Sri Durga Stotram Lyrics in English
virāṭanagaraṁ ramyaṁ gacchamānō yudhiṣṭhiraḥ |
astuvanmanasā dēvīṁ durgāṁ tribhuvanēśvarīm || 1 ||
yaśōdāgarbhasaṁbhūtāṁ nārāyaṇavarapriyāṁ
nandagōpakulējātāṁ maṅgalāṁ kulavardhanīm || 2 ||
kaṁsa vidrāvaṇakarīṁ asurāṇāṁ kṣayaṅkarīṁ
śilātaṭa vinikṣiptāṁ ākāśaṁ pratigāminīm || 3 ||
vāsudēvasya bhaginīṁ divyamālyavibhūṣitāṁ
divyāmbaradharāṁ dēviṁ khaḍgakhēṭakadhāriṇīm || 4 ||
bhāvāvataraṇē puṇyē yē smaranti sadāśivāṁ
tānvaitārayatē pāpātpaṭhakē gāmiva durbalām || 5 ||
stōtuṁ pracakramē bhūyō vividhaiḥ stōtrasaṁbhavaiḥ
āmantrya darśanākāṅkṣī rājā dēvīṁ sahānujaḥ || 6 ||
namōstu varadē kr̥ṣṇē kumāri brahmacāriṇi
bālārkasadr̥śākārē pūrṇa candranibhānanē || 7 ||
caturbhujē caturvaktrē pīnaśrōṇi payōdharē
maẏūrapiñchavalayē kēyūrāṅgadadhāriṇi || 8 ||
bhāsi dēvi yathā padmā nārāyaṇa parigrahaḥ
svarūpaṁ brahmacaryaṁ ca viśadaṁ tava khēcari || 9 ||
kr̥ṣṇacchavisamā kr̥ṣṇā saṅkarṣaṇa samānanā
bibhratī vipulau bāhū śakradhvaja samucchrayau || 10 ||
pātrī ca paṅkajī ghaṇṭī strī viśuddhā ca yā bhuvi
pāśaṁ dhanurmahācakraṁ vividhānyāyudhāni ca || 11 ||
kuṇḍalābhyāṁ supūrṇābhyāṁ karṇābhyāṁ ca vibhūṣitā
candravisparthinā dēvi mukhēna tvaṁ virājasē || 12 ||
mukuṭēna vicitrēṇa kēśabandhēna śōbhinā
bhujaṅgābhōgavāsēna śrōṇīsūtrēṇa rājatā || 13 ||
vibhrājasē cāvabaddhēna bhōgēnēvēha mandaraḥ
dhvajēna śikhipiñchānāmucchritēna virājasē || 14 ||
kōm̐āraṁ vratamāsthāya tridivaṁ pāvitaṁ tvayā
tēna tvaṁ stūyasē dēvi tridaśaiḥ pūjyasē:’pi ca || 15 ||
trailōkyarakṣaṇārthāya mahiṣāsuranāśini
prasannā mē surajyēṣṭhē dayāṁ kuru śivā bhava || 16 ||
jayā tvaṁ vijayā caiva saṅgrāmē ca jayapradā
mamā:’pi vijayaṁ dēhi varadā tvaṁ ca sāmpratam || 17 ||
vindhyē caiva nagaśrēṣṭhē tava sthānaṁ hi śāśvataṁ
kāli kāli mahākāli sīdhumāṁsapaśupriyē || 18 ||
kr̥pānuyātrā bhūtaistvaṁ varadā kāmacāriṇī
bhārāvatārē yē ca tvāṁ saṁsmariṣyanti mānavāḥ || 19 ||
praṇamanti ca yē tvāṁ hi prabhātētu narā bhuvi
na tēṣāṁ durlabhaṁ kiñcit putratō dhanatō:’pi vā || 20 ||
durgāttārayasē durgē tattvaṁ durgā smr̥tā janaiḥ
kāntārēṣvavasannānāṁ magnānāṁ ca mahārṇavē || 21 ||
dasyubhirvā niruddhānāṁ tvaṁ gatiḥ paramā nr̥ṇāṁ
jalaprataraṇē caiva kāntārēṣvaṭavīṣu ca || 22 ||
yē smaranti mahādēvi na ca sīdanti tē narāḥ
tvaṁ kīrtiśśrīḥ dhr̥tissiddhiḥ hrīrvidyā santatirmatiḥ || 23 ||
sandhyā rātriḥ prabhā nidrā jyōtsnā kāntiḥ kṣamā dayā
nr̥ṇāṁ ca bandhanaṁ mōhaṁ putranāśaṁ dhanakṣayam || 24 ||
vyādhiṁ mr̥tyuṁ bhayaṁ caiva pūjitā nāśayiṣyasi
sō:’haṁ rājyātparibhraṣṭaḥ śaraṇaṁ tvāṁ prasannavān || 25 ||
praṇataśca yathā mūrdhnā tava dēvi surēśvari
trāhi māṁ padmapatrākṣi satyē satyā bhavasya naḥ || 26 ||
śaraṇaṁ bhava mē durgē śaraṇyē bhaktavatsalē
ēvaṁ stutā hi sā dēvī darśayāmāsa pāṇḍavam || 27 ||
upagamyatu rājānāmidaṁ vacanamabravīt
śruṇu rājan mahābāhō madīyaṁ vacanaṁ prabhō || 28 ||
bhaviṣyatyacirā dēva saṅgrāmē vijayastava
mama prasādānnirjitya hatvā kauravavāhinīm || 29 ||
rājyaṁ niṣkaṇṭakaṁ kr̥tvā bhōkṣyasē mēdinīṁ punaḥ
bhātrr̥bhissahitō rājan prītiṁ prāpsyasi puṣkalām || 30 ||
matprasādācca tē saukhyamārōgyaṁ ca bhaviṣyati
yē ca saṅkīrtayiṣyanti lōkē vigatakalmaṣāḥ || 31 ||
tēṣāṁ tuṣṭā pradāsyāmi rājyamāyurvapussutaṁ
pravāsē nagarē cāpi saṅgrāmē śatrusaṅkaṭē || 32 ||
aṭavẏāṁ durgakāntārē gahanē jaladhau girau
yē smariṣyanti māṁ rājan yathāhaṁ bhavatā smr̥tā || 33 ||
na tēṣāṁ durlabhaṁ kiñcidasmin lōkē bhaviṣyati
ya idaṁ paramaṁ stōtraṁ śruṇuyādvā paṭhēta vā || 34 ||
tasya sarvāṇi kāryāṇi siddhiṁ yāsyanti pāṇḍavāḥ
matprasādāccavassarvān virāṭanagarē sthitān || 35 ||
naprajñānyanti kuravō sarā vā tannivāsinaḥ
ityuktvā varadā dēvī yudhiṣṭhiramarindamaṁ
rakṣāṁ kr̥tvā ca pāṇḍūnāṁ tatraivāntaradhīyata || 36 ||
Download PDF here Sri Durga stotram