Sri Lalitha Trishati Stotram Poorva Peetika | Lalitha Stotras

0
661

Sri Lalitha Trishati Stotram Poorva Peetika in English

Sri Lalitha Trishati Stotram Poorva Peetika Lyrics

sakuṅkumavilēpanā-malika cumbikastūrikāṁ
samandahasitēkṣaṇāṁ-saśaracāpapāśāṅkuśām |
aśēṣajanamōhinī-maruṇamālyabhūṣāmbarāṁ
japākusumabhāsurāṁ-japavidhau smarēdambikām ||

agastya uvāca-
hayagrīva dayāsindhō bhagavanbhaktavatsala |
tvattaśśrutamaśēṣēṇa śrōtavyaṁ yadyadasti tat || 1 ||

rahasyaṁ nāmasāhasramapi tatsamśrutaṁ mayā |
itaḥparaṁ ca mē nāsti śrōtavyamiti niścayaḥ || 2 ||

tathāpi mama cittasya paryāptirnaiva jāyatē |
kārtsnyārthaḥ prāpya ityēva śōcayiṣyāmyahaṁ prabhō || 3 ||

kimidaṁ kāraṇaṁ brūhi jñātavyāmśōpi vā punaḥ |
asticēnmama taṁ brūhi brūhītyuktvā praṇamya tam || 4 ||

sūta uvāca-
samāvalambē tatpādayugalaṁ kalaśōdbhavaḥ |
hayānanō bhītabhītaḥ kimidaṁ kimidantviti || 5 ||

muñca muñcēti taṁ cōktvā cintākrāntō babhūva saḥ |
ciraṁ vicārya niścinvanvaktavyaṁ na mayētyasau || 6 ||

tūṣṇīṁ sthitaḥsmarannājñāṁ lalitāmbākr̥tāṁ purā |
taṁ praṇamyaiva sa munistatpādā vatyajan sthitaḥ || 7 ||

varṣatrayāvadhi tadā guruśiṣyau tathā sthitau |
tacchr̥ṇvantaśca paśyantassarvalōkāssuvismitāḥ || 8 ||

tatra śrī lalitādēvī kāmēśvarasamanvitā |
prādurbhūtā rahasyēvaṁ hayagrīvamavōcata || 9 ||

śrī dēvyuvāca-
aśvānanāvayōḥ prītiśśāstraviśvāsinē tvayā |
rājyaṁ dēyaṁ śirō dēyaṁ na dēyā ṣōḍaśākṣarī || 10 ||

svamātr̥jāravadgōpyā vidyaiṣētyāgamā jaguḥ |
tatō:’tigōpanīyā mē sarvapūrtikarī stutiḥ || 11 ||

mayā kāmēśvarēṇāpi kr̥tā sā gōpitā bhr̥śam |
madājñayā vacōdēvyaścakrurnāmasahasrakam || 12 ||

āvābhyāṁ kathitaṁ mukhyaṁ sarvapūrtikaraṁ stavam |
sarvakriyāṇāṁ vaikalyapūrtiryajjapatō bhavēt || 13 ||

sarvapūrtikaraṁ tasmādidaṁ nāma kr̥taṁ mayā |
tadbrūhitvamagastyāya pātrabhūtō na samśayaḥ || 14 ||

patnyasya lōpāmudrākhyā māmupāstē:’tibhaktitaḥ |
ayaṁ ca nitarāṁ bhaktastasmādasyavadasva tat || 15 ||

amuñcamānastvatpādau varṣatrayamasau sthitaḥ |
ētat jñātumatō bhaktyā hīdamēva nidarśanam || 16 ||

cittaparyāpti rētasyanānyathā sambhaviṣyati |
sarvapūrtikaraṁ tasmādanujñātō mayā vada || 17 ||

sūta uvāca-
ityuktvāntardadhāvambā kāmēśvarasamanvitā |
athōtthāpya hayagrīvaḥ pāṇibhyāṁ kumbhasambhavam || 18 ||

hayagrīva uvāca-
saṁsthāpya nikaṭē vācamuvāca bhr̥śavismitaḥ |
kr̥tārthōsi kr̥tārthōsi kr̥tārthōsi ghaṭōdbhava || 19 ||

tvatsamō lalitābhaktō nāsti nāsti jagattrayē |
yēnāgastya svayaṁ dēvī tava vaktavya manvaśāt || 20 ||

sacchiṣyēṇa tvayāhaṁ ca dr̥ṣṭavānasmi tāṁ śivām |
yatantē yaddarśanāya brahmaviṣṇvīśapūrvakāḥ || 21 ||

ataḥparaṁ tē vakṣyāmi sarvapūrtikaraṁ stavam |
yasya smaraṇamātrēṇa paryāptistē bhavēddhr̥di || 22 ||

rahasyanāmasāhasrādatiguhyatamaṁ munē |
āvaśyakaṁ tatō hyētallalitāṁ samupāsatām || 23 ||

tadahaṁ tē pravakṣyāmi lalitāmbānuśāsanāt |
śrīmatpañcadaśākṣaryāḥ kādivarṇakramānmunē || 24 ||

pr̥thagvimśatināmāni kathitāni ghaṭōdbhava |
āhatya nāmnāṁ triśatī sarvasampūrtikāriṇī || 25 ||

rahasyātirahasyaiṣā gōpanīyā prayatnataḥ |
tāṁ śr̥ṇuṣva mahābhāga sāvadhānēna cētasā || 26 ||

kēvalaṁ nāmabuddhistē na kāryā tēṣu kumbhaja |
mantrātmakatvamētēṣāṁ nāmnāṁ nāmātmatāpi ca || 27 ||

tasmādēkāgramanasā śrōtavyaṁ bhavatā munē |
ityuktvā tu hayagrīvaḥ prōcē nāmaśatatrayam || 28 ||

Download PDF here Sri Lalitha Trisati Stotram Poorvapeetika

Related Posts

What happens if Lalitha Sahasranamam is chanted wrong?

శ్రీ లలితా షోడశోపచార పూజ – Sri Lalitha Shodasopachara Puja Vidhanam in Telugu

శ్రీ లలితా సహస్రనామావళిః – Sri Lalitha Sahasranamavali in Telugu

శ్రీ లలితా సహస్ర నామ స్తోత్రం ఉత్తరపీఠిక – Sri Lalitha Sahasranama Stotram Uttarapeetika in Telugu

శ్రీ లలితా సహస్రనామ స్తోత్రరత్నం పూర్వపీఠికా – Sri Lalitha Sahasranama Stotram Poorvapeetika in Telugu

శ్రీ లలితా త్రిశతీ స్తోత్రరత్నం ఫలశృతి (ఉత్తర పీఠిక) – Sri Lalitha Trisati Stotram Uttarapeetika in Telugu

శ్రీ లలితా త్రిశతీ స్తోత్రరత్నం – Sri Lalitha Trishati Stotram in Telugu

శ్రీ లలితా త్రిశతీ స్తోత్రరత్నం పూర్వపీఠిక – Sri Lalitha Trisati Stotram Poorvapeetika in Telugu

శ్రీ లలిత అష్టోత్తర శతనామావళి – Sri Lalitha Ashtottara Satanamavali in Telugu

శ్రీ లలితా సంక్షేప నామావళి – Sri Lalitha Samkshepa Namavali in Telugu

లలితాపంచరత్నం – Lalitha Pancharatnam in Telugu

శ్రీ లలితా ఆర్యా ద్విశతీ స్తోత్రం – Sri Lalitha Arya Dwisathi in Telugu

శ్రీ లలితా చాలీసా – Sri Lalitha Chalisa in Telugu

Sri Lalitha Sahasranama Stotram Poorva Peetika

Sri Lalitha ashtottara satanamavali

Lalitha Pancharatnam

Sri Lalitha Sahasranama Stotram Uttarapeetika

Sri Lalitha Sahasranama Stotram | Lalitha Sahasranamalu

LEAVE A REPLY

Please enter your comment!
Please enter your name here