Sri Ganesha Pancha Chamara Stotram Lyrics
namō gaṇādhipāyatē tvayājagadvinirmitaṁ
nijēcchayā ca pālyatē:’dhunāvaśē tavasthitam
tvamantarātmakōsyamuṣya tanmayisthitaḥ punīhi
māṁ jagatpatēmbikātanūja nityaśāṁ karē || 1 ||
gaṇēśvaraḥ kr̥pānidhirjagatpatiḥ parātparaḥ
prabhussvalīlayā bhavacchivānmadāvalānanaḥ
girīndrajātanūbhavastamēva sarvakarmasu
prapūjayanti dēhinassamāpnuvanti cēpsitam || 2 ||
catuḥpumarthadāyibhiścatuṣkarairvilambinā
sahōdarēṇa sōdarēṇa padmajāṇḍasantatēḥ
padadvayēna cāpadāṁ nivārakēṇa bhāsurāṁ
bhajē bhavātmajaṁ prabhuṁ prasannavaktramadvayam || 3 ||
baliṣṭhamūṣakādirājapr̥ṣṭhaniṣṭhaviṣṭhara-
-pratiṣṭhitaṅgaṇaprabarha pāramēṣṭhyaśōbhitam
gariṣṭhamātmabhaktakāryavighnavargabhañjanē
paṭiṣṭhamāśritāvanē bhajāmi vighnanāyakam || 4 ||
bhajāmi śūrpakarṇamagrajaṁ guhasya śaṅkarā-
-tmajaṁ gajānanaṁ samastadēvabr̥ndavanditam
mahāntarāya śāntidaṁ matipradaṁ manīṣiṇāṁ
gatiṁ śr̥tismr̥tistutaṁ gaṇēśvaraṁ madīśvaram || 5 ||
yadaṅghripallavasmr̥tirnirantarāya siddhidā
yamēva buddhiśālinassmarantyaharniśaṁ hr̥di
yamāśritastaratyalaṅghya kālakarmabandhanaṁ
tamēvacitsukhātmakaṁ bhajāmi vighnanāyakam || 6 ||
karāmbujasphuradvarābhayā:’kṣasūtra pustaka
sr̥ṇissabījapūrakañjapāśadanta mōdakān
vahankirīṭakuṇḍalādi divyabhūṣaṇōjjvalō
gajānanō gaṇādhipaḥ prabhurjayatyaharniśam || 7 ||
girīndrajāmahēśayōḥ parasparānurāgajaṁ
nijānubhūtacitsukhaṁ surairupāsyadaivatam
gaṇēśvaraṁ guruṁ guhasya vighnavargaghātinaṁ
gajānanaṁ bhajāmyahaṁ na daivamanyamāśrayē || 8 ||
gaṇēśapañcacāmarastutiṁ paṭhadhvamādarāt
manīṣitārthadāyakaṁ manīṣiṇaḥ kalauyugē
nirantarāya siddhidaṁ cirantanōktisammataṁ
nirantaraṁ gaṇēśabhakti śuddhacittavr̥ttayaḥ || 9 ||
iti śrīsubrahmaṇyayōgi viracitā śrīgaṇēśapañcacāmarastutiḥ |
Download PDF here Sri Ganesha Panchachamara stotram
Lord Ganesh Related Posts
ఋణ విమోచన గణేశ స్తోత్రం – Runa Vimochana Ganesha Stotram in Telugu
Sankata Nasana Ganesha Stotram | Sankata Nasana Ganapti Stotra
శ్రీ గణేశ విలాస స్తోత్రం – Sri Ratnagarbha Ganesha Vilasa Stotram
శ్రీ గణేశపంచచామరస్తోత్రం – Sri Ganesha Panchachamara stotram