Sri Lakshmi Stotram (Agastya Rachitam) | Sri Laxmi Stotra

0
973

Sri Lakshmi Stotram (Agastya Rachitam)

Sri Lakshmi Stotram (Agastya Rachitam) Lyrics in English

jaya padmaviśālākṣi jaya tvaṁ śrīpatipriyē |
jaya mātarmahālakṣmi saṁsārārṇavatāriṇi ||

mahālakṣmi namastubhyaṁ namastubhyaṁ surēśvari |
haripriyē namastubhyaṁ namastubhyaṁ dayānidhē ||

padmālayē namastubhyaṁ namastubhyaṁ ca sarvadē |
sarvabhūtahitārthāya vasuvr̥ṣṭiṁ sadā kuru ||

jaganmātarnamastubhyaṁ namastubhyaṁ dayānidhē |
dayāvati namastubhyaṁ viśvēśvari namō:’stu tē ||

namaḥ kṣīrārṇavasutē namastrailōkyadhāriṇi |
vasuvr̥ṣṭē namastubhyaṁ rakṣa māṁ śaraṇāgataṁ ||

rakṣa tvaṁ dēvadēvēśi dēvadēvasya vallabhē |
daridrāttrāhi māṁ lakṣmi kr̥pāṁ kuru mamōpari ||

namastrailōkyajanani namastrailōkyapāvani |
brahmādayō namantē tvāṁ jagadānandadāyini ||

viṣṇupriyē namastubhyaṁ namastubhyaṁ jagaddhitē |
ārtahantri namastubhyaṁ samr̥ddhiṁ kuru mē sadā ||

abjavāsē namastubhyaṁ capalāyai namō namaḥ |
cañcalāyai namastubhyaṁ lalitāyai namō namaḥ ||

namaḥ pradyumnajanani mātustubhyaṁ namō namaḥ |
paripālaya māṁ mātaḥ māṁ tubhyaṁ śaraṇāgataṁ ||

śaraṇyē tvāṁ prapannō:’smi kamalē kamalālayē |
trāhi trāhi mahālakṣmi paritrāṇaparāyaṇē ||

pāṇḍityaṁ śōbhatē naiva na śōbhanti guṇā narē |
śīlatvaṁ naiva śōbhēta mahālakṣmi tvayā vinā ||

tāvadvirājatē rūpaṁ tāvacchīlaṁ virājatē |
tāvadguṇā narāṇāṁ ca yāvallakṣmīḥ prasīdati ||

lakṣmitvayālaṅkr̥tamānavā yē pāpairvimuktā nr̥palōkamānyāḥ |
guṇairvihīnā guṇinō bhavanti duśśīlinaḥ śīlavatāṁ variṣṭhāḥ ||

lakṣmīrbhūṣayatē rūpaṁ lakṣmīrbhūṣayatē kulaṁ |
lakṣmīrbhūṣayatē vidyāṁ sarvā lakṣmīrviśiṣyatē ||

lakṣmi tvadguṇakīrtanēna kamalā bhūryātyalaṁ jihmatāṁ |
rudrādyā ravicandradēvapatayō vaktuṁ ca naiva kṣamāḥ ||

asmābhistava rūpalakṣaṇaguṇānvaktuṁ kathaṁ śakyatē |
mātarmāṁ paripāhi viśvajanani kr̥tvā mamēṣṭaṁ dhruvaṁ ||

dīnārtibhītaṁ bhavatāpapīḍitaṁ dhanairvihīnaṁ tava pārśvamāgataṁ |
kr̥pānidhitvānmama lakṣmi satvaraṁ dhanapradānāddhananāyakaṁ kuru ||

māṁ vilōkya janani haripriyē nirdhanaṁ tava samīpamāgataṁ ||
dēhi mē jhaḍiti lakṣmi karāgraṁ vastrakāñcanavarānnamadbhutaṁ ||
tvamēva jananī lakṣmi pitā lakṣmi tvamēva ca ||
bhrātā tvaṁ ca sakhā lakṣmi vidyā lakṣmi tvamēva ca ||

trāhi trāhi mahālakṣmi trāhi trāhi surēśvari |
trāhi trāhi jaganmātaḥ dāridryāttrāhi vēgataḥ ||

namastubhyaṁ jagaddhātri namastubhyaṁ namō namaḥ |
dharmādhārē namastubhyaṁ namaḥ sampattidāyinī ||

dāridryārṇavamagnō:’haṁ nimagnō:’haṁ rasātalē |
majjantaṁ māṁ karē dhr̥tvā tūddhara tvaṁ ramē drutaṁ ||

kiṁ lakṣmi bahunōktēna jalpitēna punaḥ punaḥ |
anyanmē śaraṇaṁ nāsti satyaṁ satyaṁ haripriyē ||

ētacchrutvā:’gastivākyaṁ hr̥ṣyamāṇā haripriyā |
uvāca madhurāṁ vāṇīṁ tuṣṭāhaṁ tava sarvadā ||

śrīlakṣmīruvāca-
yattvayōktamidaṁ stōtraṁ yaḥ paṭhiṣyati mānavaḥ |
śr̥ṇōti ca mahābhāgaḥ tasyāhaṁ vaśavartinī ||

nityaṁ paṭhati yō bhaktyā tvalakṣmīstasya naśyati |
r̥ṇaṁ ca naśyatē tīvraṁ viyōgaṁ naiva paśyati ||

yaḥ paṭhētprātarutthāya śraddhābhaktisamanvitaḥ |
gr̥hē tasya sadā tuṣṭā nityaṁ śrīḥ patinā saha ||

sukhasaubhāgyasampannō manasvī buddhimānbhavēt |
putravānguṇavānśrēṣṭhō bhōgabhōktā ca mānavaḥ ||

idaṁ stōtraṁ mahāpuṇyaṁ lakṣmyāgastiprakīrtitaṁ |
viṣṇuprasādajananaṁ caturvargaphalapradaṁ ||

rājadvārē jayaścaiva śatrōścaiva parājayaḥ |
bhūtaprētapiśācānāṁ vyāghrāṇāṁ na bhayaṁ tathā ||

na śastrānalatō yaughādbhayaṁ tasya prajāyatē |
durvr̥ttānāṁ ca pāpānāṁ bahuhānikaraṁ paraṁ ||

mandurākariśālāsu gavāṁ gōṣṭhē samāhitaḥ |
paṭhēttaddōṣaśāntyarthaṁ mahāpātakanāśanaṁ ||

sarvasaukhyakaraṁ nr̥ṇāmāyurārōgyadaṁ tathā |
agastimuninā prōktaṁ prajānāṁ hitakāmyayā ||

Download PDF here Sri Lakshmi Stotram (Agastya rachitam)

Related Posts

శ్రీ వరలక్ష్మీ వ్రతకల్పం – Sri Varalakshmi Vrata Kalpam in Telugu

శ్రీ లక్ష్మీ కుబేర పూజా విధానం – Sri Lakshmi Kubera Puja Vidhanam in Telugu

శ్రీ మహాలక్ష్మీ విశేష షోడశోపచార పూజ – Sri Maha Lakshmi Visesha Shodasopachara Puja in Telugu

శ్రీ లక్ష్మీ సహస్రనామ స్తోత్రం – Sri Lakshmi Sahasranama Stotram

శ్రీ లక్ష్మీ అష్టోత్తర శతనామ స్తోత్రం – Sri Lakshmi Ashtottara Shatanama Stotram in Telugu

శ్రీ లక్ష్మీ హృదయ స్తోత్రం – Sri Lakshmi Hrudaya Stotram in Telugu

శ్రీ లక్ష్మీ స్తోత్రం (సర్వ దేవ కృతం) – Sri Lakshmi Stotram (Sarva Deva Krutam) in Telugu

శ్రీ లక్ష్మీ స్తోత్రం (అగస్త్య రచితం) – Sri Lakshmi Stotram (Agastya Rachitam)

శ్రీ లక్ష్మీగద్యం – Sri Lakshmi Gadyam

Sri Lakshmi Ashtottara Shatanama Stotram | Sri Laxmi Stotras

Mahalakshmi ashtakam

Sri Lakshmi Stotram (Agastya rachitam)

Sri Lakshmi Gayatri Mantra Stuti

LEAVE A REPLY

Please enter your comment!
Please enter your name here