Sri Durga Sapta Shloki

0
569

 

Sri Durga Sapta Shloki
Sri Durga Sapta Shloki

Sri Durga Sapta Shloki

dēvī tvaṁ bhaktasulabhē sarvakāryavidhāyini |
kalau hi kāryasiddhyarthamupāyaṁ brūhi yatnataḥ ||

dēvyuvāca-
śr̥ṇu dēva pravakṣyāmi kalau sarvēṣṭasādhanam |
mayā tavaiva snēhēnāpyambāstutiḥ prakāśyatē ||

ōṁ asya śrī durgā saptaślōkī stōtramantrasya nārāyaṇa r̥ṣiḥ, anuṣṭup chandaḥ,
śrī mahākālī mahālakṣmī mahāsarasvatyō dēvatāḥ,
śrī durgā prītyarthaṁ saptaślōkī durgāpāṭhē viniyōgaḥ |

ōṁ jñānināmapi cētāṁsi dēvī bhagavatī hi sā |
balādākr̥ṣya mōhāya mahāmāyā prayacchati || 1 ||

ōṁ durgē smr̥tā harasibhītimaśēṣajantōḥ
svasthaiḥ smr̥tāmatimatīva śubhāṁ dadāsi |
dāridryaduḥkha bhayahāriṇi kā tvadanyā
sarvōpakārakaraṇāya sadārdra cittā || 2 ||

ōṁ sarvamaṅgala māṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē dēvī nārāyaṇī namō:’stu tē || 3 ||

ōṁ śaraṇāgatadīnārta paritrāṇaparāyaṇē |
sarvasyārtiharē dēvi nārāyaṇi namō:’stu tē || 4 ||

ōṁ sarvasvarūpē sarvēśē sarvaśaktisamanvitē |
bhayēbhyastrāhi nō dēvi durgē dēvi namō:’stu tē || 5 ||

ōṁ rōgānaśēṣānapahaṁsi tuṣṭā-
ruṣṭā tu kāmān sakalānabhīṣṭān |
tvāmāśritānāṁ na vipannarāṇāṁ
tvāmāśritāhyāśrayatāṁ prayānti || 6 ||

ōṁ sarvabādhāpraśamanaṁ trailōkyasyākhilēśvari |
ēvamēva tvayā kāryamasmadvairi vināśanam || 7 ||

iti śrī durgā saptaślōkī sampūrṇā |

Download PDF here Sri Durga Sapta Shloki

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here