Sri Lalitha Trishati Stotram Poorva Peetika Lyrics
sakuṅkumavilēpanā-malika cumbikastūrikāṁ
samandahasitēkṣaṇāṁ-saśaracāpapāśāṅkuśām |
aśēṣajanamōhinī-maruṇamālyabhūṣāmbarāṁ
japākusumabhāsurāṁ-japavidhau smarēdambikām ||
agastya uvāca-
hayagrīva dayāsindhō bhagavanbhaktavatsala |
tvattaśśrutamaśēṣēṇa śrōtavyaṁ yadyadasti tat || 1 ||
rahasyaṁ nāmasāhasramapi tatsamśrutaṁ mayā |
itaḥparaṁ ca mē nāsti śrōtavyamiti niścayaḥ || 2 ||
tathāpi mama cittasya paryāptirnaiva jāyatē |
kārtsnyārthaḥ prāpya ityēva śōcayiṣyāmyahaṁ prabhō || 3 ||
kimidaṁ kāraṇaṁ brūhi jñātavyāmśōpi vā punaḥ |
asticēnmama taṁ brūhi brūhītyuktvā praṇamya tam || 4 ||
sūta uvāca-
samāvalambē tatpādayugalaṁ kalaśōdbhavaḥ |
hayānanō bhītabhītaḥ kimidaṁ kimidantviti || 5 ||
muñca muñcēti taṁ cōktvā cintākrāntō babhūva saḥ |
ciraṁ vicārya niścinvanvaktavyaṁ na mayētyasau || 6 ||
tūṣṇīṁ sthitaḥsmarannājñāṁ lalitāmbākr̥tāṁ purā |
taṁ praṇamyaiva sa munistatpādā vatyajan sthitaḥ || 7 ||
varṣatrayāvadhi tadā guruśiṣyau tathā sthitau |
tacchr̥ṇvantaśca paśyantassarvalōkāssuvismitāḥ || 8 ||
tatra śrī lalitādēvī kāmēśvarasamanvitā |
prādurbhūtā rahasyēvaṁ hayagrīvamavōcata || 9 ||
śrī dēvyuvāca-
aśvānanāvayōḥ prītiśśāstraviśvāsinē tvayā |
rājyaṁ dēyaṁ śirō dēyaṁ na dēyā ṣōḍaśākṣarī || 10 ||
svamātr̥jāravadgōpyā vidyaiṣētyāgamā jaguḥ |
tatō:’tigōpanīyā mē sarvapūrtikarī stutiḥ || 11 ||
mayā kāmēśvarēṇāpi kr̥tā sā gōpitā bhr̥śam |
madājñayā vacōdēvyaścakrurnāmasahasrakam || 12 ||
āvābhyāṁ kathitaṁ mukhyaṁ sarvapūrtikaraṁ stavam |
sarvakriyāṇāṁ vaikalyapūrtiryajjapatō bhavēt || 13 ||
sarvapūrtikaraṁ tasmādidaṁ nāma kr̥taṁ mayā |
tadbrūhitvamagastyāya pātrabhūtō na samśayaḥ || 14 ||
patnyasya lōpāmudrākhyā māmupāstē:’tibhaktitaḥ |
ayaṁ ca nitarāṁ bhaktastasmādasyavadasva tat || 15 ||
amuñcamānastvatpādau varṣatrayamasau sthitaḥ |
ētat jñātumatō bhaktyā hīdamēva nidarśanam || 16 ||
cittaparyāpti rētasyanānyathā sambhaviṣyati |
sarvapūrtikaraṁ tasmādanujñātō mayā vada || 17 ||
sūta uvāca-
ityuktvāntardadhāvambā kāmēśvarasamanvitā |
athōtthāpya hayagrīvaḥ pāṇibhyāṁ kumbhasambhavam || 18 ||
hayagrīva uvāca-
saṁsthāpya nikaṭē vācamuvāca bhr̥śavismitaḥ |
kr̥tārthōsi kr̥tārthōsi kr̥tārthōsi ghaṭōdbhava || 19 ||
tvatsamō lalitābhaktō nāsti nāsti jagattrayē |
yēnāgastya svayaṁ dēvī tava vaktavya manvaśāt || 20 ||
sacchiṣyēṇa tvayāhaṁ ca dr̥ṣṭavānasmi tāṁ śivām |
yatantē yaddarśanāya brahmaviṣṇvīśapūrvakāḥ || 21 ||
ataḥparaṁ tē vakṣyāmi sarvapūrtikaraṁ stavam |
yasya smaraṇamātrēṇa paryāptistē bhavēddhr̥di || 22 ||
rahasyanāmasāhasrādatiguhyatamaṁ munē |
āvaśyakaṁ tatō hyētallalitāṁ samupāsatām || 23 ||
tadahaṁ tē pravakṣyāmi lalitāmbānuśāsanāt |
śrīmatpañcadaśākṣaryāḥ kādivarṇakramānmunē || 24 ||
pr̥thagvimśatināmāni kathitāni ghaṭōdbhava |
āhatya nāmnāṁ triśatī sarvasampūrtikāriṇī || 25 ||
rahasyātirahasyaiṣā gōpanīyā prayatnataḥ |
tāṁ śr̥ṇuṣva mahābhāga sāvadhānēna cētasā || 26 ||
kēvalaṁ nāmabuddhistē na kāryā tēṣu kumbhaja |
mantrātmakatvamētēṣāṁ nāmnāṁ nāmātmatāpi ca || 27 ||
tasmādēkāgramanasā śrōtavyaṁ bhavatā munē |
ityuktvā tu hayagrīvaḥ prōcē nāmaśatatrayam || 28 ||
Download PDF here Sri Lalitha Trisati Stotram Poorvapeetika
Related Posts
శ్రీ లలితా షోడశోపచార పూజ – Sri Lalitha Shodasopachara Puja Vidhanam in Telugu
శ్రీ లలితా సహస్రనామావళిః – Sri Lalitha Sahasranamavali in Telugu
శ్రీ లలితా సహస్ర నామ స్తోత్రం ఉత్తరపీఠిక – Sri Lalitha Sahasranama Stotram Uttarapeetika in Telugu
శ్రీ లలితా త్రిశతీ స్తోత్రరత్నం – Sri Lalitha Trishati Stotram in Telugu
శ్రీ లలితా త్రిశతీ స్తోత్రరత్నం పూర్వపీఠిక – Sri Lalitha Trisati Stotram Poorvapeetika in Telugu
శ్రీ లలిత అష్టోత్తర శతనామావళి – Sri Lalitha Ashtottara Satanamavali in Telugu
శ్రీ లలితా సంక్షేప నామావళి – Sri Lalitha Samkshepa Namavali in Telugu
శ్రీ లలితా ఆర్యా ద్విశతీ స్తోత్రం – Sri Lalitha Arya Dwisathi in Telugu