Sri Krishna Dvadashanama Stotram | Sri Krishna Dwadasa Nama Stotram

0
519
Sri Krishna Dvadashanama Stotram
sri krishna stotras – Sri Krishna Dwadasa Nama Stotram in English

Sri Krishna Dvadashanama Stotram Lyrics

śr̥ṇudhvaṁ munayassarvē gōpālasya mahātmanaḥ |
anantasyāpramēyasya nāmadvādaśakastvavam || 1 ||

arjunāya purā gītaṁ gōpālēna mahātmanā |
dvārakāyāṁ prārthayatē yaśōdāyāśca sannidhau || 2 ||

asya śrī kr̥ṣṇadivyadvādaśanāmastōtra mahāmantrasya phalguna r̥ṣiḥ – anuṣṭupchandaḥ – paramātmā dēvatā – ōṁ bījaṁ – svāhāyēti śaktiḥ – śrī gōpālakr̥ṣṇaprītyarthē japē viniyōgaḥ || 3 ||

jānubhyāmapi dhāvantaṁ bāhubhyāmatisundaraṁ |
sakuṇḍalālakaṁ bālaṁ gōpālaṁ cintayēduṣaḥ || 4 ||

prathamaṁ tu hariṁ vandyāddvitīyaṁ kēśavaṁ tathā |
tr̥tīyaṁ padmanābhaṁ ca caturthaṁ vāmanaṁ tathā || 5 ||

pañcamaṁ vēdagarbhaṁ tu ṣaṣṭhaṁ ca madhusūdanam |
saptamaṁ vāsudēvaṁ ca varāhaṁ cā:’ṣṭamaṁ tathā || 6 ||

navamaṁ puṇḍarīkākṣaṁ daśamaṁ tu janārdanam |
kr̥ṣṇamēkādaśaṁ prōktaṁ dvādaśaṁ śrīdharaṁ tathā || 7 ||

ētāddvādaśa nāmāni mayā prōktāni phalguna |
kālatrayaṁ paṭhēdyastu tasya puṇyaphalaṁ śr̥ṇu || 8 ||

cāndrāyaṇasahasrasya kanyādānaśatasya ca |
aśvamēdhasahasrasya phalamāpnōti mānavaḥ || 9 ||

Download PDF here Sri Krishna Dvadashanama Stotram

 

Lord Krishna Posts

Hymns & Stotras

Achyuta Ashtakam 2 in English | śrī acyutāṣṭakam – 2

Sri Shiva Dvadashanama Stotram

Dvadasa Aditya Dhyana Slokas Lyrics in English | Lord Surya Stotras

Sri Krishna Dvadashanama Stotram | Sri Krishna Dwadasa Nama Stotram

Dwadasa Jyotirlinga Stotram

శ్రీ వేంకటేశ్వర ద్వాదశనామ స్తోత్రం – Sri Venkateshwara Dwadasa Nama Stotram in Telugu

Dvadasa Jyothirlingani

Sri Saraswathi Dvadasanama Stotram

Sri Anjaneya Dwadasa Nama Stotram – శ్రీ ఆంజనేయ ద్వాదశ నామ స్తోత్రం

Sri Krishna Dwadasa Nama Stotram | శ్రీ కృష్ణ ద్వాదశ నామ స్తోత్రం

ద్వాదశాఽదిత్య ధ్యాన శ్లోకాలు – Dvadasa Aditya Dhyana Slokas

Sri Saraswathi Dvadasa Nama Stotram | శ్రీ సరస్వతీ ద్వాదశ నామ స్తోత్రం

Sri Shiva Dwadasa Nama Stotram | శ్రీ శివ ద్వాదశనామ స్తోత్రం

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here