Sri Maha Ganapathi Sahasranama Stotram | Ganapati Stotras

0
719

Sri Maha Ganapathi Sahasranama Stotram Lyrics in English

Sri Maha Ganapathi Sahasranama Stotram Lyrics

asya śrīmahāgaṇapatisahasranāmastōtramālāmantrasya | gaṇēśa r̥ṣiḥ | mahāgaṇapatirdēvatā | nānāvidhānicchandāṁsi | humiti bījam | tuṅgamiti śaktiḥ | svāhāśaktiriti kīlakam | śrī mahāgaṇapatiprasādasiddhyarthē sahasranāma stōtra pāṭhē viniyōgaḥ |

dhyānam |
gajavadanamacintyaṁ tīkṣṇadamṣṭraṁ trinētraṁ |
br̥hadudaramaśēṣaṁ bhūtirājaṁ purāṇam ||

amaravarasupūjyaṁ raktavarṇaṁ surēśaṁ |
paśupatisutamīśaṁ vighnarājaṁ namāmi ||

ōṁ gaṇēśvarō gaṇakrīḍō gaṇanāthō gaṇādhipaḥ |
ēkadantō vakratuṇḍō gajavaktrō mahōdaraḥ || 1 ||

lambōdarō dhūmravarṇō vikaṭō vighnanāyakaḥ |
sumukhō durmukhō buddhō vighnarājō gajānanaḥ || 2 ||

bhīmaḥ pramōda ānandō surānandō madōtkaṭaḥ |
hērambaḥ śambaraḥ śambhuḥ lambakarṇō mahābalaḥ || 3 ||

nandanā:’lampaṭō bhīmō mēghanādō gaṇañjayaḥ |
vināyakō virūpākṣō dhīraśśūrō varapradaḥ || 4 ||

mahāgaṇapatirbuddhipriyō kṣipraprasādanaḥ |
rudrapriyō gaṇādhyakṣō umāputrō:’ghanāśanaḥ || 5 ||

kumāragururīśānaputrō mūṣakavāhanaḥ |
siddhipradaḥ siddhipatiḥ siddhiḥ siddhivināyakaḥ || 6 ||

vighnōttuṅgabhujō siṁhavāhanō mōhinīpriyaḥ |
kaṭikaṇṭō rājaputraḥ śakalaḥ sammitā:’mitaḥ || 7 ||

kūśmāṇḍagaṇasambhūtaḥ durjayō dhūrjayō jayaḥ |
bhūpatirbhuvanēśaśca bhūtānāmpatiravyayaḥ || 8 ||

viśvakartā viśvamukhaḥ viśvarūpō nidhirghr̥ṇaḥ |
kaviḥ kavīnāmr̥ṣabhō brahmaṇyō brāhmaṇaspatiḥ || 9 ||

jyēṣṭharājō nidhipatirnidhipriyapatipriyaḥ |
hiraṇmayapurāntasthō sūryamaṇḍalamadhyagaḥ || 10 ||

karāhatidhvastasindhusalilō pūṣadantabhit |
umāṅkakēlikutukī muktidaḥ kulapālakaḥ || 11 ||

kirīṭī kuṇḍalī hārī vanamālī manōmayaḥ |
vaimukhyahatadr̥śyaśrīḥ pādāhatyājitakṣitaḥ || 12 ||

sadyōjātaḥ svarṇabhujō mēkhalī durnimittahr̥t |
dussvapnahr̥tprahasanō guṇī nādapratiṣṭhitaḥ || 13 ||

surūpaḥ sarvanētrādhivāsō vīrāsanāśrayaḥ |
pītāmbaraḥ khaḍgadharō khaṇḍēndukr̥taśēkharaḥ || 14 ||

citrāṅkaśyāmadaśanō phālacandraścaturbhujaḥ |
yōgādhipō tārakasthō puruṣō gajakarṇakaḥ || 15 ||

gaṇādhirājō vijayasthirō gaṇapatiḥ dhvajī |
dēvadēvaḥ smaraprāṇadīpakō vāyukīlakaḥ || 16 ||

vipaścidvaradō nādōnādabhinnabalāhakaḥ |
varāhavadanō mr̥tyuñjayō vyāghrājināmbaraḥ || 17 ||

icchāśaktidharō dēvatrātā daityavimardanaḥ |
śambhuvaktrōdbhavaḥ śambhukōpaghnaḥ śambhuhāsyabhūḥ || 18 ||

śambhutējaḥ śivāśōkahārī gaurīsukhāvahaḥ |
umāṅgamalajō gaurītējōbhūḥ svardhunībhavaḥ || 19 ||

yajñakāyō mahānādō girivarṣaḥ śubhānanaḥ |
sarvātmā sarvadēvātmā brahmamūrdhnā kakupchrutiḥ || 20 ||

brahmāṇḍakumbhaḥ cidvyōmaphālaḥ satyaśirōruhaḥ |
jagajjanmalayōnmēṣanimēṣō:’gnyarkasōmadr̥k || 21 ||

girīndraikaradō dharmaḥ dharmiṣṭhō nāmabr̥ṁhitaḥ |
graharkṣadaśanō vāṇījihvō vāsavanāsikaḥ || 22 ||

kulācalāṁsaḥ sōmārkaghaṇṭō rudraśirōdharaḥ |
nadīnadabhujaḥ sarpāṅgulikō tārakānakhaḥ || 23 ||

bhrūmadhyasaṁsthitakarō brahmavidyāmadōtkaṭaḥ |
vyōmanābhaḥ śrīhr̥dayō mērupr̥ṣṭhō:’rṇavōdaraḥ || 24 ||

kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ |
pr̥thvīkaṭiḥ sr̥ṣṭiliṅgaḥ śailōrūdagrajānukaḥ || 25 ||

pātālajaṅghō munipat kālāṅguṣṭhaḥ trayītanuḥ |
jyōtirmaṇḍalalāṅgūlaḥ hr̥dayālānaniścalaḥ || 26 ||

hr̥tpadmakarṇikāśālīviyatkēlisarōruhaḥ |
sadbhaktadhyānanigalō pūjāvārinivāritaḥ || 27 ||

pratāpī kāśyapasutō gaṇakō viṭapī balī |
yaśasvī dhārmikassvōjā pramathaḥ pramathēśvaraḥ || 28 ||

cintāmaṇidvīpapatiḥ kalpadrumavanālayaḥ |
ratnamaṇḍapamadhyasthō ratnasiṁhāsanāśrayaḥ || 29 ||

tīvrāśirōddhr̥tapadaḥ jvālinīmaulilālitaḥ |
nandānanditapīṭhaśrīḥ bhōgadābhūṣitāsanaḥ || 30 ||

sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ |
tējōvatīśirōratnaḥ satyānityavataṁsitaḥ || 31 ||

savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ |
lipipadmāsanādhārō vahnidhāmatrayālayaḥ || 32 ||

unnataprapadō gūḍhagulphaḥ saṁvr̥tapārṣṇikaḥ |
pīnajaṅghaḥ śliṣṭajānuḥ sthūlōrūpōnnamatkaṭiḥ || 33 ||

nimnanābhiḥ sthūlakukṣiḥ pīnavakṣāḥ br̥hadbhujaḥ |
pīnaskandhaḥ kambukaṇṭhō lambōṣṭhō lambanāsikaḥ || 34 ||

bhagnavāmaradaḥ tuṅgadakṣadantō mahāhanuḥ |
hrasvanētratrayaḥ śūrpakarṇō nibiḍamastakaḥ || 35 ||

stambakākārakumbhāgrō ratnamaulirniraṅkuśaḥ |
sarpahārakaṭīsūtraḥ sarpayajñōpavītavān || 36 ||

sarpakōṭīrakaṭakō sarpagraivēyakāṅgadaḥ |
sarpakakṣōdarābandhō sarparājōttarīyakaḥ || 37 ||

raktō raktāmbaradharō raktamālyavibhūṣaṇaḥ |
raktēkṣaṇō raktakarō raktatālvōṣṭhapallavaḥ || 38 ||

śvētaḥ śvētāmbaradharō śvētamālyavibhūṣaṇaḥ |
śvētātapatraruciraḥ śvētacāmaravījitaḥ || 39 ||

sarvāvayavasampūrṇasarvalakṣaṇalakṣitaḥ |
sarvābharaṇabhūṣāḍhyaḥ sarvaśōbhāsamanvitaḥ || 40 ||

sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇaḥ |
sarvadaikakaraḥ śārṅgī bījapūra gadādharaḥ || 41 ||

ikṣucāpadharaḥ śūlī cakrapāṇiḥ sarōjabhr̥t |
pāśī dhr̥tōtpalaḥ śālīmañjarībhr̥tsvadantabhr̥t || 42 ||

kalpavallīdharō viśvābhayadaikakarō vaśī |
akṣamālādharō jñānamudrāvān mudgarāyudhaḥ || 43 ||

pūrṇapātrī kambudharō vidhūtārisamūhakaḥ |
mātuluṅgadharō cūtakalikābhr̥tkuṭhāravān || 44 ||

puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakaḥ |
bhāratīsundarīnāthō vināyakaratipriyaḥ || 45 ||

mahālakṣmīpriyatamaḥ siddhalakṣmīmanōharaḥ |
ramāramēśapūrvāṅgō dakṣiṇōmāmahēśvaraḥ || 46 ||

mahīvarāhavāmāṅga ratikandarpapaścimaḥ |
āmōdamōdajananaḥ sapramōdapramōdanaḥ || 47 ||

samēdhitasamr̥ddhaśrīḥ buddhisiddhipravartakaḥ |
dattasaumukhyasumukhaḥ kāntikandalitāśrayaḥ || 48 ||

madanāvatyāśritāṅghriḥ kr̥tavaimukhyadurmukhaḥ |
vighnasampallatōpaghnō sadōnnidramadadravaḥ || 49 ||

vighnakr̥nnighnacaraṇō drāviṇīśaktisatkr̥taḥ |
tīvrāprasannanayanō jvālinīpālanaikadr̥k || 50 ||

mōhinīmōhanō bhōgadāyinīkāntimaṇḍitaḥ |
kāminīkāntavaktraśrīradhiṣṭhitavasundharaḥ || 51 ||

vasudhārāmanōmōda mahāśaṅkhanidhiprabhuḥ |
namadvasumatīmaulīmahāpadmanidhiprabhuḥ || 52 ||

sarvasadgurusaṁsēvyaḥ śōciṣkēśahr̥dāśrayaḥ |
īśānamūrdhā dēvēndraśikhaḥ pavananandanaḥ || 53 ||

ugraḥ pratyagranayanō divyāstrāṇāmprayōgavān |
airāvatādisarvāśāvāraṇāvaraṇapriyaḥ || 54 ||

vajrādyastraparīvārō gaṇacaṇḍasamāśrayaḥ |
jayājayaparīvārō vijayāvijayāvahaḥ || 55 ||

ajitārcitapādābjō nityānnityāvataṁsitaḥ |
vilāsinīkr̥tōllāsaḥ śauṇḍīsaundaryamaṇḍitaḥ || 56 ||

anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ |
icchāśaktijñānaśaktikriyāśaktiniṣēvitaḥ || 57 ||

subhagāsaṁśritapadō lalitālalitāśrayaḥ |
kāminīkāmanaḥ kāmaḥ mānanīkēlilālitaḥ || 58 ||

sarasvatyāśrayō gaurīnandanaḥ śrīnikētanaḥ |
guruguptapadō vācāsiddhō vāgīśvarēśvaraḥ || 59 ||

nalinīkāmukō vāmārāmā jyēṣṭhāmanōramaḥ |
raudrīmudritapādābjō humbījastuṅgaśaktikaḥ || 60 ||

viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ |
amr̥tābdhikr̥tāvāsō madaghūrṇitalōcanaḥ || 61 ||

ucchiṣṭagaṇa ucchiṣṭagaṇēśō gaṇanāyakaḥ |
sarvakālikasaṁsiddhiḥ nityaśaiva digambaraḥ || 62 ||

anapāyō:’nantadr̥ṣṭirapramēyō:’jarāmaraḥ |
anāvilō:’pratirathō acyutō amr̥tā:’kṣaraḥ || 63 ||

apratarkyō:’kṣayō:’jayyō anāthaśca anāmayaḥ |
amōghasiddhiradvaitō aghōrō:’pratimānanaḥ || 64 ||

anākārō:’bhibhūmyagnibalaghnō:’vyaktalakṣaṇaḥ |
ādhārapīṭha ādhāra ādhārādhēyavarjitaḥ || 65 ||

ākhuvāhanakētvāśāpūrakā:’:’khumahāraṇaḥ |
ikṣusāgaramadhyasthaḥ ikṣubhakṣaṇalālasaḥ || 66 ||

ikṣucāpātirēkaśrīḥ ikṣucāpaniṣēvitaḥ |
indragōpasamānaśrīrindranīlasamadyutiḥ || 67 ||

indīvaradalaśyāmaḥ indumaṇḍalanirmalaḥ |
indrapriya iḍābhāga iḍādhāmnēndirāpriyaḥ || 68 ||

ikṣvākuvighnavidhvaṁsī itikartavyatēpsitaḥ |
īśānamaulirīśāna īśānasuta īśaghaḥ || 69 ||

īṣaṇatrayakalpāntaḥ īhāmātravivarjitaḥ |
upēndra uḍubhr̥nmauliruḍērakabalipriyaḥ || 70 ||

unnatānana uttuṅga udarastridaśāgraṇīḥ |
ūrjasvānujjvalatanuḥ ūhāpōhadurāsadaḥ || 71 ||

r̥gyajussāmasambhūti r̥ddhisiddhipravartakaḥ |
r̥jucittaikasulabhō r̥ṇatrayavimōcanaḥ || 72 ||

svabhaktavighnanāśaśca suradviṭchaktilōpakr̥t |
vimukhārcānāviluptaśrīḥ lūtāvisphōṭanāśanaḥ || 73 ||

ēkārapīṭhamadhyastha ēkapādakr̥tāsanaḥ |
ējitākhiladaityaśrīrējitākhilasaṁśrayaḥ || 74 ||

aiśvaryanidhiraiśvarya aihikāmuṣmikapradaḥ |
airaṁmadasamōnmēṣa airāvatanibhānanaḥ || 75 ||

ōṅkāravācya ōṅkāra ōjasvānōṣadhīpatiḥ |
audāryanidhirauddhatyadhurya aunnatyavigrahaḥ || 76 ||

suranāgānāmaṅkuśaḥ suravidviṣamaṅkuśaḥ |
aḥsamastavisargāntapādēṣuparikīrtitaḥ || 77 ||

kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ |
karmasākṣī karmakartā karmākarmaphalapradaḥ || 78 ||

kadambagōlakākārō kūṣmāṇḍagaṇanāyakaḥ |
kāruṇyadēhaḥ kapilaḥ kathakō kaṭisūtrabhr̥t || 79 ||

kharvaḥ khaḍgapriyō khaḍgī khatāntasthaḥ khanirmalaḥ |
khalvāṭaśr̥ṅganilayō khaṭvāṅgī khadurāsadaḥ || 80 ||

gaṇāḍhyō gahanō gamyō gadyapadyasudhārṇavaḥ |
gadyagānapriyō garjō gītagīrvāṇapūrvajaḥ || 81 ||

guhyācāraratō guhyō guhāgamanirūpitaḥ |
guhāśayō guhābdhisthō gurugamyō gururguruḥ || 82 ||

ghaṇṭāghargharikāmālī ghaṇṭakumbhō ghaṭōdaraḥ |
caṇḍaścaṇḍīśvaraścaṇḍī caṇḍēśaścaṇḍavikramaḥ || 83 ||

carācarapitā cintāmaṇicarvaṇalālasaḥ |
chandaśchandōvapuśchandōdurlakṣyō chandavigrahaḥ || 84 ||

jagadyōnirjagatsākṣī jagadīśō jaganmayaḥ |
japō japaparō japyō jihvāsiṁhāsanaprabhuḥ || 85 ||

jhalajjhalōllasaddānajhaṅkāribhramarākulaḥ |
ṭaṅkārasphārasaṁrāvaṣṭaṅkāramaṇinūpuraḥ || 86 ||

ṭhadvayīpallavāntasthasarvamantraikasiddhidaḥ |
ḍiṇḍimuṇḍō ḍākinīśō ḍāmarō ḍiṇḍimapriyaḥ || 87 ||

ḍhakkāninādamuditō ḍhaukō ḍhuṇḍhivināyakaḥ |
tattvānāmparamastattvajñēyō tattvanirūpitaḥ || 88 ||

tārakāntarasaṁsthāna-stāraka-stārakāntakaḥ |
sthāṇuḥ sthāṇupriyaḥ sthātā sthāvarō-jaṅgamō-jagat || 89 ||

dakṣayajñapramathanō dātā dānavamōhanaḥ |
dayāvāndivyavibhavō daṇḍahr̥ddaṇḍanāyakaḥ || 90 ||

dantaprabhinnābhramālō daityavāraṇadāraṇaḥ |
damṣṭrālagnadvipaghaṭō dēvārthanr̥gajākr̥tiḥ || 91 ||

dhanadhānyapatirdhanyō dhanadō dharaṇīdharaḥ |
dhyānaikaprakaṭō dhyēyō dhyānō dhyānaparāyaṇaḥ || 92 ||

nandyō nandipriyō nādō nādamadhyapratiṣṭhitaḥ |
niṣkalō nirmalō nityō nityānityō nirāmayaḥ || 93 ||

paraṁvyōma parandhāma paramātmā parampadaḥ |
parātparaḥ paśupatiḥ pūrṇamōdakasāravān || 94 ||

pūrṇānandō parānandō purāṇapuruṣōttamaḥ |
padmaprasannanayanō praṇatājñānamōcanaḥ || 95 ||

pramāṇapratyayātītō praṇatārtinivāraṇaḥ |
phalahastō phaṇipatiḥ phētkāra phaṇitapriyaḥ || 96 ||

bāṇārcitāṅghriyugalō bāṇakēlikutūhalī |
brahmā brahmārcitapadō brahmacārī br̥haspatiḥ || 97 ||

br̥hattamō brahmaparō brahmaṇyō brahmavitpriyaḥ |
br̥hannādāgryacītkārō brahmāṇḍāvalimēkhalaḥ || 98 ||

bhrūkṣēpadattalakṣmīkō bhargō bhadrō bhayāpahaḥ |
bhagavān bhaktisulabhō bhūtidō bhūtibhūṣaṇaḥ || 99 ||

bhavyō bhūtālayō bhōgadātā bhrūmadhyagōcaraḥ |
mantrō mantrapatirmantrī madamattamanōramaḥ || 100 ||

mēkhalāvān mandagatiḥ matimatkamalēkṣaṇaḥ |
mahābalō mahāvīrō mahāprāṇō mahāmanāḥ || 101 ||

yajñō yajñapatiryajñagōptā yajñaphalapradaḥ |
yaśaskarō yōgagamyō yājñikō yājakapriyaḥ || 102 ||

rasō rasapriyō rasyō rañjakō rāvaṇārcitaḥ |
rakṣōrakṣākarō ratnagarbhō rājyasukhapradaḥ || 103 ||

lakṣō lakṣapradō lakṣyō layasthō laḍḍukapriyaḥ |
lāsyapriyō lāsyapadō lābhakr̥llōkaviśrutaḥ || 104 ||

varēṇyō vahnivadanō vandyō vēdāntagōcaraḥ |
vikartā viśvataścakṣurvidhātā viśvatōmukhaḥ || 105 ||

vāmadēvō viśvanētā vajrivajranivāraṇaḥ |
viśvabandhanaviṣkambhadhārō viśvāmaraprabhuḥ || 106 ||

śabdabrahma śamaprāpyō śambhuśaktigaṇēśvaraḥ |
śāstā śikhāgranilayō śaraṇyō śikharīśvaraḥ || 107 ||

ṣaḍr̥tukusumasragvī ṣaḍādhārō ṣaḍakṣaraḥ |
saṁsāravaidyaḥ sarvajñō sarvabhēṣajabhēṣajaḥ || 108 ||

sr̥ṣṭisthitilayakrīḍaḥ surakuñjarabhēdanaḥ |
sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ || 109 ||

sākṣī samudramathanō svasaṁvēdyaḥ svadakṣiṇaḥ |
svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī || 110 ||

haṁsō hastipiśācīśō havanō havyakavyabhuk |
havyō hutapriyō harṣō hr̥llēkhāmantramadhyagaḥ || 111 ||

kṣētrādhipō kṣamābhartā kṣamāparaparāyaṇaḥ |
kṣiprakṣēmakarō kṣēmānandō kṣōṇīsuradrumaḥ || 112 ||

dharmapradō:’rthadaḥ kāmadātā saubhāgyavardhanaḥ |
vidyāpradō vibhavadō bhuktimuktiphalapradaḥ || 113 ||

abhirūpyakarō vīraśrīpradō vijayapradaḥ |
sarvavaśyakarō garbhadōṣaghnō putrapautradaḥ || 114 ||

mēdhādō kīrtidaḥ śōkahārī daurbhāgyanāśanaḥ |
prativādimukhastambhō ruṣṭacittaprasādanaḥ || 115 ||

parābhicāraśamanō duḥkhabhañjanakārakaḥ |
lavastruṭiḥ kalā kāṣṭhā nimēṣō ghaṭimuhūrtakaḥ || 116 ||

praharaśca divā naktaḥ ahōrātrō aharniśaḥ |
pakṣō māsā:’yanō varṣāḥ yugaḥ kalpō mahālayaḥ || 117 ||

rāśistārā tithiryōgō vāraḥ karaṇa aṁśakaḥ |
lagnō hōrā kālacakrō mēruḥ saptarṣayaḥ dhruvaḥ || 118 ||

rāhurmandaḥ kavirjīvō budhō bhaumaḥ śaśī raviḥ |
kālaḥ sr̥ṣṭiḥ sthitirviśvaḥ-sthāvarō-jaṅgamō-jagat || 119 ||

bhūrāpō:’gnirmarudvyōmā:’haṅkr̥tiḥ prakr̥tiḥ pumān |
brahmā viṣṇuḥ śivō rudra īśaḥ śaktiḥ sadāśivaḥ || 120 ||

tridaśāḥ pitaraḥ siddhā yakṣā rakṣāśca kinnarāḥ |
sādhyāvidyādharā bhūtā manuṣyāḥ paśavaḥ khagāḥ || 121 ||

samudrāḥ saritaḥ śailā bhūtō bhavyō bhavōdbhavaḥ |
sāṅkhyō pātañjalō yōgaḥ purāṇaśca śrutiḥ smr̥tiḥ || 122 ||

vēdāṅgāśca sadācārō mīmāṁsā nyāyavistaraḥ |
āyurvēdō dhanurvēdō gāndharvō kāvyanāṭakaḥ || 123 ||

vaikhānasō bhāgavatō mānuṣō pāñcarātrakaḥ |
śaivaḥ pāśupataḥ kālāmukhō bhairavaśāsanaḥ || 124 ||

śāktō vaināyakaḥ saurō jaina ghūrhatasaṁhitā |
sadasadvyaktaravyaktaḥ sacētanaracētanaḥ || 125 ||

bandhō mōkṣaḥ sukhō bhōgō yōgaḥ satya aṇurmahāt |
svastihuṁrūpaṣaḍrūpa khaḍgabhrūścasvadhāmayaḥ || 126 ||

svāhārūpaḥ śrauṣaḍrūpō vauṣaḍrūpō vaṣaṇmayaḥ |
jñāna vijñāna ānandō bōdhaḥ saṁvit śamō yamaḥ || 127 ||

ēkō ēkākṣarō ēka ēkākṣaraparāyaṇaḥ |
ēkāgradhīrēkavīra ēkānēkasvarūpadhr̥t || 128 ||

dvirūpō dvibhujō dvyakṣō dviradō dviparakṣakaḥ |
dvaimātura dvivadanō dvandvātītaḥ dvayātigaḥ || 129 ||

tridhāmā trikarō trētā trivargaphaladāyakaḥ |
triguṇātmā trilōkādi triśaktīśa-strilōcanaḥ || 130 ||

caturbāhu-ścaturdanta-ścaturātmā caturmukhaḥ |
caturvidhōpāyakarō caturvidhaphalapradaḥ || 131 ||

caturānasamprītaḥ caturvarṇāśramāśrayaḥ |
caturvidhavacōvr̥ttiparivr̥ttipravartakaḥ || 132 ||

caturthīpūjanaprītō caturthītithisambhavaḥ |
pañcākṣarātmā pañcātmā pañcāsyō pañcakr̥tyakr̥t || 133 ||

pañcādhāraḥ pañcavarṇaḥ pañcākṣaraparāyaṇaḥ |
pañcatālaḥ pañcakarō pañcapraṇavabhāvikaḥ || 134 ||

pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ |
pañcabhakṣyapriyaḥ pañcabāṇaḥ pañcaśivātmakaḥ || 135 ||

ṣaṭkōṇapīṭhaḥ ṣaṭcakradhāmā ṣaḍgranthibhēdakaḥ |
ṣaḍadhvadhvāntavidhvaṁsī ṣaḍaṅgulamahāhradaḥ || 136 ||

ṣaṇmukhaḥ ṣaṇmukhabhrātā ṣaṭchaktiparivāritaḥ |
ṣaḍvairivargavidhvaṁsī ṣaḍūrmibhayabhañjanaḥ || 137 ||

ṣaṭtarkadūraḥ ṣaṭkarmanirataḥ ṣaḍrasāśrayaḥ |
saptapātālacaraṇaḥ saptadvīpōrumaṇḍitaḥ || 138 ||

saptasvarlōkamakuṭaḥ saptasaptivarapradaḥ |
saptāṅgarājyasukhadaḥ saptarṣigaṇamaṇḍitaḥ || 139 ||

saptachandōnidhiḥ saptahōtā saptasvarāśrayaḥ |
saptābdhikēlikāsāraḥ saptamātr̥niṣēvitaḥ || 140 ||

saptacchadāmōdamadaḥ saptachandōmukhapriyaḥ |
aṣṭamūrtidhyēyamūrti-raṣṭaprakr̥tikāraṇaḥ || 141 ||

aṣṭāṅgayōgaphalabhuk aṣṭapatrāmbujānanaḥ |
aṣṭaśaktisamr̥ddhaśrī-raṣṭaiśvaryapradāyakaḥ || 142 ||

aṣṭapīṭhōpapīṭhaśrī-raṣṭamātr̥samāvr̥taḥ |
aṣṭabhairavasēvyō:’ṣṭavasuvandyō:’ṣṭamūrtibhr̥t || 143 ||

aṣṭacakrasphuranmūrti-raṣṭadravyahaviḥpriyaḥ |
navanāgāsanādhyāsī navanidhyanuśāsitā || 144 ||

navadvāraghanādhārō navādhāranikētanaḥ |
navanārāyaṇastutyō navadurgāniṣēvitaḥ || 145 ||

navanāthamahānāthō navanāgavibhūṣaṇaḥ |
navaratnavicitrāṅgaḥ navaśaktiśirōdhr̥taḥ || 146 ||

daśātmakō daśabhujō daśadikpativanditaḥ |
daśādhyāyō daśaprāṇō daśēndriyaniyāmakaḥ || 147 ||

daśākṣaramahāmantrō daśāśāvyāpivigrahaḥ |
ēkādaśādirudraissaṁstuta ēkādaśākṣaraḥ || 148 ||

dvādaśōddaṇḍadōrdaṇḍaḥ dvādaśāṅkanikētanaḥ |
trayōdaśabhidābhinnaviśvēdēvādhidaivataḥ || 149 ||

caturdaśēndraprabhavō caturdaśamanuprabhuḥ |
caturdaśādividyāḍhyaḥ caturdaśajagatprabhuḥ || 150 ||

sāmapañcadaśō pañcadaśīśītāṁśunirmalaḥ |
ṣōḍaśādhāranilayaḥ ṣōḍaśasvaramātr̥kaḥ || 151 ||

ṣōḍaśāntapadāvāsaḥ ṣōḍaśēndukalātmakaḥ |
kalāsaptadaśī saptadaśa-ssaptadaśākṣaraḥ || 152 ||

aṣṭādaśadvīpapati-raṣṭādaśapurāṇakr̥t |
aṣṭādaśauṣadhisraṣṭā aṣṭādaśamunismr̥taḥ || 153 ||

aṣṭādaśalipivyaṣṭisamaṣṭijñānakōvidaḥ |
ēkaviṁśaḥ pumān ēkaviṁśatyaṅgulipallavaḥ || 154 ||

caturviṁśatitattvātmā pañcaviṁśākhyapūruṣaḥ |
saptaviṁśatitārēśaḥ saptaviṁśatiyōgakr̥t || 155 ||

dvātriṁśadbhairavādhīśa-ścatustriṁśanmahāhradaḥ |
ṣaṭtriṁśattattvasambhūti-raṣṭatriṁśatkalātanuḥ || 156 ||

namadēkōnapañcāśanmarudvarganirargalaḥ |
pañcāśadakṣaraśrēṇiḥ pañcāśadrudravigrahaḥ || 157 ||

pañcāśadviṣṇuśaktīśaḥ pañcāśanmātr̥kālayaḥ |
dvipañcāśadvapuśśrēṇiḥ triṣaṣṭyakṣarasaṁśrayaḥ || 158 ||

catuḥṣaṣṭyarṇanirṇētā catuḥṣaṣṭikalānidhiḥ |
catuḥṣaṣṭimahāsiddhayōginībr̥ndavanditaḥ || 159 ||

aṣṭaṣaṣṭimahātīrthakṣētrabhairavabhāvanaḥ |
caturnavatimantrātmā ṣaṇṇavatyadhikaprabhuḥ || 160 ||

śatānandaḥ śatamakhaḥ śatapatrāyatēkṣaṇaḥ |
śatānīkaḥ śatadhr̥tiḥ śatadhārāvarāyudhaḥ || 161 ||

sahasrapatranilayaḥ sahasraphaṇibhūṣaṇaḥ |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 162 ||

sahasranāmasaṁstutyaḥ sahasrākṣabalāpahaḥ |
phaṇamaṇḍalasāhasraphaṇirājakr̥tāsanaḥ || 163 ||

daśasāhasraphaṇabhr̥tphaṇirājakr̥tāsanaḥ |
aṣṭāśītisahasraughamaharṣistōtrayantritaḥ || 164 ||

mahākāyō mahātmāpi caṇḍilaścēṣṭadōrasaḥ |
ādhārōsau vēdamayō hērambaskandapūrvajaḥ || 165 ||

lakṣādhīśaḥ priyādhārō lakṣādhāramanōmayaḥ |
caturlakṣajapaprītaḥ caturlakṣaprakāśitaḥ || 166 ||

caturāśītilakṣāṇāṁ jīvānāṁ dēhasaṁsthitaḥ |
kōṭisūryapratīkāśaḥ kōṭicandrāṁśunirmalaḥ || 167 ||

kōṭiyajñapramathanaḥ kōṭiyajñaphalapradaḥ |
śivabhavādyaṣṭakōṭivināyakadhurandharaḥ || 168 ||

saptakōṭimahāmantramantritāvayavadyutiḥ |
trayastriṁśatkōṭisuraśrēṇīpraṇatapādukaḥ || 169 ||

anantadēvatāsēvyaḥ anantaśubhadāyakaḥ |
anantanāmānantaśrī-ranantānantasaukhyadaḥ || 170 ||

Download PDF here Sri Maha Ganapathi Sahasranama stotram

Lord Ganesh Related Posts

Sri Ratnagarbha Ganesha Vilasa Stotram / Stuti

ఋణ విమోచన గణేశ స్తోత్రం – Runa Vimochana Ganesha Stotram in Telugu

Sri Ganesha Ashtottara Shatanama Stotram

Sankata Nasana Ganesha Stotram | Sankata Nasana Ganapti Stotra

Sri Ganesha Ashtakam

Sri Ganesha Pancha Chamara Stotram | Sri Ganesha Stotra

Sri Ganesha Ashtottara satanamavali

Sri Ganesha Prabhava Stuti

Symbolism Of Lord Ganesha’s Mouse

LEAVE A REPLY

Please enter your comment!
Please enter your name here