Sri Gayatri Bhujanga Stotram Lyrics in English
uṣaḥkālagamyāmudātta svarūpāṁ
akārapraviṣṭāmudārāṅgabhūṣām |
ajēśādi vandyāmajārcāṅgabhājāṁ
anaupamyarūpāṁ bhajāmyādi sandhyām || 1 ||
sadā haṁsayānāṁ sphuradratnavastrāṁ
varābhīti hastāṁ khagāmnāyarūpām |
sphuratsvādhikāmakṣamālāṁ ca kumbhaṁ
dadhanāmahaṁ bhāvayē pūrvasandhyām || 2 ||
pravāla prakr̥ṣṭāṅga bhūṣōjjvalantīṁ
kirīṭōllasadratnarājaprabhātām |
viśālōru bhāsāṁ kucāślēṣahārāṁ
bhajē bālikāṁ brahmavidyāṁ vinōdām || 3 ||
sphuraccandra kāntāṁ śaraccandravaktrāṁ
mahācandrakāntādri pīnastanāḍhyām |
triśūlākṣa hastāṁ trinētrasya patnīṁ
vr̥ṣārūḍhapādāṁ bhajē madhyasandhyām || 4 ||
ṣaḍādhārarūpāṁ ṣaḍādhāragamyāṁ
ṣaḍadhvātiśuddhāṁ yajurvēdarūpām |
himādrēssutāṁ kunda dantāvabhāsāṁ
mahēśārdhadēhāṁ bhajē madhyasandhyām || 5 ||
suṣumnāntarasthāṁ sudhāsēvyamānāṁ
ukārāntarasthāṁ dvitīyasvarūpām |
sahasrāntarasthāṁ prabhāsatrinētrāṁ
sadā yauvanāḍhyāṁ bhajē madhyasandhyām || 6 ||
sadāsāmagānāṁ priyāṁ śyāmalāṅgīṁ
akārāntarasthāṁ karōllāsicakrām |
gadāpadmahastāṁ dhvanatpāñcajanyāṁ
khagēśōpaviṣṭāṁ bhajēmāstasandhyām || 7 ||
pragalbhasvarūpāṁ sphuratkaṅkaṇāḍhyāṁ
ahaṁ lambamāna stanaprāntahāram |
mahānīlaratna prabhākuṇḍalābhyāṁ
sphuratsmēravaktrāṁ bhajē turyasandhyām || 8 ||
sadātattvamasyādi vākyaikagamyāṁ
ahaṁ mōkṣamārgaika pāthēyarūpām |
mahāsiddhavidyādharaissēvyamānāṁ
bhajēhaṁ bhavōttāraṇīṁ turyasandhyām || 9 ||
hr̥dambhōjamadhyē paramnāyamīḍē
sukhāsīna sadrājahaṁsāṁ manōjñām |
sadā hēmabhāsāṁ trayīvidyamadhyāṁ
bhajāma stuvāmō vadāma smarāmaḥ || 10 ||
sadā tatpadaistūyamānāṁ savitrīṁ
varēṇyāṁ mahābhargarūpāṁ trinētrām |
sadā dēvadēvādi dēvasyapatnīṁ
ahaṁ dhīmahītyādi pādaika juṣṭām || 11 ||
anāthaṁ daridraṁ durācārayuktaṁ
śaṭhaṁ sthūlabuddhiṁ paraṁ dharmahīnam |
trisandhyāṁ japadhyānahīnaṁ mahēśīṁ
paraṁ cintayāmi prasīda tvamēva || 12 ||
itīdaṁ bhujaṅgaṁ paṭhēdyastu bhaktyā
samādhāya cittē sadā śrī bhavānīm |
trisandhyasvarūpāṁ trilōkaika vandyāṁ
sa muktō bhavētsarvapāpai rajasram || 13 ||
Download PDF here Sri Gayatri Bhujanga Stotram
Related Posts:
గాయత్రీ మంత్రం – గొప్పదనం – మన సంస్కృతి | Gayatri Mantra In Telugu
శ్రీ లక్ష్మీ గాయత్రీ మంత్రస్తుతిః – Sri Lakshmi Gayatri Mantra Stuti in Telugu
శ్రీ గాయత్రీ భుజంగ స్తోత్రం – Sri Gayatri Bhujanga Stotram in Telugu