Sri Lalitha Chalisa

0
657

Sri Lalitha Chalisa Lyrics in EnglishSri Lalitha Chalisa Lyrics in English

Sri Lalitha Chalisa Lyrics in English

(kr̥tajñatalu: śrīmati śrīvāṇi gōraṇṭla gāriki)

lalitāmātā śaṁbhupriyā jagatiki mūlaṁ nīvammā
śrī bhuvanēśvari avatāraṁ jagamantaṭikī ādhāram || 1 ||

hērambuniki mātavugā hariharādulu sēvimpa
caṇḍunimuṇḍuni saṁhāraṁ cāmuṇḍēśvari avatāram || 2 ||

padmarēkula kāntulalō bālātripurasundarigā
haṁsavāhanārūḍhiṇigā vēdamātavai vaccitivi || 3 ||

śvētavastramu dhariyiñci akṣaramālanu paṭṭukōni
bhaktimārgamu cūpitivi jñānajyōtini nimpitivi || 4 ||

nitya annadānēśvarigā kāśīpuramuna kōluvuṇḍa
ādibikṣuvai vaccāḍu sākṣādāparamēśvaruḍu || 5 ||

kadambavana sañcāriṇigā kāmēśvaruni kalatramugā
kāmitārtha pradāyinigā kañci kāmākṣivaināvu || 6 ||

śrīcakrarāja nilayinigā śrīmat tripurasundarigā
siri sampadalu ivvammā śrīmahālakṣmiga rāvammā || 7 ||

maṇidvīpamuna kōluvuṇḍi mahākāli avatāramulō
mahiṣāsuruni campitivi mullōkālanu ēlitivi || 8 ||

(lalitāmātā śaṁbhupriyā jagatiki mūlaṁ nīvammā
śrī bhuvanēśvari avatāraṁ jagamantaṭikī ādhāraṁ)

pasiḍi vēnnēlā kāntulalō paṭṭuvastrapudhāraṇalō
pārijāta pūmālalō pārvati dēvigā vaccitivi || 9 ||

raktavastramu dhariyiñci raṇaraṅgamuna pravēśiñci
raktabījuni hatamārci ramyakapardinivaināvu || 10 ||

kārtikēyuniki mātavugā kātyāyinigā karuṇiñci
kaliyugamantā kāpāḍa kanakadurgavai vēlisitivi || 11 ||

rāmaliṅgēśvaru rāṇivigā ravikula sōmuni ramaṇiviga
ramāvāṇi sēvitagā rājarājēśvarivaināvu || 12 ||

khaḍgaṁ śūlaṁ dhariyiñci pāśupatāstraṁ cēbūni
śuṁbha niśuṁbhula dunumāḍi vaccindi śrīśyāmalagā || 13 ||

mahāmantrādhidēvatagā lalitātripurasundarigā
dāridrya bādhalu tōligiñci mahadānandamu kaligiñcē || 14 ||

artatrāṇaparāyaṇivē advaitāmr̥ta varṣiṇivē
ādiśaṅkarā pūjitavē aparṇādēvi rāvammā || 15 ||

viṣṇu pādamuna janiyiñci gaṅgāvatāramu ēttitivi
bhāgīrathuḍu ninu kōluva bhūlōkāniki vaccitivi || 16 ||

(lalitāmātā śaṁbhupriyā jagatiki mūlaṁ nīvammā
śrī bhuvanēśvari avatāraṁ jagamantaṭikī ādhāraṁ)

āśutōṣuni mēppiñci ardhaśarīraṁ dālcitivi
ādiprakr̥ti rūpiṇigā darśanamiccēnu jagadamba || 17 ||

dakṣuni iṇṭa janiyiñci satīdēviga cāliñci
aṣṭādaśa pīṭhēśvarigā darśanamiccēnu jagadamba || 18 ||

śaṅkhu cakramunu dhariyiñci rākṣasa saṁhāramunu cēsi
lōkarakṣaṇa cēsāvu bhaktula madilō nilicāvu || 19 ||

parābhaṭṭārika dēvatagā paramaśānta svarūpiṇiga
cirunavvulanu cindistū cēraku gaḍanu dharayiñcitivi || 20 ||

pañcadaśākṣari mantrādhitagā paramēśvara paramēśvaritō
pramathagaṇamulu kōluvuṇḍa kailāsambē pulakiñcē || 21 ||

surulu asurulu andarunu śirasunu vañci mrōkkaṅgā
māṇikyāla kāntulatō nī pādamulu mērisinavi || 22 ||

mūlādhāra cakramulō yōginulaku ādīśvariyai
aṅkuśāyudha dhāriṇigā bhāsillēnu śrī jagadamba || 23 ||

sarvadēvatala śaktulacē satya svarūpiṇi rūpōndi
śaṅkhanādamu cēsitivi siṁhavāhinigā vaccitivi || 24 ||

(lalitāmātā śaṁbhupriyā jagatiki mūlaṁ nīvammā
śrī bhuvanēśvari avatāraṁ jagamantaṭikī ādhāraṁ)

mahāmēruvu nilayanivi mandāra kusumamālalatō
munulandaru ninu kōlavaṅga mōkṣamārgamu cūpitivi || 25 ||

cidambarēśvari nī līla cidvilāsamē nī sr̥ṣṭi
cidrūpī paradēvatagā cirunavvulanu cindiñcē || 26 ||

ambā śāṁbhavi avatāraṁ amr̥tapānaṁ nī nāmaṁ
adbhutamainadi nī mahima atisundaramu nī rūpam || 27 ||

ammalaganna ammavugā muggurammalaku mūlamugā
jñānaprasūnā rāvammā jñānamunandarikivvammā || 28 ||

niṣṭatō ninnē kōlicēdamu nī pūjalanē cēsēdamu
kaṣṭamulannī kaḍatērci kanikaramutō mamu kāpāḍu || 29 ||

rākṣasa bādhalu paḍalēka dēvatalantā prārthimpa
abhayahastamu cūpitivi avatāramulu dālcitivi || 30 ||

aruṇāruṇapu kāntulalō agni varṇapu jvālalalō
asurulanandari dunumāḍi aparājitavai vaccitivi || 31 ||

girirājuniki putrikagā nandananduni sōdarigā
bhūlōkāniki vaccitivi bhaktula kōrkēlu tīrcitivi || 32 ||

(lalitāmātā śaṁbhupriyā jagatiki mūlaṁ nīvammā
śrī bhuvanēśvari avatāraṁ jagamantaṭikī ādhāraṁ)

paramēśvaruniki priyasatigā jagamantaṭikī mātavugā
andari sēvalu andukōni antaṭa nīvē niṇḍitivi || 33 ||

karuṇiñcammā lalitammā kāpāḍammā durgammā
dariśanamiyyaga rāvammā bhaktula kaṣṭaṁ tīrcammā || 34 ||

ē vidhamugā ninu kōlicinanu ē pēruna ninu pilicinanu
mātr̥hr̥dayavai dayacūpu karuṇāmūrtiga kāpāḍu || 35 ||

mallēlu mōllalu tēccitimi manasunu nīkē iccitimi
maguvalamantā cēritimi nī pārāyaṇa cēsitimi || 36 ||

trimātr̥rūpā lalitammā sr̥ṣṭi sthiti layakāriṇivi
nī nāmamulu ēnnēnnō lēkkiñcuṭa mā taramavunā || 37 ||

āśritulandaru rāraṇḍi ammarūpamu cūḍaṇḍi
ammaku nīrājanamicci amma dīvēna pōndudamu || 38 ||

sadācāra sampannavugā sāmagāna priyalōlinivi
sadāśiva kuṭumbinivi saubhāgyamiccē dēvatavu || 39 ||

maṅgalagaurī rūpamunu manasula niṇḍā nimpaṇḍi
mahādēviki manamantā maṅgala hāratuliddāmu || 40 ||

(lalitāmātā śaṁbhupriyā jagatiki mūlaṁ nīvammā
śrī bhuvanēśvari avatāraṁ jagamantaṭikī ādhāraṁ)

Download PDF here Sri Lalitha Chalisa

Goddess Sri Lalitha Related Posts

What happens if Lalitha Sahasranamam is chanted wrong?

శ్రీ లలితా షోడశోపచార పూజ – Sri Lalitha Shodasopachara puja vidhanam in Telugu

శ్రీ లలితా సహస్రనామావళిః – Sri Lalitha Sahasranamavali in Telugu

శ్రీ లలితా సహస్ర నామ స్తోత్రం – ఉత్తరపీఠిక – Sri Lalitha Sahasranama Stotram Uttarapeetika in Telugu

శ్రీ లలితా సహస్రనామ స్తోత్రరత్నం – పూర్వపీఠికా – Sri Lalitha Sahasranama Stotram Poorvapeetika in Telugu

శ్రీ లలితా త్రిశతీ స్తోత్రరత్నం ఫలశృతి (ఉత్తర పీఠిక) – Sri Lalitha Trisati Stotram Uttarapeetika in Telugu

శ్రీ లలితా త్రిశతీ స్తోత్రరత్నం – Sri Lalitha Trisati Stotram in Telugu

శ్రీ లలితా త్రిశతీ స్తోత్రరత్నం – పూర్వపీఠిక – Sri Lalitha Trisati Stotram Poorvapeetika in Telugu

శ్రీ లలిత అష్టోత్తర శతనామావళి – Sri Lalitha ashtottara satanamavali in Telugu

శ్రీ లలితా సంక్షేప నామావళి – Sri Lalitha Samkshepa Namavali in Telugu

లలితాపంచరత్నం – Lalitha Pancharatnam in Telugu

శ్రీ లలితా ఆర్యా ద్విశతీ స్తోత్రం – Sri Lalitha Arya Dwisathi in Telugu

Sri Lalitha ashtottara satanamavali

Sri Lalitha Sahasranama Stotram

LEAVE A REPLY

Please enter your comment!
Please enter your name here