padmārūpāṁ padmapūjyāṁ nōm̐i dhūmāvatīmaham || 19 ||
phūtkārasahitaśvāsāṁ phaṭ-mantraphaladāyinīṁ |
phētkārigaṇasaṁsēvyāṁ sēvē dhūmāvatīmaham || 20 ||
balipūjyāṁ balārādhyāṁ bagalārūpiṇīṁ varāṁ |
brahmādivanditāṁ vidyāṁ vandē dhūmāvatīmaham || 21 ||
bhavyarūpāṁ bhavārādhyāṁ bhuvanēśīsvarūpiṇīṁ |
bhaktabhavyapradāṁ dēvīṁ bhajē dhūmāvatīmaham || 22 ||
māyāṁ madhumatīṁ mānyāṁ makaradhvajamānitāṁ |
matsyamāṁsamadāsvādāṁ manyē dhūmāvatīmaham || 23 ||
yōgayajñaprasannāsyāṁ yōginīparisēvitāṁ |
yaśōdāṁ yajñaphaladāṁ yajēddhūmāvatīmaham || 24 ||
rāmārādhyapadadvandvāṁ rāvaṇadhvaṁsakāriṇīṁ |
ramēśaramaṇīpūjyāmahaṁ dhūmāvatīṁ śrayē || 25 ||
lakṣalīlākalālakṣyāṁ lōkavandyapadāmbujāṁ |
lambitāṁ bījakōśāḍhyāṁ vandē dhūmāvatīmaham || 26 ||
bakapūjyapadāṁbhōjāṁ bakadhyānaparāyaṇāṁ |
bālāntīkārisandhyēyāṁ vandē dhūmāvatīmaham || 27 ||
śaṅkarīṁ śaṅkaraprāṇāṁ saṅkaṭadhvaṁsakāriṇīṁ |
śatrusaṁhāriṇīṁ śuddhāṁ śrayē dhūmāvatīmaham || 28 ||
ṣaḍānanārisaṁhantrīṁ ṣōḍaśīrūpadhāriṇīṁ |
ṣaḍrasāsvādinīṁ sōm̐yāṁ nēvē dhūmāvatīmaham || 29 ||
surasēvitapādābjāṁ surasaukhyapradāyinīṁ |
sundarīgaṇasaṁsēvyāṁ sēvē dhūmāvatīmaham || 30 ||
hērambajananīṁ yōgyāṁ hāsyalāsyavihāriṇīṁ |
hāriṇīṁ śatrusaṅghānāṁ sēvē dhūmāvatīmaham || 31 ||
kṣīrōdatīrasaṁvāsāṁ kṣīrapānapraharṣitāṁ |
kṣaṇadēśējyapādābjāṁ sēvē dhūmāvatīmaham || 32 ||
catustrimśadvarṇakānāṁ prativarṇādināmabhiḥ |
kr̥taṁ tu hr̥dayastōtraṁ dhūmāvatyāssusiddhidam || 33 ||
ya idaṁ paṭhati stōtraṁ pavitraṁ pāpanāśanaṁ |
sa prāpnōti parāṁ siddhaṁ dhūmāvatyāḥ prasādataḥ || 34 ||
paṭhannēkāgracittōyō yadyadicchati mānavaḥ |
tatsarvaṁ samavāpnōti satyaṁ satyaṁ vadāmyaham || 35 ||
iti dhūmāvatīhr̥dayam |