Sri Dwadasa Arya Surya Stuti

0
1452
Sri Dwadasa Arya Surya Stuti
Sri Dwadasa Arya Surya Stuti

Sri Dwadasa Arya Surya Stuti

udyannadyavivasvānārōhannuttarāṁ divaṁ dēvaḥ |
hr̥drōgaṁ mama sūryō harimāṇaṁ cā:’:’śu nāśayatu || 1 ||

nimiṣārdhēnaikēna dvē ca śatē dvē sahasrē dvē |
kramamāṇa yōjanānāṁ namō:’stu tē nalinanāthāya || 2 ||

karma-jñāna-kha-daśakaṁ manaśca jīva iti viśvasargāya |
dvādaśadhā yō vicarati sa dvādaśamūrtirastu mōdāya || 3 ||

tvaṁ hi yajū r̥k sāmaḥ tvamāgamastvaṁ vaṣaṭkāraḥ |
tvaṁ viśvaṁ tvaṁ haṁsaḥ tvaṁ bhānō paramahaṁsaśca || 4 ||

śivarūpāt jñānamahaṁ tvattō muktiṁ janārdanākārāt |
śikhirūpādaiśvaryaṁ tvattaścārōgyamicchāmi || 5 ||

tvaci dōṣā dr̥śi dōṣāḥ hr̥di dōṣā yē:’khilēndriyajadōṣāḥ |
tān pūṣā hatadōṣaḥ kiñcid rōṣāgninā dahatu || 6 ||

dharmārthakāmamōkṣapratirōdhānugratāpavēgakarān |
bandīkr̥tēndriyagaṇān gadān vikhaṇḍayatu caṇḍāṁśuḥ || 7 ||

yēna vinēdaṁ timiraṁ jagadētya grasati caramacaramakhilaṁ |
dhr̥tabōdhaṁ taṁ nalinībhartāraṁ hartāramāpadāmīḍē || 8 ||

yasya sahasrābhīśōrabhīśu lēśō himāṁśubimbagataḥ |
bhāsayati naktamakhilaṁ bhēdayatu vipadgaṇānaruṇaḥ || 9 ||

timiramiva nētratimiraṁ paṭalamivā:’śēṣarōgapaṭalaṁ naḥ |
kāśamivādhinikāyaṁ kālapitā rōgayuktatāṁ haratāt || 10 ||

vātāśmarīgadārśastvagdōṣamahōdarapramēhāṁśca |
grahaṇībhagandharākhyā mahatīstvaṁ mē rujō haṁsi || 11 ||

tvaṁ mātā tvaṁ śaraṇaṁ tvaṁ dhātā tvaṁ dhanaṁ tvamācāryaḥ |
tvaṁ trātā tvaṁ hartā vipadāmarka prasīda mama bhānō || 12 ||

ityāryādvādaśakaṁ sāmbasya purō nabhaḥsthalātpatitaṁ |
paṭhatāṁ bhāgyasamr̥ddhiḥ samastarōgakṣayaśca syāt || 13 ||

iti śrīsāmbakr̥tadvādaśāryāsūryastutiḥ sampūrṇā |

Download PDF here Sri Dwadasa Arya Surya Stuti

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here