
navagraha stotras
ōṁ kētavē namaḥ |
ōṁ sthūlaśirasē namaḥ |
ōṁ śirōmātrāya namaḥ |
ōṁ dhvajākr̥tayē namaḥ |
ōṁ navagrahayutāya namaḥ |
ōṁ siṁhikāsurīgarbhasambhavāya namaḥ |
ōṁ mahābhītikarāya namaḥ |
ōṁ citravarṇāya namaḥ |
ōṁ piṅgalākṣakāya namaḥ |
ōṁ phalōdhūmrasaṅkāśāya namaḥ | 10
ōṁ tīkṣṇadamṣṭrāya namaḥ |
ōṁ mahōragāya namaḥ |
ōṁ raktanētrāya namaḥ |
ōṁ citrakāriṇē namaḥ |
ōṁ tīvrakōpāya namaḥ |
ōṁ mahāsurāya namaḥ |
ōṁ krūrakaṇṭhāya namaḥ |
ōṁ krōdhanidhayē namaḥ |
ōṁ chāyāgrahaviśēṣakāya namaḥ |
ōṁ antyagrahāya namaḥ | 20
ōṁ mahāśīrṣāya namaḥ |
ōṁ sūryārayē namaḥ |
ōṁ puṣpavadgrahiṇē namaḥ |
ōṁ varadahastāya namaḥ |
ōṁ gadāpāṇayē namaḥ |
ōṁ citravastradharāya namaḥ |
ōṁ citradhvajapatākāya namaḥ |
ōṁ ghōrāya namaḥ |
ōṁ citrarathāya namaḥ |
ōṁ śikhinē namaḥ | 30
ōṁ kulutthabhakṣakāya namaḥ |
ōṁ vaiḍūryābharaṇāya namaḥ |
ōṁ utpātajanakāya namaḥ |
ōṁ śukramitrāya namaḥ |
ōṁ mandasakhāya namaḥ |
ōṁ gadādharāya namaḥ |
ōṁ nākapatayē namaḥ |
ōṁ antarvēdīśvarāya namaḥ |
ōṁ jaiminigōtrajāya namaḥ |
ōṁ citraguptātmanē namaḥ | 40
ōṁ dakṣiṇāmukhāya namaḥ |
ōṁ mukundavarapātrāya namaḥ |
ōṁ mahāsurakulōdbhavāya namaḥ |
ōṁ ghanavarṇāya namaḥ |
ōṁ lambadēhāya namaḥ |
ōṁ mr̥tyuputrāya namaḥ |
ōṁ utpātarūpadhāriṇē namaḥ |
ōṁ adr̥śyāya namaḥ |
ōṁ kālāgnisannibhāya namaḥ |
ōṁ nr̥pīḍāya namaḥ | 50
ōṁ grahakāriṇē namaḥ |
ōṁ sarvōpadravakārakāya namaḥ |
ōṁ citraprasūtāya namaḥ |
ōṁ analāya namaḥ |
ōṁ sarvavyādhivināśakāya namaḥ |
ōṁ apasavyapracāriṇē namaḥ |
ōṁ navamē pāpadāyakāya namaḥ |
ōṁ pañcamē śōkadāya namaḥ |
ōṁ uparāgakhēcarāya namaḥ |
ōṁ atipuruṣakarmaṇē namaḥ | 60
ōṁ turīyē sukhapradāya namaḥ |
ōṁ tr̥tīyē vairadāya namaḥ |
ōṁ pāpagrahāya namaḥ |
ōṁ sphōṭakakārakāya namaḥ |
ōṁ prāṇanāthāya namaḥ |
ōṁ pañcamē śramakārakāya namaḥ |
ōṁ dvitīyē:’sphuṭavagdātrē namaḥ |
ōṁ viṣākulitavaktrakāya namaḥ |
ōṁ kāmarūpiṇē namaḥ |
ōṁ siṁhadantāya namaḥ | 70
ōṁ satyē anr̥tavatē namaḥ |
ōṁ caturthē mātr̥nāśāya namaḥ |
ōṁ navamē pitr̥nāśakāya namaḥ |
ōṁ antyē vairapradāya namaḥ |
ōṁ sutānandanabandhakāya namaḥ |
ōṁ sarpākṣijātāya namaḥ |
ōṁ anaṅgāya namaḥ |
ōṁ karmarāśyudbhavāya namaḥ |
ōṁ upāntē kīrtidāya namaḥ |
ōṁ saptamē kalahapradāya namaḥ | 80
ōṁ aṣṭamē vyādhikartrē namaḥ |
ōṁ dhanē bahusukhapradāya namaḥ |
ōṁ jananē rōgadāya namaḥ |
ōṁ ūrdhvamūrdhajāya namaḥ |
ōṁ grahanāyakāya namaḥ |
ōṁ pāpadr̥ṣṭayē namaḥ |
ōṁ khēcarāya namaḥ |
ōṁ śāmbhavāya namaḥ |
ōṁ aśēṣapūjitāya namaḥ |
ōṁ śāśvatāya namaḥ | 90
ōṁ naṭāya namaḥ |
ōṁ śubhā:’śubhaphalapradāya namaḥ |
ōṁ dhūmrāya namaḥ |
ōṁ sudhāpāyinē namaḥ |
ōṁ ajitāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ siṁhāsanāya namaḥ |
ōṁ kētumūrtayē namaḥ |
ōṁ ravīndudyutināśakāya namaḥ |
ōṁ amarāya namaḥ | 100
ōṁ pīḍakāya namaḥ |
ōṁ amartyāya namaḥ |
ōṁ viṣṇudr̥ṣṭāya namaḥ |
ōṁ asurēśvarāya namaḥ |
ōṁ bhaktarakṣāya namaḥ |
ōṁ vaicitryakapaṭasyandanāya namaḥ |
ōṁ vicitraphaladāyinē namaḥ |
ōṁ bhaktābhīṣṭaphalapradāya namaḥ | 108