Sri Lakshmi Ashtottara Shatanama Stotram Lyrics in English
śrī lakṣmī aṣṭōttaraśatanāma stōtra
dēvyuvāca-
dēvadēva mahādēva trikālajña mahēśvara |
karuṇākara dēvēśa bhaktānugrahakāraka || 1 ||
aṣṭōttaraśataṁ lakṣmyāḥ śrōtumicchāmi tattvataḥ |
īśvara uvāca-
dēvi sādhu mahābhāgē mahābhāgyapradāyakam |
sarvaiśvaryakaraṁ puṇyaṁ sarvapāpapraṇāśanam || 2 ||
sarvadāridryaśamanaṁ śravaṇādbhuktimuktidam |
rājavaśyakaraṁ divyaṁ guhyādguhyatamaṁ param || 3 ||
durlabhaṁ sarvadēvānāṁ catuḥṣaṣṭikalāspadam |
padmādīnāṁ varāntānāṁ vidhīnāṁ nityadāyakam || 4 ||
samastadēvasaṁsēvyamaṇimādyaṣṭasiddhidam |
kimatra bahunōktēna dēvī pratyakṣadāyakam || 5 ||
tava prītyādya vakṣyāmi samāhitamanāḥ śrr̥ṇu |
aṣṭōttaraśatasyāsya mahālakṣmīstu dēvatā || 6 ||
klīmbījapadamityuktaṁ śaktistu bhuvanēśvarī |
aṅganyāsaḥ karanyāsa sa ityādiḥ prakīrtitaḥ || 7 ||
dhyānam
vandē padmakarāṁ prasannavadanāṁ saubhāgyadāṁ bhāgyadāṁ
hastābhyāmabhayapradāṁ maṇigaṇairnānāvidhairbhūṣitām |
bhaktābhīṣṭaphalapradāṁ hariharabrahmādibhiḥ sēvitāṁ
pārśvē paṅkajaśaṅkhapadmanidhibhiryuktāṁ sadā śaktibhiḥ || 8 ||
sarasijanilayē sarōjahastē dhavalatarāṁśukagandhamālyaśōbhē |
bhagavati harivallabhē manōjñē tribhuvanabhūtikari prasīda mahyam || 9 ||
ōṁ prakr̥tiṁ vikr̥tiṁ vidyāṁ sarvabhūtahitapradām |
śraddhāṁ vibhūtiṁ surabhiṁ namāmi paramātmikām || 10 ||
vācaṁ padmālayāṁ padmāṁ śuciṁ svāhāṁ svadhāṁ sudhām |
dhanyāṁ hiraṇmayīṁ lakṣmīṁ nityapuṣṭāṁ vibhāvarīm || 11 ||
aditiṁ ca ditiṁ dīptāṁ vasudhāṁ vasudhāriṇīm |
namāmi kamalāṁ kāntāṁ kāmākṣīṁ krōdhasambhavām || 12 ||
anugrahapradāṁ buddhimanaghāṁ harivallabhām |
aśōkāmamr̥tāṁ dīptāṁ lōkaśōkavināśinīm || 13 ||
namāmi dharmanilayāṁ karuṇāṁ lōkamātaram |
padmapriyāṁ padmahastāṁ padmākṣīṁ padmasundarīm || 14 ||
padmōdbhavāṁ padmamukhīṁ padmanābhapriyāṁ ramāṁ |
padmamālādharāṁ dēvīṁ padminīṁ padmagandhinīm || 15 ||
puṇyagandhāṁ suprasannāṁ prasādābhimukhīṁ prabhām |
namāmi candravadanāṁ candrāṁ candrasahōdarīm || 16 ||
caturbhujāṁ candrarūpāmindirāminduśītalām |
āhlādajananīṁ puṣṭiṁ śivāṁ śivakarīṁ satīm || 17 ||
vimalāṁ viśvajananīṁ tuṣṭiṁ dāridryanāśinīm |
prītipuṣkariṇīṁ śāntāṁ śuklamālyāmbarāṁ śriyam || 18 ||
bhāskarīṁ bilvanilayāṁ varārōhāṁ yaśasvinīm |
vasundharāmudārāṅgīṁ hariṇīṁ hēmamālinīm || 19 ||
dhanadhānyakarīṁ siddhiṁ sraiṇasaumyāṁ śubhapradām |
nr̥pavēśmagatānandāṁ varalakṣmīṁ vasupradām || 20 ||
śubhāṁ hiraṇyaprākārāṁ samudratanayāṁ jayām |
namāmi maṅgalāṁ dēvīṁ viṣṇuvakṣaḥsthalasthitām || 21 ||
viṣṇupatnīṁ prasannākṣīṁ nārāyaṇasamāśritām |
dāridryadhvaṁsinīṁ dēvīṁ sarvōpadravavāriṇīm || 22 ||
navadurgāṁ mahākālīṁ brahmaviṣṇuśivātmikām |
trikālajñānasampannāṁ namāmi bhuvanēśvarīm || 23 ||
lakṣmīṁ kṣīrasamudrarājatanayāṁ śrīraṅgadhāmēśvarīṁ
dāsībhūtasamastadēvavanitāṁ lōkaikadīpāṅkurām |
śrīmanmandakaṭākṣalabdhavibhavabrahmēndragaṅgādharāṁ
tvāṁ trailōkyakuṭumbinīṁ sarasijāṁ vandē mukundapriyām || 24 ||
mātarnamāmi kamalē kamalāyatākṣi
śrīviṣṇuhr̥tkamalavāsini viśvamātaḥ |
kṣīrōdajē kamalakōmalagarbhagauri
lakṣmīḥ prasīda satataṁ namatāṁ śaraṇyē || 25 ||
trikālaṁ yō japēdvidvān ṣaṇmāsaṁ vijitēndriyaḥ |
dāridryadhvaṁsanaṁ kr̥tvā sarvamāpnōtyayatnataḥ || 26 ||
dēvīnāmasahasrēṣu puṇyamaṣṭōttaraṁ śatam |
yēna śriyamavāpnōti kōṭijanmadaridrataḥ || 27 ||
bhr̥guvārē śataṁ dhīmān paṭhēdvatsaramātrakam |
aṣṭaiśvaryamavāpnōti kubēra iva bhūtalē || 28 ||
dāridryamōcanaṁ nāma stōtramambāparaṁ śatam |
yēna śriyamavāpnōti kōṭijanmadaridritaḥ || 29 ||
bhuktvā tu vipulān bhōgānasyāḥ sāyujyamāpnuyāt |
prātaḥkālē paṭhēnnityaṁ sarvaduḥkhōpaśāntayē |
paṭhaṁstu cintayēddēvīṁ sarvābharaṇabhūṣitām || 30 ||
Download PDF here Sri Lakshmi ashtottara satanama stotram
Related Posts
శ్రీ వరలక్ష్మీ వ్రతకల్పం – Sri Varalakshmi Vrata Kalpam in Telugu
శ్రీ లక్ష్మీ కుబేర పూజా విధానం – Sri Lakshmi Kubera Puja Vidhanam in Telugu
శ్రీ మహాలక్ష్మీ విశేష షోడశోపచార పూజ – Sri Maha Lakshmi Visesha Shodasopachara Puja in Telugu
శ్రీ లక్ష్మీ సహస్రనామ స్తోత్రం – Sri Lakshmi Sahasranama Stotram
శ్రీ లక్ష్మీ అష్టోత్తర శతనామ స్తోత్రం – Sri Lakshmi Ashtottara Shatanama Stotram in Telugu
శ్రీ లక్ష్మీ హృదయ స్తోత్రం – Sri Lakshmi Hrudaya Stotram in Telugu
శ్రీ లక్ష్మీ స్తోత్రం (సర్వ దేవ కృతం) – Sri Lakshmi Stotram (Sarva Deva Krutam) in Telugu
శ్రీ లక్ష్మీ స్తోత్రం (అగస్త్య రచితం) – Sri Lakshmi Stotram (Agastya Rachitam)