Sri Kurma Stotram | Sri Koormavatara Stotram

0
483
Sri Kurma Stotram
Sri Kurma Stotram in English

Sri Kurma Stotram Lyrics

namāma tē dēva padāravindaṁ
prapanna tāpōpaśamātapatraṁ |
yanmūlakētā yatayō:’ñjasōru
saṁsāraduḥkhaṁ bahirutkṣipanti || 1 ||

dhātaryadasminbhava īśa jīvā-
stāpatrayēṇōpahatā na śarma |
ātmanlabhantē bhagavaṁstavāṅghri-
cchāyāṁ sa vidyāmata āśrayēma || 2 ||

mārganti yattē mukhapadmanīḍai-
śchandassuparṇairr̥ṣayō viviktē |
yasyāghamarṣōdasaridvarāyāḥ
padaṁ padaṁ tīrthapadaḥ prapannāḥ || 3 ||

yacchraddhayā śrutavatyā ca bhaktyā
saṁmr̥jyamānē hr̥dayē:’vadhāya |
jñānēna vairāgyabalēna dhīrā
vrajēma tattē:’ṅghri sarōjapīṭham || 4 ||

viśvasya janmasthitisamyamārthē
kr̥tāvatārasya padāmbujaṁ tē |
vrajēma sarvē śaraṇaṁ yadīśa
smr̥taṁ prayacchatyabhayaṁ svapuṁsām || 5 ||

yatsānubandhē:’sati dēhagēhē
mamāhamityūḍha durāgrahāṇāṁ |
puṁsāṁ sudūraṁ vasatōpi puryāṁ
bhajēma tattē bhagavanpadābjam || 6 ||

tānvā asadvr̥ttibhirakṣibhiryē
parāhr̥tāntarmanasaḥ parēśa |
athō na paśyantyurugāya nūnaṁ
yētē padanyāsa vilāsalakṣmyāḥ || 7 ||

pānēna tē dēva kathāsudhāyāḥ
pravr̥ddhabhaktyā viśadāśayā yē |
vairāgyasāraṁ pratilabhya bōdhaṁ
yathāñjasānvīyurakuṇṭhadhiṣṇyam || 8 ||

tathāparē cātmasamādhiyōga-
balēna jitvā prakr̥tiṁ baliṣṭhāṁ |
tvāmēva dhīrāḥ puruṣaṁ viśanti
tēṣāṁ śramaḥ syānna tu sēvayā tē || 9 ||

tattē vayaṁ lōkasisr̥kṣayādya
tvayānusr̥ṣṭāstribhirātmabhiḥ sma |
sarvē viyuktāḥ svavihāratantraṁ
na śaknumastatpratihartavē tē || 10 ||

yāvadbaliṁ tē:’ja harāma kālē
yathā vayaṁ cānnamadāma yatra |
yathō bhayēṣāṁ ta imē hi lōkā
baliṁ harantō:’nna madantyanūhāḥ || 11 ||

tvaṁ naḥ surāṇāmasi sānvayānāṁ
kūṭastha ādyaḥ puruṣaḥ purāṇaḥ |
tvaṁ dēvaśaktyāṁ guṇakarmayōnau
rētastvajāyāṁ kavimādadhē:’jaḥ || 12 ||

tatō vayaṁ satpramukhā yadarthē
babhūvimātmankaravāma kiṁ tē |
tvaṁ naḥ svacakṣuḥ paridēhi śaktyā
dēva kriyārthē yadanugrahāṇām || 13 ||

iti śrīmadbhāgavatē kūrmastōtram ||

More Vishnu Stotras

Download PDF here Sri Kurma Stotram

Hymns & Stotras

శ్రీ కూర్మ స్తోత్రం – Sri Kurma Stotram

What is the story behind Kurmavathara?

కూర్మావతార కథ | Kurma Avatar Story in Telugu

Which is the most prominent way to worship among Puja, Stotra, and Meditation?

శ్రీ లక్ష్మ్యష్టక స్తోత్రం – Sree LaksmyashTaka Stotram in Telugu

Sri Vishnu Sahasranama Stotram

Vishnu Shatpadi Stotram

Sri Vishnu Sahasranama Stotram Poorvapeetika

Sri Vishnu Sahasranama Stotram Uttarapeetika

Vishnu Ashtavimshati Nama Stotram

Sri Vishnu Ashtottara Shatanama Stotram

LEAVE A REPLY

Please enter your comment!
Please enter your name here