Sri Lalitha Sahasranama Stotram | Lalitha Sahasranamalu

0
746

Sri Lalitha Sahasranama Stotram

Sri Lalitha Sahasranama Stotram Lyrics

śrī lalitā sahasra nāma stōtra

|| nyāsaḥ ||

asya śrīlalitādivyasahasranāmastōtramahāmantrasya | vaśinyādivāgdēvatā r̥ṣayaḥ |
anuṣṭup chandaḥ | śrīlalitāparamēśvarī dēvatā | śrīmadvāgbhavakūṭēti bījam |
madhyakūṭēti śaktiḥ | śaktikūṭēti kīlakam | mūlaprakr̥tiriti dhyānam |
mūlamantrēṇāṅganyāsaṁ karanyāsaṁ ca kuryāt |
mama śrīlalitāmahātripurasundarīprasādasiddhyarthē japē viniyōgaḥ |

|| dhyānam ||

sindūrāruṇavigrahāṁ trinayanāṁ māṇikyamaulisphurat
tārānāyakaśēkharāṁ smitamukhīmāpīna vakṣōruhām |
pāṇibhyāmalipūrṇaratnacaṣakaṁ raktōtpalaṁ bibhratīṁ
saumyāṁ ratnaghaṭastharaktacaraṇāṁ dhyāyētparāmambikām ||

aruṇāṁ karuṇātaraṅgitākṣīṁ dhr̥tapāśāṅkuśapuṣpabāṇacāpām |
aṇimādibhirāvr̥tāṁ mayūkhairahamityēva vibhāvayē bhavānīm ||

dhyāyētpadmāsanasthāṁ vikasitavadanāṁ padmapatrāyatākṣīṁ
hēmābhāṁ pītavastrāṁ karakalitalasaddhēmapadmāṁ varāṅgīm |
sarvālaṅkārayuktāṁ satatamabhayadāṁ bhaktanamrāṁ bhavānīṁ
śrīvidyāṁ śāntamūrtiṁ sakalasuranutāṁ sarvasampatpradātrīm ||

sakuṅkumavilēpanāmalikacumbikastūrikāṁ
samandahasitēkṣaṇāṁ saśaracāpapāśāṅkuśām |
aśēṣajanamōhinīṁ aruṇamālyabhūṣāmbarāṁ
japākusumabhāsurāṁ japavidhau smarēdambikām ||

lamityādi pañcapūjāṁ kuryāt |
laṁ – pr̥thvītattvātmikāyai śrīlalitādēvyai gandhaṁ parikalpayāmi |
haṁ – ākāśatattvātmikāyai śrīlalitādēvyai puṣpaṁ parikalpayāmi |
yaṁ – vāyutattvātmikāyai śrī lalitādēvyai dhūpaṁ parikalpayāmi |
raṁ – vahnitattvātmikāyai śrī lalitādēvyai dīpaṁ parikalpayāmi |
vaṁ – amr̥tatattvātmikāyai śrī lalitādēvyai amr̥tanaivēdyaṁ parikalpayāmi |

stōtraṁ-

ōṁ śrīmātā śrīmahārājñī śrīmatsiṁhāsanēśvarī |
cidagnikuṇḍasambhūtā dēvakāryasamudyatā || 1 ||

udyadbhānusahasrābhā caturbāhusamanvitā |
rāgasvarūpapāśāḍhyā krōdhākārāṅkuśōjjvalā || 2 ||

manōrūpēkṣukōdaṇḍā pañcatanmātrasāyakā |
nijāruṇaprabhāpūramajjadbrahmāṇḍamaṇḍalā || 3 ||

campakāśōkapunnāgasaugandhikalasatkacā |
kuruvindamaṇiśrēṇīkanatkōṭīramaṇḍitā || 4 ||

aṣṭamīcandravibhrājadalikasthalaśōbhitā |
mukhacandrakalaṅkābhamr̥ganābhiviśēṣakā || 5 ||

vadanasmaramāṅgalyagr̥hatōraṇacillikā |
vaktralakṣmīparīvāhacalanmīnābhalōcanā || 6 ||

navacampakapuṣpābhanāsādaṇḍavirājitā |
tārākāntitiraskārināsābharaṇabhāsurā || 7 ||

kadambamañjarīkluptakarṇapūramanōharā |
tāṭaṅkayugalībhūtatapanōḍupamaṇḍalā || 8 ||

padmarāgaśilādarśaparibhāvikapōlabhūḥ |
navavidrumabimbaśrīnyakkāriradanacchadā || 9 ||

śuddhavidyāṅkurākāradvijapaṅktidvayōjjvalā |
karpūravīṭikāmōdasamākarṣaddigantarā || 10 ||

nijasallāpamādhuryavinirbhartsitakacchapī |
mandasmitaprabhāpūramajjatkāmēśamānasā || 11 ||

anākalitasādr̥śyacibukaśrīvirājitā |
kāmēśabaddhamāṅgalyasūtraśōbhitakandharā || 12 ||

kanakāṅgadakēyūrakamanīyabhujānvitā |
ratnagraivēyacintākalōlamuktāphalānvitā || 13 ||

kāmēśvaraprēmaratnamaṇipratipaṇastanī |
nābhyālavālarōmālilatāphalakucadvayī || 14 ||

lakṣyarōmalatādhāratāsamunnēyamadhyamā |
stanabhāradalanmadhyapaṭṭabandhavalitrayā || 15 ||

aruṇāruṇakausumbhavastrabhāsvatkaṭītaṭī |
ratnakiṅkiṇikāramyaraśanādāmabhūṣitā || 16 ||

kāmēśajñātasaubhāgyamārdavōrudvayānvitā |
māṇikyamakuṭākārajānudvayavirājitā || 17 ||

indragōpaparikṣiptasmaratūṇābhajaṅghikā |
gūḍhagulphā kūrmapr̥ṣṭhajayiṣṇuprapadānvitā || 18 ||

nakhadīdhitisañchannanamajjanatamōguṇā |
padadvayaprabhājālaparākr̥tasarōruhā || 19 ||

siñjānamaṇimañjīramaṇḍitaśrīpadāmbujā |
marālīmandagamanā mahālāvaṇyaśēvadhiḥ || 20 ||

sarvāruṇā:’navadyāṅgī sarvābharaṇabhūṣitā |
śivakāmēśvarāṅkasthā śivā svādhīnavallabhā || 21 ||

sumērumadhyaśr̥ṅgasthā śrīmannagaranāyikā |
cintāmaṇigr̥hāntasthā pañcabrahmāsanasthitā || 22 ||

mahāpadmāṭavīsaṁsthā kadambavanavāsinī |
sudhāsāgaramadhyasthā kāmākṣī kāmadāyinī || 23 ||

dēvarṣigaṇasaṅghātastūyamānātmavaibhavā |
bhaṇḍāsuravadhōdyuktaśaktisēnāsamanvitā || 24 ||

sampatkarīsamārūḍhasindhuravrajasēvitā |
aśvārūḍhādhiṣṭhitāśvakōṭikōṭibhirāvr̥tā || 25 ||

cakrarājarathārūḍhasarvāyudhapariṣkr̥tā |
gēyacakrarathārūḍhamantriṇīparisēvitā || 26 ||

kiricakrarathārūḍhadaṇḍanāthāpuraskr̥tā |
jvālāmālinikākṣiptavahniprākāramadhyagā || 27 ||

bhaṇḍasainyavadhōdyuktaśaktivikramaharṣitā |
nityāparākramāṭōpanirīkṣaṇasamutsukā || 28 ||

bhaṇḍaputravadhōdyuktabālāvikramananditā |
mantriṇyambāviracitaviṣaṅgavadhatōṣitā || 29 ||

viśukraprāṇaharaṇavārāhīvīryananditā |
kāmēśvaramukhālōkakalpitaśrīgaṇēśvarā || 30 ||

mahāgaṇēśanirbhinnavighnayantrapraharṣitā |
bhaṇḍāsurēndranirmuktaśastrapratyastravarṣiṇī || 31 ||

karāṅgulinakhōtpannanārāyaṇadaśākr̥tiḥ |
mahāpāśupatāstrāgninirdagdhāsurasainikā || 32 ||

kāmēśvarāstranirdagdhasabhaṇḍāsuraśūnyakā |
brahmōpēndramahēndrādidēvasaṁstutavaibhavā || 33 ||

haranētrāgnisandagdhakāmasañjīvanauṣadhiḥ |
śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajā || 34 ||

kaṇṭhādhaḥkaṭiparyantamadhyakūṭasvarūpiṇī |
śaktikūṭaikatāpannakaṭyadhōbhāgadhāriṇī || 35 ||

mūlamantrātmikā mūlakūṭatrayakalēbarā |
kulāmr̥taikarasikā kulasaṅkētapālinī || 36 ||

kulāṅganā kulāntasthā kaulinī kulayōginī |
akulā samayāntasthā samayācāratatparā || 37 ||

mūlādhāraikanilayā brahmagranthivibhēdinī |
maṇipūrāntaruditā viṣṇugranthivibhēdinī || 38 ||

ājñācakrāntarālasthā rudragranthivibhēdinī |
sahasrārāmbujārūḍhā sudhāsārābhivarṣiṇī || 39 ||

taṭillatāsamaruciṣṣaṭcakrōparisaṁsthitā |
mahāśaktiḥ kuṇḍalinī bisatantutanīyasī || 40 ||

bhavānī bhāvanāgamyā bhavāraṇyakuṭhārikā |
bhadrapriyā bhadramūrtirbhaktasaubhāgyadāyinī || 41 ||

bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā |
śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī || 42 ||

śāṅkarī śrīkarī sādhvī śaraccandranibhānanā |
śātōdarī śāntimatī nirādhārā nirañjanā || 43 ||

nirlēpā nirmalā nityā nirākārā nirākulā |
nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā || 44 ||

nityamuktā nirvikārā niṣprapañcā nirāśrayā |
nityaśuddhā nityabuddhā niravadyā nirantarā || 45 ||

niṣkāraṇā niṣkalaṅkā nirupādhi-rnirīśvarā |
nirāgā rāgamathanī nirmadā madanāśinī || 46 ||

niścintā nirahaṅkārā nirmōhā mōhanāśinī |
nirmamā mamatāhantrī niṣpāpā pāpanāśinī || 47 ||

niṣkrōdhā krōdhaśamanī nirlōbhā lōbhanāśinī |
nissaṁśayā saṁśayaghnī nirbhavā bhavanāśinī || 48 ||

nirvikalpā nirābādhā nirbhēdā bhēdanāśinī |
nirnāśā mr̥tyumathanī niṣkriyā niṣparigrahā || 49 ||

nistulā nīlacikurā nirapāyā niratyayā |
durlabhā durgamā durgā duḥkhahantrī sukhapradā || 50 ||

duṣṭadūrā durācāraśamanī dōṣavarjitā |
sarvajñā sāndrakaruṇā samānādhikavarjitā || 51 ||

sarvaśaktimayī sarvamaṅgalā sadgatipradā |
sarvēśvarī sarvamayī sarvamantrasvarūpiṇī || 52 ||

sarvayantrātmikā sarvatantrarūpā manōnmanī |
māhēśvarī mahādēvī mahālakṣmī-rmr̥ḍapriyā || 53 ||

mahārūpā mahāpūjyā mahāpātakanāśinī |
mahāmāyā mahāsattvā mahāśakti-rmahāratiḥ || 54 ||

mahābhōgā mahaiśvaryā mahāvīryā mahābalā |
mahābuddhi-rmahāsiddhi-rmahāyōgīśvarēśvarī || 55 ||

mahātantrā mahāmantrā mahāyantrā mahāsanā |
mahāyāgakramārādhyā mahābhairavapūjitā || 56 ||

mahēśvaramahākalpamahātāṇḍavasākṣiṇī |
mahākāmēśamahiṣī mahātripurasundarī || 57 ||

catuḥṣaṣṭyupacārāḍhyā catuḥṣaṣṭikalāmayī |
mahācatuḥṣaṣṭikōṭiyōginīgaṇasēvitā || 58 ||

manuvidyā candravidyā candramaṇḍalamadhyagā |
cārurūpā cāruhāsā cārucandrakalādharā || 59 ||

carācarajagannāthā cakrarājanikētanā |
pārvatī padmanayanā padmarāgasamaprabhā || 60 ||

pañcaprētāsanāsīnā pañcabrahmasvarūpiṇī |
cinmayī paramānandā vijñānaghanarūpiṇī || 61 ||

dhyānadhyātr̥dhyēyarūpā dharmādharmavivarjitā |
viśvarūpā jāgariṇī svapantī taijasātmikā || 62 ||

suptā prājñātmikā turyā sarvāvasthāvivarjitā |
sr̥ṣṭikartrī brahmarūpā gōptrī gōvindarūpiṇī || 63 ||

saṁhāriṇī rudrarūpā tirōdhānakarīśvarī |
sadāśivā:’nugrahadā pañcakr̥tyaparāyaṇā || 64 ||

bhānumaṇḍalamadhyasthā bhairavī bhagamālinī |
padmāsanā bhagavatī padmanābhasahōdarī || 65 ||

unmēṣanimiṣōtpannavipannabhuvanāvaliḥ |
sahasraśīrṣavadanā sahasrākṣī sahasrapāt || 66 ||

ābrahmakīṭajananī varṇāśramavidhāyinī |
nijājñārūpanigamā puṇyāpuṇyaphalapradā || 67 ||

śrutisīmantasindūrīkr̥tapādābjadhūlikā |
sakalāgamasandōhaśuktisampuṭamauktikā || 68 ||

puruṣārthapradā pūrṇā bhōginī bhuvanēśvarī |
ambikā:’nādinidhanā haribrahmēndrasēvitā || 69 ||

nārāyaṇī nādarūpā nāmarūpavivarjitā |
hrīṅkārī hrīmatī hr̥dyā hēyōpādēyavarjitā || 70 ||

rājarājārcitā rājñī ramyā rājīvalōcanā |
rañjanī ramaṇī rasyā raṇatkiṅkiṇimēkhalā || 71 ||

ramā rākēnduvadanā ratirūpā ratipriyā |
rakṣākarī rākṣasaghnī rāmā ramaṇalampaṭā || 72 ||

kāmyā kāmakalārūpā kadambakusumapriyā |
kalyāṇī jagatīkandā karuṇārasasāgarā || 73 ||

kalāvatī kalālāpā kāntā kādambarīpriyā |
varadā vāmanayanā vāruṇīmadavihvalā || 74 ||

viśvādhikā vēdavēdyā vindhyācalanivāsinī |
vidhātrī vēdajananī viṣṇumāyā vilāsinī || 75 ||

kṣētrasvarūpā kṣētrēśī kṣētrakṣētrajñapālinī |
kṣayavr̥ddhivinirmuktā kṣētrapālasamarcitā || 76 ||

vijayā vimalā vandyā vandārujanavatsalā |
vāgvādinī vāmakēśī vahnimaṇḍalavāsinī || 77 ||

bhaktimatkalpalatikā paśupāśavimōcinī |
saṁhr̥tāśēṣapāṣaṇḍā sadācārapravartikā || 78 ||

tāpatrayāgnisantaptasamāhlādanacandrikā |
taruṇī tāpasārādhyā tanumadhyā tamōpahā || 79 ||

citiḥ tatpadalakṣyārthā cidēkarasarūpiṇī |
svātmānandalavībhūtabrahmādyānandasantatiḥ || 80 ||

parā pratyakcitīrūpā paśyantī paradēvatā |
madhyamā vaikharīrūpā bhaktamānasahaṁsikā || 81 ||

kāmēśvaraprāṇanāḍī kr̥tajñā kāmapūjitā |
śr̥ṅgārarasasampūrṇā jayā jālandharasthitā || 82 ||

ōḍyāṇapīṭhanilayā bindumaṇḍalavāsinī |
rahōyāgakramārādhyā rahastarpaṇatarpitā || 83 ||

sadyaḥprasādinī viśvasākṣiṇī sākṣivarjitā |
ṣaḍaṅgadēvatāyuktā ṣāḍguṇyaparipūritā || 84 ||

nityaklinnā nirupamā nirvāṇasukhadāyinī |
nityāṣōḍaśikārūpā śrīkaṇṭhārdhaśarīriṇī || 85 ||

prabhāvatī prabhārūpā prasiddhā paramēśvarī |
mūlaprakr̥ti-ravyaktā vyaktāvyaktasvarūpiṇī || 86 ||

vyāpinī vividhākārā vidyā:’vidyāsvarūpiṇī |
mahākāmēśanayanakumudāhlādakaumudī || 87 ||

bhaktahārdatamōbhēdabhānumadbhānusantatiḥ |
śivadūtī śivārādhyā śivamūrti-śśivaṅkarī || 88 ||

śivapriyā śivaparā śiṣṭēṣṭā śiṣṭapūjitā |
apramēyā svaprakāśā manōvācāmagōcarā || 89 ||

cicchakti-ścētanārūpā jaḍaśakti-rjaḍātmikā |
gāyatrī vyāhr̥ti-ssandhyā dvijabr̥ndaniṣēvitā || 90 ||

tattvāsanā tattvamayī pañcakōśāntarasthitā |
nissīmamahimā nityayauvanā madaśālinī || 91 ||

madaghūrṇitaraktākṣī madapāṭalagaṇḍabhūḥ |
candanadravadigdhāṅgī cāmpēyakusumapriyā || 92 ||

kuśalā kōmalākārā kurukullā kulēśvarī |
kulakuṇḍālayā kaulamārgatatparasēvitā || 93 ||

kumāragaṇanāthāmbā tuṣṭiḥ puṣṭi-rmati-rdhr̥tiḥ |
śāntiḥ svastimatī kānti-rnandinī vighnanāśinī || 94 ||

tējōvatī trinayanā lōlākṣīkāmarūpiṇī |
mālinī haṁsinī mātā malayācalavāsinī || 95 ||

sumukhī nalinī subhrūḥ śōbhanā suranāyikā |
kālakaṇṭhī kāntimatī kṣōbhiṇī sūkṣmarūpiṇī || 96 ||

vajrēśvarī vāmadēvī vayō:’vasthāvivarjitā |
siddhēśvarī siddhavidyā siddhamātā yaśasvinī || 97 ||

viśuddhicakranilayā:’:’raktavarṇā trilōcanā |
khaṭvāṅgādipraharaṇā vadanaikasamanvitā || 98 ||

pāyasānnapriyā tvaksthā paśulōkabhayaṅkarī |
amr̥tādimahāśaktisaṁvr̥tā ḍhākinīśvarī || 99 ||

anāhatābjanilayā śyāmābhā vadanadvayā |
damṣṭrōjjvalā:’kṣamālādidharā rudhirasaṁsthitā || 100 ||

kālarātryādiśaktyaughavr̥tā snigdhaudanapriyā |
mahāvīrēndravaradā rākinyambāsvarūpiṇī || 101 ||

maṇipūrābjanilayā vadanatrayasamyutā |
vajrādikāyudhōpētā ḍāmaryādibhirāvr̥tā || 102 ||

raktavarṇā māṁsaniṣṭhā guḍānnaprītamānasā |
samastabhaktasukhadā lākinyambāsvarūpiṇī || 103 ||

svādhiṣṭhānāmbujagatā caturvaktramanōharā |
śūlādyāyudhasampannā pītavarṇā:’tigarvitā || 104 ||

mēdōniṣṭhā madhuprītā bandinyādisamanvitā |
dadhyannāsaktahr̥dayā kākinīrūpadhāriṇī || 105 ||

mūlādhārāmbujārūḍhā pañcavaktrā:’sthisaṁsthitā |
aṅkuśādipraharaṇā varadādiniṣēvitā || 106 ||

mudgaudanāsaktacittā sākinyambāsvarūpiṇī |
ājñācakrābjanilayā śuklavarṇā ṣaḍānanā || 107 ||

majjāsaṁsthā haṁsavatīmukhyaśaktisamanvitā |
haridrānnaikarasikā hākinīrūpadhāriṇī || 108 ||

sahasradalapadmasthā sarvavarṇōpaśōbhitā |
sarvāyudhadharā śuklasaṁsthitā sarvatōmukhī || 109 ||

sarvaudanaprītacittā yākinyambāsvarūpiṇī |
svāhā svadhā:’mati-rmēdhā śrutiḥ smr̥ti-ranuttamā || 110 ||

puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇakīrtanā |
pulōmajārcitā bandhamōcanī bandhurālakā (barbarālakā) || 111 ||

vimarśarūpiṇī vidyā viyadādijagatprasūḥ |
sarvavyādhipraśamanī sarvamr̥tyunivāriṇī || 112 ||

agragaṇyā:’cintyarūpā kalikalmaṣanāśinī |
kātyāyanī kālahantrī kamalākṣaniṣēvitā || 113 ||

tāmbūlapūritamukhī dāḍimīkusumaprabhā |
mr̥gākṣī mōhinī mukhyā mr̥ḍānī mitrarūpiṇī || 114 ||

nityatr̥ptā bhaktanidhi-rniyantrī nikhilēśvarī |
maitryādivāsanālabhyā mahāpralayasākṣiṇī || 115 ||

parāśaktiḥ parāniṣṭhā prajñānaghanarūpiṇī |
mādhvīpānālasā mattā mātr̥kāvarṇarūpiṇī || 116 ||

mahākailāsanilayā mr̥ṇālamr̥dudōrlatā |
mahanīyā dayāmūrti-rmahāsāmrājyaśālinī || 117 ||

ātmavidyā mahāvidyā śrīvidyā kāmasēvitā |
śrīṣōḍaśākṣarīvidyā trikūṭā kāmakōṭikā || 118 ||

kaṭākṣakiṅkarībhūtakamalākōṭisēvitā |
śirassthitā candranibhā phālasthē-ndradhanuḥprabhā || 119 ||

hr̥dayasthā raviprakhyā trikōṇāntaradīpikā |
dākṣāyaṇī daityahantrī dakṣayajñavināśinī || 120 ||

darāndōlitadīrghākṣī darahāsōjjvalanmukhī |
gurumūrti-rguṇanidhi-rgōmātā guhajanmabhūḥ || 121 ||

dēvēśī daṇḍanītisthā daharākāśarūpiṇī |
pratipanmukhyarākāntatithimaṇḍalapūjitā || 122 ||

kalātmikā kalānāthā kāvyālāpavinōdinī |
sacāmararamāvāṇīsavyadakṣiṇasēvitā || 123 ||

ādiśakti-ramēyā:’:’tmā paramā pāvanākr̥tiḥ |
anēkakōṭibrahmāṇḍajananī divyavigrahā || 124 ||

klīṅkārī kēvalā guhyā kaivalyapadadāyinī |
tripurā trijagadvandyā trimūrti-stridaśēśvarī || 125 ||

tryakṣarī divyagandhāḍhyā sindūratilakāñcitā |
umā śailēndratanayā gaurī gandharvasēvitā || 126 ||

viśvagarbhā svarṇagarbhā:’varadā vāgadhīśvarī |
dhyānagamyā:’paricchēdyā jñānadā jñānavigrahā || 127 ||

sarvavēdāntasaṁvēdyā satyānandasvarūpiṇī |
lōpāmudrārcitā līlākluptabrahmāṇḍamaṇḍalā || 128 ||

adr̥śyā dr̥śyarahitā vijñātrī vēdyavarjitā |
yōginī yōgadā yōgyā yōgānandā yugandharā || 129 ||

icchāśaktijñānaśaktikriyāśaktisvarūpiṇī |
sarvādhārā supratiṣṭhā sadasadrūpadhāriṇī || 130 ||

aṣṭamūrti-rajājaitrī lōkayātrāvidhāyinī |
ēkākinī bhūmarūpā nirdvaitā dvaitavarjitā || 131 ||

annadā vasudā vr̥ddhā brahmātmaikyasvarūpiṇī |
br̥hatī brāhmaṇī brāhmī brahmānandā balipriyā || 132 ||

bhāṣārūpā br̥hatsēnā bhāvābhāvavivarjitā |
sukhārādhyā śubhakarī śōbhanāsulabhāgatiḥ || 133 ||

rājarājēśvarī rājyadāyinī rājyavallabhā |
rājatkr̥pā rājapīṭhanivēśitanijāśritā || 134 ||

rājyalakṣmīḥ kōśanāthā caturaṅgabalēśvarī |
sāmrājyadāyinī satyasandhā sāgaramēkhalā || 135 ||

dīkṣitā daityaśamanī sarvalōkavaśaṅkarī |
sarvārthadātrī sāvitrī saccidānandarūpiṇī || 136 ||

dēśakālāparicchinnā sarvagā sarvamōhinī |
sarasvatī śāstramayī guhāmbā guhyarūpiṇī || 137 ||

sarvōpādhivinirmuktā sadāśivapativratā |
sampradāyēśvarī sādhvī gurumaṇḍalarūpiṇī || 138 ||

kulōttīrṇā bhagārādhyā māyā madhumatī mahī |
gaṇāmbā guhyakārādhyā kōmalāṅgī gurupriyā || 139 ||

svatantrā sarvatantrēśī dakṣiṇāmūrtirūpiṇī |
sanakādisamārādhyā śivajñānapradāyinī || 140 ||

citkalā:’:’nandakalikā prēmarūpā priyaṅkarī |
nāmapārāyaṇaprītā nandividyā naṭēśvarī || 141 ||

mithyājagadadhiṣṭhānā muktidā muktirūpiṇī |
lāsyapriyā layakarī lajjā rambhādivanditā || 142 ||

bhavadāvasudhāvr̥ṣṭiḥ pāpāraṇyadavānalā |
daurbhāgyatūlavātūlā jarādhvāntaraviprabhā || 143 ||

bhāgyābdhicandrikā bhaktacittakēkighanāghanā |
rōgaparvatadambhōli-rmr̥tyudārukuṭhārikā || 144 ||

mahēśvarī mahākālī mahāgrāsā mahāśanā |
aparṇā caṇḍikā caṇḍamuṇḍāsuraniṣūdinī || 145 ||

kṣarākṣarātmikā sarvalōkēśī viśvadhāriṇī |
trivargadātrī subhagā tryambakā triguṇātmikā || 146 ||

svargāpavargadā śuddhā japāpuṣpanibhākr̥tiḥ |
ōjōvatī dyutidharā yajñarūpā priyavratā || 147 ||

durārādhyā durādharṣā pāṭalīkusumapriyā |
mahatī mērunilayā mandārakusumapriyā || 148 ||

vīrārādhyā virāḍrūpā virajā viśvatōmukhī |
pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī || 149 ||

mārtāṇḍabhairavārādhyā mantriṇīnyastarājyadhūḥ |
tripurēśī jayatsēnā nistraiguṇyā parāparā || 150 ||

satyajñānānandarūpā sāmarasyaparāyaṇā |
kapardinī kalāmālā kāmadhu-kkāmarūpiṇī || 151 ||

kalānidhiḥ kāvyakalā rasajñā rasaśēvadhiḥ |
puṣṭā purātanā pūjyā puṣkarā puṣkarēkṣaṇā || 152 ||

parañjyōtiḥ parandhāma paramāṇuḥ parātparā |
pāśahastā pāśahantrī paramantravibhēdinī || 153 ||

mūrtā:’mūrtā:’nityatr̥ptā munimānasahaṁsikā |
satyavratā satyarūpā sarvāntaryāminī satī || 154 ||

brahmāṇī brahma-jananī bahurūpā budhārcitā |
prasavitrī pracaṇḍā:’:’jñā pratiṣṭhā prakaṭākr̥tiḥ || 155 ||

prāṇēśvarī prāṇadātrī pañcāśatpīṭharūpiṇī |
viśr̥ṅkhalā viviktasthā vīramātā viyatprasūḥ || 156 ||

mukundā muktinilayā mūlavigraharūpiṇī |
bhāvajñā bhavarōgaghnī bhavacakrapravartinī || 157 ||

chandassārā śāstrasārā mantrasārā talōdarī |
udārakīrti-ruddāmavaibhavā varṇarūpiṇī || 158 ||

janmamr̥tyujarātaptajanaviśrāntidāyinī |
sarvōpaniṣadudghuṣṭā śāntyatītakalātmikā || 159 ||

gambhīrā gaganāntaḥsthā garvitā gānalōlupā |
kalpanārahitā kāṣṭhā:’kāntā kāntārdhavigrahā || 160 ||

kāryakāraṇanirmuktā kāmakēlitaraṅgitā |
kanatkanakatāṭaṅkā līlāvigrahadhāriṇī || 161 ||

ajā kṣayavinirmuktā mugdhā kṣipraprasādinī |
antarmukhasamārādhyā bahirmukhasudurlabhā || 162 ||

trayī trivarganilayā tristhā tripuramālinī |
nirāmayā nirālambā svātmārāmā sudhāsr̥tiḥ || 163 ||

saṁsārapaṅkanirmagnasamuddharaṇapaṇḍitā |
yajñapriyā yajñakartrī yajamānasvarūpiṇī || 164 ||

dharmādhārā dhanādhyakṣā dhanadhānyavivardhinī |
viprapriyā viprarūpā viśvabhramaṇakāriṇī || 165 ||

viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī |
ayōni-ryōninilayā kūṭasthā kularūpiṇī || 166 ||

vīragōṣṭhīpriyā vīrā naiṣkarmyā nādarūpiṇī |
vijñānakalanā kalyā vidagdhā baindavāsanā || 167 ||

tattvādhikā tattvamayī tattvamarthasvarūpiṇī |
sāmagānapriyā saumyā sadāśivakuṭumbinī || 168 ||

savyāpasavyamārgasthā sarvāpadvinivāriṇī |
svasthā svabhāvamadhurā dhīrā dhīrasamarcitā || 169 ||

caitanyārghyasamārādhyā caitanyakusumapriyā |
sadōditā sadātuṣṭā taruṇādityapāṭalā || 170 ||

dakṣiṇādakṣiṇārādhyā darasmēramukhāmbujā |
kaulinīkēvalā:’narghyakaivalyapadadāyinī || 171 ||

stōtrapriyā stutimatī śrutisaṁstutavaibhavā |
manasvinī mānavatī mahēśī maṅgalākr̥tiḥ || 172 ||

viśvamātā jagaddhātrī viśālākṣī virāgiṇī |
pragalbhā paramōdārā parāmōdā manōmayī || 173 ||

vyōmakēśī vimānasthā vajriṇī vāmakēśvarī |
pañcayajñapriyā pañcaprētamañcādhiśāyinī || 174 ||

pañcamī pañcabhūtēśī pañcasaṅkhyōpacāriṇī |
śāśvatī śāśvataiśvaryā śarmadā śambhumōhinī || 175 ||

dharā dharasutā dhanyā dharmiṇī dharmavardhinī |
lōkātītā guṇātītā sarvātītā śamātmikā || 176 ||

bandhūkakusumaprakhyā bālā līlāvinōdinī |
sumaṅgalī sukhakarī suvēṣāḍhyā suvāsinī || 177 ||

suvāsinyarcanaprītā:’:’śōbhanā śuddhamānasā |
bindutarpaṇasantuṣṭā pūrvajā tripurāmbikā || 178 ||

daśamudrāsamārādhyā tripurāśrīvaśaṅkarī |
jñānamudrā jñānagamyā jñānajñēyasvarūpiṇī || 179 ||

yōnimudrā trikhaṇḍēśī triguṇā:’mbā trikōṇagā |
anaghā:’dbhutacāritrā vāñchitārthapradāyinī || 180 ||

abhyāsātiśayajñātā ṣaḍadhvātītarūpiṇī |
avyājakaruṇāmūrti-rajñānadhvāntadīpikā || 181 ||

ābālagōpaviditā sarvānullaṅghyaśāsanā |
śrīcakrarājanilayā śrīmattripurasundarī || 182 ||

śrīśivā śivaśaktyaikyarūpiṇī lalitāmbikā |
ēvaṁ śrīlalitādēvyā nāmnāṁ sāhasrakaṁ jaguḥ | 183 ||

|| iti śrībrahmāṇḍapurāṇē uttarakhaṇḍē śrīhayagrīvāgastyasaṁvādē śrīlalitārahasyanāmasāhasrastōtrakathanaṁ nāma dvitīyōdhyāyaḥ ||

Download PDF here Sri Lalitha Sahasranama Stotram

Related Posts

What happens if Lalitha Sahasranamam is chanted wrong?

శ్రీ లలితా షోడశోపచార పూజ – Sri Lalitha Shodasopachara Puja Vidhanam in Telugu

శ్రీ లలితా సహస్రనామావళిః – Sri Lalitha Sahasranamavali in Telugu

శ్రీ లలితా సహస్ర నామ స్తోత్రం ఉత్తరపీఠిక – Sri Lalitha Sahasranama Stotram Uttarapeetika in Telugu

శ్రీ లలితా సహస్రనామ స్తోత్రరత్నం పూర్వపీఠికా – Sri Lalitha Sahasranama Stotram Poorvapeetika in Telugu

శ్రీ లలితా త్రిశతీ స్తోత్రరత్నం ఫలశృతి (ఉత్తర పీఠిక) – Sri Lalitha Trisati Stotram Uttarapeetika in Telugu

శ్రీ లలితా త్రిశతీ స్తోత్రరత్నం – Sri Lalitha Trishati Stotram in Telugu

శ్రీ లలితా త్రిశతీ స్తోత్రరత్నం పూర్వపీఠిక – Sri Lalitha Trisati Stotram Poorvapeetika in Telugu

శ్రీ లలిత అష్టోత్తర శతనామావళి – Sri Lalitha Ashtottara Satanamavali in Telugu

శ్రీ లలితా సంక్షేప నామావళి – Sri Lalitha Samkshepa Namavali in Telugu

లలితాపంచరత్నం – Lalitha Pancharatnam in Telugu

శ్రీ లలితా ఆర్యా ద్విశతీ స్తోత్రం – Sri Lalitha Arya Dwisathi in Telugu

శ్రీ లలితా చాలీసా – Sri Lalitha Chalisa in Telugu

Sri Lalitha Sahasranama Stotram Poorva Peetika

Sri Lalitha ashtottara satanamavali

Lalitha Pancharatnam

Sri Lalitha Sahasranama Stotram Uttarapeetika

Sri Lalitha Sahasranama Stotram

Sri Lalitha Trisati Stotram Poorvapeetika

LEAVE A REPLY

Please enter your comment!
Please enter your name here