Sri Maha Ganapathi Sahasranama Stotram Lyrics
asya śrīmahāgaṇapatisahasranāmastōtramālāmantrasya | gaṇēśa r̥ṣiḥ | mahāgaṇapatirdēvatā | nānāvidhānicchandāṁsi | humiti bījam | tuṅgamiti śaktiḥ | svāhāśaktiriti kīlakam | śrī mahāgaṇapatiprasādasiddhyarthē sahasranāma stōtra pāṭhē viniyōgaḥ |
dhyānam |
gajavadanamacintyaṁ tīkṣṇadamṣṭraṁ trinētraṁ |
br̥hadudaramaśēṣaṁ bhūtirājaṁ purāṇam ||
amaravarasupūjyaṁ raktavarṇaṁ surēśaṁ |
paśupatisutamīśaṁ vighnarājaṁ namāmi ||
ōṁ gaṇēśvarō gaṇakrīḍō gaṇanāthō gaṇādhipaḥ |
ēkadantō vakratuṇḍō gajavaktrō mahōdaraḥ || 1 ||
lambōdarō dhūmravarṇō vikaṭō vighnanāyakaḥ |
sumukhō durmukhō buddhō vighnarājō gajānanaḥ || 2 ||
bhīmaḥ pramōda ānandō surānandō madōtkaṭaḥ |
hērambaḥ śambaraḥ śambhuḥ lambakarṇō mahābalaḥ || 3 ||
nandanā:’lampaṭō bhīmō mēghanādō gaṇañjayaḥ |
vināyakō virūpākṣō dhīraśśūrō varapradaḥ || 4 ||
mahāgaṇapatirbuddhipriyō kṣipraprasādanaḥ |
rudrapriyō gaṇādhyakṣō umāputrō:’ghanāśanaḥ || 5 ||
kumāragururīśānaputrō mūṣakavāhanaḥ |
siddhipradaḥ siddhipatiḥ siddhiḥ siddhivināyakaḥ || 6 ||
vighnōttuṅgabhujō siṁhavāhanō mōhinīpriyaḥ |
kaṭikaṇṭō rājaputraḥ śakalaḥ sammitā:’mitaḥ || 7 ||
kūśmāṇḍagaṇasambhūtaḥ durjayō dhūrjayō jayaḥ |
bhūpatirbhuvanēśaśca bhūtānāmpatiravyayaḥ || 8 ||
viśvakartā viśvamukhaḥ viśvarūpō nidhirghr̥ṇaḥ |
kaviḥ kavīnāmr̥ṣabhō brahmaṇyō brāhmaṇaspatiḥ || 9 ||
jyēṣṭharājō nidhipatirnidhipriyapatipriyaḥ |
hiraṇmayapurāntasthō sūryamaṇḍalamadhyagaḥ || 10 ||
karāhatidhvastasindhusalilō pūṣadantabhit |
umāṅkakēlikutukī muktidaḥ kulapālakaḥ || 11 ||
kirīṭī kuṇḍalī hārī vanamālī manōmayaḥ |
vaimukhyahatadr̥śyaśrīḥ pādāhatyājitakṣitaḥ || 12 ||
sadyōjātaḥ svarṇabhujō mēkhalī durnimittahr̥t |
dussvapnahr̥tprahasanō guṇī nādapratiṣṭhitaḥ || 13 ||
surūpaḥ sarvanētrādhivāsō vīrāsanāśrayaḥ |
pītāmbaraḥ khaḍgadharō khaṇḍēndukr̥taśēkharaḥ || 14 ||
citrāṅkaśyāmadaśanō phālacandraścaturbhujaḥ |
yōgādhipō tārakasthō puruṣō gajakarṇakaḥ || 15 ||
gaṇādhirājō vijayasthirō gaṇapatiḥ dhvajī |
dēvadēvaḥ smaraprāṇadīpakō vāyukīlakaḥ || 16 ||
vipaścidvaradō nādōnādabhinnabalāhakaḥ |
varāhavadanō mr̥tyuñjayō vyāghrājināmbaraḥ || 17 ||
icchāśaktidharō dēvatrātā daityavimardanaḥ |
śambhuvaktrōdbhavaḥ śambhukōpaghnaḥ śambhuhāsyabhūḥ || 18 ||
śambhutējaḥ śivāśōkahārī gaurīsukhāvahaḥ |
umāṅgamalajō gaurītējōbhūḥ svardhunībhavaḥ || 19 ||
yajñakāyō mahānādō girivarṣaḥ śubhānanaḥ |
sarvātmā sarvadēvātmā brahmamūrdhnā kakupchrutiḥ || 20 ||
brahmāṇḍakumbhaḥ cidvyōmaphālaḥ satyaśirōruhaḥ |
jagajjanmalayōnmēṣanimēṣō:’gnyarkasōmadr̥k || 21 ||
girīndraikaradō dharmaḥ dharmiṣṭhō nāmabr̥ṁhitaḥ |
graharkṣadaśanō vāṇījihvō vāsavanāsikaḥ || 22 ||
kulācalāṁsaḥ sōmārkaghaṇṭō rudraśirōdharaḥ |
nadīnadabhujaḥ sarpāṅgulikō tārakānakhaḥ || 23 ||
bhrūmadhyasaṁsthitakarō brahmavidyāmadōtkaṭaḥ |
vyōmanābhaḥ śrīhr̥dayō mērupr̥ṣṭhō:’rṇavōdaraḥ || 24 ||
kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ |
pr̥thvīkaṭiḥ sr̥ṣṭiliṅgaḥ śailōrūdagrajānukaḥ || 25 ||
pātālajaṅghō munipat kālāṅguṣṭhaḥ trayītanuḥ |
jyōtirmaṇḍalalāṅgūlaḥ hr̥dayālānaniścalaḥ || 26 ||
hr̥tpadmakarṇikāśālīviyatkēlisarōruhaḥ |
sadbhaktadhyānanigalō pūjāvārinivāritaḥ || 27 ||
pratāpī kāśyapasutō gaṇakō viṭapī balī |
yaśasvī dhārmikassvōjā pramathaḥ pramathēśvaraḥ || 28 ||
cintāmaṇidvīpapatiḥ kalpadrumavanālayaḥ |
ratnamaṇḍapamadhyasthō ratnasiṁhāsanāśrayaḥ || 29 ||
tīvrāśirōddhr̥tapadaḥ jvālinīmaulilālitaḥ |
nandānanditapīṭhaśrīḥ bhōgadābhūṣitāsanaḥ || 30 ||
sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ |
tējōvatīśirōratnaḥ satyānityavataṁsitaḥ || 31 ||
savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ |
lipipadmāsanādhārō vahnidhāmatrayālayaḥ || 32 ||
unnataprapadō gūḍhagulphaḥ saṁvr̥tapārṣṇikaḥ |
pīnajaṅghaḥ śliṣṭajānuḥ sthūlōrūpōnnamatkaṭiḥ || 33 ||
nimnanābhiḥ sthūlakukṣiḥ pīnavakṣāḥ br̥hadbhujaḥ |
pīnaskandhaḥ kambukaṇṭhō lambōṣṭhō lambanāsikaḥ || 34 ||
bhagnavāmaradaḥ tuṅgadakṣadantō mahāhanuḥ |
hrasvanētratrayaḥ śūrpakarṇō nibiḍamastakaḥ || 35 ||
stambakākārakumbhāgrō ratnamaulirniraṅkuśaḥ |
sarpahārakaṭīsūtraḥ sarpayajñōpavītavān || 36 ||
sarpakōṭīrakaṭakō sarpagraivēyakāṅgadaḥ |
sarpakakṣōdarābandhō sarparājōttarīyakaḥ || 37 ||
raktō raktāmbaradharō raktamālyavibhūṣaṇaḥ |
raktēkṣaṇō raktakarō raktatālvōṣṭhapallavaḥ || 38 ||
śvētaḥ śvētāmbaradharō śvētamālyavibhūṣaṇaḥ |
śvētātapatraruciraḥ śvētacāmaravījitaḥ || 39 ||
sarvāvayavasampūrṇasarvalakṣaṇalakṣitaḥ |
sarvābharaṇabhūṣāḍhyaḥ sarvaśōbhāsamanvitaḥ || 40 ||
sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇaḥ |
sarvadaikakaraḥ śārṅgī bījapūra gadādharaḥ || 41 ||
ikṣucāpadharaḥ śūlī cakrapāṇiḥ sarōjabhr̥t |
pāśī dhr̥tōtpalaḥ śālīmañjarībhr̥tsvadantabhr̥t || 42 ||
kalpavallīdharō viśvābhayadaikakarō vaśī |
akṣamālādharō jñānamudrāvān mudgarāyudhaḥ || 43 ||
pūrṇapātrī kambudharō vidhūtārisamūhakaḥ |
mātuluṅgadharō cūtakalikābhr̥tkuṭhāravān || 44 ||
puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakaḥ |
bhāratīsundarīnāthō vināyakaratipriyaḥ || 45 ||
mahālakṣmīpriyatamaḥ siddhalakṣmīmanōharaḥ |
ramāramēśapūrvāṅgō dakṣiṇōmāmahēśvaraḥ || 46 ||
mahīvarāhavāmāṅga ratikandarpapaścimaḥ |
āmōdamōdajananaḥ sapramōdapramōdanaḥ || 47 ||
samēdhitasamr̥ddhaśrīḥ buddhisiddhipravartakaḥ |
dattasaumukhyasumukhaḥ kāntikandalitāśrayaḥ || 48 ||
madanāvatyāśritāṅghriḥ kr̥tavaimukhyadurmukhaḥ |
vighnasampallatōpaghnō sadōnnidramadadravaḥ || 49 ||
vighnakr̥nnighnacaraṇō drāviṇīśaktisatkr̥taḥ |
tīvrāprasannanayanō jvālinīpālanaikadr̥k || 50 ||
mōhinīmōhanō bhōgadāyinīkāntimaṇḍitaḥ |
kāminīkāntavaktraśrīradhiṣṭhitavasundharaḥ || 51 ||
vasudhārāmanōmōda mahāśaṅkhanidhiprabhuḥ |
namadvasumatīmaulīmahāpadmanidhiprabhuḥ || 52 ||
sarvasadgurusaṁsēvyaḥ śōciṣkēśahr̥dāśrayaḥ |
īśānamūrdhā dēvēndraśikhaḥ pavananandanaḥ || 53 ||
ugraḥ pratyagranayanō divyāstrāṇāmprayōgavān |
airāvatādisarvāśāvāraṇāvaraṇapriyaḥ || 54 ||
vajrādyastraparīvārō gaṇacaṇḍasamāśrayaḥ |
jayājayaparīvārō vijayāvijayāvahaḥ || 55 ||
ajitārcitapādābjō nityānnityāvataṁsitaḥ |
vilāsinīkr̥tōllāsaḥ śauṇḍīsaundaryamaṇḍitaḥ || 56 ||
anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ |
icchāśaktijñānaśaktikriyāśaktiniṣēvitaḥ || 57 ||
subhagāsaṁśritapadō lalitālalitāśrayaḥ |
kāminīkāmanaḥ kāmaḥ mānanīkēlilālitaḥ || 58 ||
sarasvatyāśrayō gaurīnandanaḥ śrīnikētanaḥ |
guruguptapadō vācāsiddhō vāgīśvarēśvaraḥ || 59 ||
nalinīkāmukō vāmārāmā jyēṣṭhāmanōramaḥ |
raudrīmudritapādābjō humbījastuṅgaśaktikaḥ || 60 ||
viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ |
amr̥tābdhikr̥tāvāsō madaghūrṇitalōcanaḥ || 61 ||
ucchiṣṭagaṇa ucchiṣṭagaṇēśō gaṇanāyakaḥ |
sarvakālikasaṁsiddhiḥ nityaśaiva digambaraḥ || 62 ||
anapāyō:’nantadr̥ṣṭirapramēyō:’jarāmaraḥ |
anāvilō:’pratirathō acyutō amr̥tā:’kṣaraḥ || 63 ||
apratarkyō:’kṣayō:’jayyō anāthaśca anāmayaḥ |
amōghasiddhiradvaitō aghōrō:’pratimānanaḥ || 64 ||
anākārō:’bhibhūmyagnibalaghnō:’vyaktalakṣaṇaḥ |
ādhārapīṭha ādhāra ādhārādhēyavarjitaḥ || 65 ||
ākhuvāhanakētvāśāpūrakā:’:’khumahāraṇaḥ |
ikṣusāgaramadhyasthaḥ ikṣubhakṣaṇalālasaḥ || 66 ||
ikṣucāpātirēkaśrīḥ ikṣucāpaniṣēvitaḥ |
indragōpasamānaśrīrindranīlasamadyutiḥ || 67 ||
indīvaradalaśyāmaḥ indumaṇḍalanirmalaḥ |
indrapriya iḍābhāga iḍādhāmnēndirāpriyaḥ || 68 ||
ikṣvākuvighnavidhvaṁsī itikartavyatēpsitaḥ |
īśānamaulirīśāna īśānasuta īśaghaḥ || 69 ||
īṣaṇatrayakalpāntaḥ īhāmātravivarjitaḥ |
upēndra uḍubhr̥nmauliruḍērakabalipriyaḥ || 70 ||
unnatānana uttuṅga udarastridaśāgraṇīḥ |
ūrjasvānujjvalatanuḥ ūhāpōhadurāsadaḥ || 71 ||
r̥gyajussāmasambhūti r̥ddhisiddhipravartakaḥ |
r̥jucittaikasulabhō r̥ṇatrayavimōcanaḥ || 72 ||
svabhaktavighnanāśaśca suradviṭchaktilōpakr̥t |
vimukhārcānāviluptaśrīḥ lūtāvisphōṭanāśanaḥ || 73 ||
ēkārapīṭhamadhyastha ēkapādakr̥tāsanaḥ |
ējitākhiladaityaśrīrējitākhilasaṁśrayaḥ || 74 ||
aiśvaryanidhiraiśvarya aihikāmuṣmikapradaḥ |
airaṁmadasamōnmēṣa airāvatanibhānanaḥ || 75 ||
ōṅkāravācya ōṅkāra ōjasvānōṣadhīpatiḥ |
audāryanidhirauddhatyadhurya aunnatyavigrahaḥ || 76 ||
suranāgānāmaṅkuśaḥ suravidviṣamaṅkuśaḥ |
aḥsamastavisargāntapādēṣuparikīrtitaḥ || 77 ||
kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ |
karmasākṣī karmakartā karmākarmaphalapradaḥ || 78 ||
kadambagōlakākārō kūṣmāṇḍagaṇanāyakaḥ |
kāruṇyadēhaḥ kapilaḥ kathakō kaṭisūtrabhr̥t || 79 ||
kharvaḥ khaḍgapriyō khaḍgī khatāntasthaḥ khanirmalaḥ |
khalvāṭaśr̥ṅganilayō khaṭvāṅgī khadurāsadaḥ || 80 ||
gaṇāḍhyō gahanō gamyō gadyapadyasudhārṇavaḥ |
gadyagānapriyō garjō gītagīrvāṇapūrvajaḥ || 81 ||
guhyācāraratō guhyō guhāgamanirūpitaḥ |
guhāśayō guhābdhisthō gurugamyō gururguruḥ || 82 ||
ghaṇṭāghargharikāmālī ghaṇṭakumbhō ghaṭōdaraḥ |
caṇḍaścaṇḍīśvaraścaṇḍī caṇḍēśaścaṇḍavikramaḥ || 83 ||
carācarapitā cintāmaṇicarvaṇalālasaḥ |
chandaśchandōvapuśchandōdurlakṣyō chandavigrahaḥ || 84 ||
jagadyōnirjagatsākṣī jagadīśō jaganmayaḥ |
japō japaparō japyō jihvāsiṁhāsanaprabhuḥ || 85 ||
jhalajjhalōllasaddānajhaṅkāribhramarākulaḥ |
ṭaṅkārasphārasaṁrāvaṣṭaṅkāramaṇinūpuraḥ || 86 ||
ṭhadvayīpallavāntasthasarvamantraikasiddhidaḥ |
ḍiṇḍimuṇḍō ḍākinīśō ḍāmarō ḍiṇḍimapriyaḥ || 87 ||
ḍhakkāninādamuditō ḍhaukō ḍhuṇḍhivināyakaḥ |
tattvānāmparamastattvajñēyō tattvanirūpitaḥ || 88 ||
tārakāntarasaṁsthāna-stāraka-stārakāntakaḥ |
sthāṇuḥ sthāṇupriyaḥ sthātā sthāvarō-jaṅgamō-jagat || 89 ||
dakṣayajñapramathanō dātā dānavamōhanaḥ |
dayāvāndivyavibhavō daṇḍahr̥ddaṇḍanāyakaḥ || 90 ||
dantaprabhinnābhramālō daityavāraṇadāraṇaḥ |
damṣṭrālagnadvipaghaṭō dēvārthanr̥gajākr̥tiḥ || 91 ||
dhanadhānyapatirdhanyō dhanadō dharaṇīdharaḥ |
dhyānaikaprakaṭō dhyēyō dhyānō dhyānaparāyaṇaḥ || 92 ||
nandyō nandipriyō nādō nādamadhyapratiṣṭhitaḥ |
niṣkalō nirmalō nityō nityānityō nirāmayaḥ || 93 ||
paraṁvyōma parandhāma paramātmā parampadaḥ |
parātparaḥ paśupatiḥ pūrṇamōdakasāravān || 94 ||
pūrṇānandō parānandō purāṇapuruṣōttamaḥ |
padmaprasannanayanō praṇatājñānamōcanaḥ || 95 ||
pramāṇapratyayātītō praṇatārtinivāraṇaḥ |
phalahastō phaṇipatiḥ phētkāra phaṇitapriyaḥ || 96 ||
bāṇārcitāṅghriyugalō bāṇakēlikutūhalī |
brahmā brahmārcitapadō brahmacārī br̥haspatiḥ || 97 ||
br̥hattamō brahmaparō brahmaṇyō brahmavitpriyaḥ |
br̥hannādāgryacītkārō brahmāṇḍāvalimēkhalaḥ || 98 ||
bhrūkṣēpadattalakṣmīkō bhargō bhadrō bhayāpahaḥ |
bhagavān bhaktisulabhō bhūtidō bhūtibhūṣaṇaḥ || 99 ||
bhavyō bhūtālayō bhōgadātā bhrūmadhyagōcaraḥ |
mantrō mantrapatirmantrī madamattamanōramaḥ || 100 ||
mēkhalāvān mandagatiḥ matimatkamalēkṣaṇaḥ |
mahābalō mahāvīrō mahāprāṇō mahāmanāḥ || 101 ||
yajñō yajñapatiryajñagōptā yajñaphalapradaḥ |
yaśaskarō yōgagamyō yājñikō yājakapriyaḥ || 102 ||
rasō rasapriyō rasyō rañjakō rāvaṇārcitaḥ |
rakṣōrakṣākarō ratnagarbhō rājyasukhapradaḥ || 103 ||
lakṣō lakṣapradō lakṣyō layasthō laḍḍukapriyaḥ |
lāsyapriyō lāsyapadō lābhakr̥llōkaviśrutaḥ || 104 ||
varēṇyō vahnivadanō vandyō vēdāntagōcaraḥ |
vikartā viśvataścakṣurvidhātā viśvatōmukhaḥ || 105 ||
vāmadēvō viśvanētā vajrivajranivāraṇaḥ |
viśvabandhanaviṣkambhadhārō viśvāmaraprabhuḥ || 106 ||
śabdabrahma śamaprāpyō śambhuśaktigaṇēśvaraḥ |
śāstā śikhāgranilayō śaraṇyō śikharīśvaraḥ || 107 ||
ṣaḍr̥tukusumasragvī ṣaḍādhārō ṣaḍakṣaraḥ |
saṁsāravaidyaḥ sarvajñō sarvabhēṣajabhēṣajaḥ || 108 ||
sr̥ṣṭisthitilayakrīḍaḥ surakuñjarabhēdanaḥ |
sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ || 109 ||
sākṣī samudramathanō svasaṁvēdyaḥ svadakṣiṇaḥ |
svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī || 110 ||
haṁsō hastipiśācīśō havanō havyakavyabhuk |
havyō hutapriyō harṣō hr̥llēkhāmantramadhyagaḥ || 111 ||
kṣētrādhipō kṣamābhartā kṣamāparaparāyaṇaḥ |
kṣiprakṣēmakarō kṣēmānandō kṣōṇīsuradrumaḥ || 112 ||
dharmapradō:’rthadaḥ kāmadātā saubhāgyavardhanaḥ |
vidyāpradō vibhavadō bhuktimuktiphalapradaḥ || 113 ||
abhirūpyakarō vīraśrīpradō vijayapradaḥ |
sarvavaśyakarō garbhadōṣaghnō putrapautradaḥ || 114 ||
mēdhādō kīrtidaḥ śōkahārī daurbhāgyanāśanaḥ |
prativādimukhastambhō ruṣṭacittaprasādanaḥ || 115 ||
parābhicāraśamanō duḥkhabhañjanakārakaḥ |
lavastruṭiḥ kalā kāṣṭhā nimēṣō ghaṭimuhūrtakaḥ || 116 ||
praharaśca divā naktaḥ ahōrātrō aharniśaḥ |
pakṣō māsā:’yanō varṣāḥ yugaḥ kalpō mahālayaḥ || 117 ||
rāśistārā tithiryōgō vāraḥ karaṇa aṁśakaḥ |
lagnō hōrā kālacakrō mēruḥ saptarṣayaḥ dhruvaḥ || 118 ||
rāhurmandaḥ kavirjīvō budhō bhaumaḥ śaśī raviḥ |
kālaḥ sr̥ṣṭiḥ sthitirviśvaḥ-sthāvarō-jaṅgamō-jagat || 119 ||
bhūrāpō:’gnirmarudvyōmā:’haṅkr̥tiḥ prakr̥tiḥ pumān |
brahmā viṣṇuḥ śivō rudra īśaḥ śaktiḥ sadāśivaḥ || 120 ||
tridaśāḥ pitaraḥ siddhā yakṣā rakṣāśca kinnarāḥ |
sādhyāvidyādharā bhūtā manuṣyāḥ paśavaḥ khagāḥ || 121 ||
samudrāḥ saritaḥ śailā bhūtō bhavyō bhavōdbhavaḥ |
sāṅkhyō pātañjalō yōgaḥ purāṇaśca śrutiḥ smr̥tiḥ || 122 ||
vēdāṅgāśca sadācārō mīmāṁsā nyāyavistaraḥ |
āyurvēdō dhanurvēdō gāndharvō kāvyanāṭakaḥ || 123 ||
vaikhānasō bhāgavatō mānuṣō pāñcarātrakaḥ |
śaivaḥ pāśupataḥ kālāmukhō bhairavaśāsanaḥ || 124 ||
śāktō vaināyakaḥ saurō jaina ghūrhatasaṁhitā |
sadasadvyaktaravyaktaḥ sacētanaracētanaḥ || 125 ||
bandhō mōkṣaḥ sukhō bhōgō yōgaḥ satya aṇurmahāt |
svastihuṁrūpaṣaḍrūpa khaḍgabhrūścasvadhāmayaḥ || 126 ||
svāhārūpaḥ śrauṣaḍrūpō vauṣaḍrūpō vaṣaṇmayaḥ |
jñāna vijñāna ānandō bōdhaḥ saṁvit śamō yamaḥ || 127 ||
ēkō ēkākṣarō ēka ēkākṣaraparāyaṇaḥ |
ēkāgradhīrēkavīra ēkānēkasvarūpadhr̥t || 128 ||
dvirūpō dvibhujō dvyakṣō dviradō dviparakṣakaḥ |
dvaimātura dvivadanō dvandvātītaḥ dvayātigaḥ || 129 ||
tridhāmā trikarō trētā trivargaphaladāyakaḥ |
triguṇātmā trilōkādi triśaktīśa-strilōcanaḥ || 130 ||
caturbāhu-ścaturdanta-ścaturātmā caturmukhaḥ |
caturvidhōpāyakarō caturvidhaphalapradaḥ || 131 ||
caturānasamprītaḥ caturvarṇāśramāśrayaḥ |
caturvidhavacōvr̥ttiparivr̥ttipravartakaḥ || 132 ||
caturthīpūjanaprītō caturthītithisambhavaḥ |
pañcākṣarātmā pañcātmā pañcāsyō pañcakr̥tyakr̥t || 133 ||
pañcādhāraḥ pañcavarṇaḥ pañcākṣaraparāyaṇaḥ |
pañcatālaḥ pañcakarō pañcapraṇavabhāvikaḥ || 134 ||
pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ |
pañcabhakṣyapriyaḥ pañcabāṇaḥ pañcaśivātmakaḥ || 135 ||
ṣaṭkōṇapīṭhaḥ ṣaṭcakradhāmā ṣaḍgranthibhēdakaḥ |
ṣaḍadhvadhvāntavidhvaṁsī ṣaḍaṅgulamahāhradaḥ || 136 ||
ṣaṇmukhaḥ ṣaṇmukhabhrātā ṣaṭchaktiparivāritaḥ |
ṣaḍvairivargavidhvaṁsī ṣaḍūrmibhayabhañjanaḥ || 137 ||
ṣaṭtarkadūraḥ ṣaṭkarmanirataḥ ṣaḍrasāśrayaḥ |
saptapātālacaraṇaḥ saptadvīpōrumaṇḍitaḥ || 138 ||
saptasvarlōkamakuṭaḥ saptasaptivarapradaḥ |
saptāṅgarājyasukhadaḥ saptarṣigaṇamaṇḍitaḥ || 139 ||
saptachandōnidhiḥ saptahōtā saptasvarāśrayaḥ |
saptābdhikēlikāsāraḥ saptamātr̥niṣēvitaḥ || 140 ||
saptacchadāmōdamadaḥ saptachandōmukhapriyaḥ |
aṣṭamūrtidhyēyamūrti-raṣṭaprakr̥tikāraṇaḥ || 141 ||
aṣṭāṅgayōgaphalabhuk aṣṭapatrāmbujānanaḥ |
aṣṭaśaktisamr̥ddhaśrī-raṣṭaiśvaryapradāyakaḥ || 142 ||
aṣṭapīṭhōpapīṭhaśrī-raṣṭamātr̥samāvr̥taḥ |
aṣṭabhairavasēvyō:’ṣṭavasuvandyō:’ṣṭamūrtibhr̥t || 143 ||
aṣṭacakrasphuranmūrti-raṣṭadravyahaviḥpriyaḥ |
navanāgāsanādhyāsī navanidhyanuśāsitā || 144 ||
navadvāraghanādhārō navādhāranikētanaḥ |
navanārāyaṇastutyō navadurgāniṣēvitaḥ || 145 ||
navanāthamahānāthō navanāgavibhūṣaṇaḥ |
navaratnavicitrāṅgaḥ navaśaktiśirōdhr̥taḥ || 146 ||
daśātmakō daśabhujō daśadikpativanditaḥ |
daśādhyāyō daśaprāṇō daśēndriyaniyāmakaḥ || 147 ||
daśākṣaramahāmantrō daśāśāvyāpivigrahaḥ |
ēkādaśādirudraissaṁstuta ēkādaśākṣaraḥ || 148 ||
dvādaśōddaṇḍadōrdaṇḍaḥ dvādaśāṅkanikētanaḥ |
trayōdaśabhidābhinnaviśvēdēvādhidaivataḥ || 149 ||
caturdaśēndraprabhavō caturdaśamanuprabhuḥ |
caturdaśādividyāḍhyaḥ caturdaśajagatprabhuḥ || 150 ||
sāmapañcadaśō pañcadaśīśītāṁśunirmalaḥ |
ṣōḍaśādhāranilayaḥ ṣōḍaśasvaramātr̥kaḥ || 151 ||
ṣōḍaśāntapadāvāsaḥ ṣōḍaśēndukalātmakaḥ |
kalāsaptadaśī saptadaśa-ssaptadaśākṣaraḥ || 152 ||
aṣṭādaśadvīpapati-raṣṭādaśapurāṇakr̥t |
aṣṭādaśauṣadhisraṣṭā aṣṭādaśamunismr̥taḥ || 153 ||
aṣṭādaśalipivyaṣṭisamaṣṭijñānakōvidaḥ |
ēkaviṁśaḥ pumān ēkaviṁśatyaṅgulipallavaḥ || 154 ||
caturviṁśatitattvātmā pañcaviṁśākhyapūruṣaḥ |
saptaviṁśatitārēśaḥ saptaviṁśatiyōgakr̥t || 155 ||
dvātriṁśadbhairavādhīśa-ścatustriṁśanmahāhradaḥ |
ṣaṭtriṁśattattvasambhūti-raṣṭatriṁśatkalātanuḥ || 156 ||
namadēkōnapañcāśanmarudvarganirargalaḥ |
pañcāśadakṣaraśrēṇiḥ pañcāśadrudravigrahaḥ || 157 ||
pañcāśadviṣṇuśaktīśaḥ pañcāśanmātr̥kālayaḥ |
dvipañcāśadvapuśśrēṇiḥ triṣaṣṭyakṣarasaṁśrayaḥ || 158 ||
catuḥṣaṣṭyarṇanirṇētā catuḥṣaṣṭikalānidhiḥ |
catuḥṣaṣṭimahāsiddhayōginībr̥ndavanditaḥ || 159 ||
aṣṭaṣaṣṭimahātīrthakṣētrabhairavabhāvanaḥ |
caturnavatimantrātmā ṣaṇṇavatyadhikaprabhuḥ || 160 ||
śatānandaḥ śatamakhaḥ śatapatrāyatēkṣaṇaḥ |
śatānīkaḥ śatadhr̥tiḥ śatadhārāvarāyudhaḥ || 161 ||
sahasrapatranilayaḥ sahasraphaṇibhūṣaṇaḥ |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 162 ||
sahasranāmasaṁstutyaḥ sahasrākṣabalāpahaḥ |
phaṇamaṇḍalasāhasraphaṇirājakr̥tāsanaḥ || 163 ||
daśasāhasraphaṇabhr̥tphaṇirājakr̥tāsanaḥ |
aṣṭāśītisahasraughamaharṣistōtrayantritaḥ || 164 ||
mahākāyō mahātmāpi caṇḍilaścēṣṭadōrasaḥ |
ādhārōsau vēdamayō hērambaskandapūrvajaḥ || 165 ||
lakṣādhīśaḥ priyādhārō lakṣādhāramanōmayaḥ |
caturlakṣajapaprītaḥ caturlakṣaprakāśitaḥ || 166 ||
caturāśītilakṣāṇāṁ jīvānāṁ dēhasaṁsthitaḥ |
kōṭisūryapratīkāśaḥ kōṭicandrāṁśunirmalaḥ || 167 ||
kōṭiyajñapramathanaḥ kōṭiyajñaphalapradaḥ |
śivabhavādyaṣṭakōṭivināyakadhurandharaḥ || 168 ||
saptakōṭimahāmantramantritāvayavadyutiḥ |
trayastriṁśatkōṭisuraśrēṇīpraṇatapādukaḥ || 169 ||
anantadēvatāsēvyaḥ anantaśubhadāyakaḥ |
anantanāmānantaśrī-ranantānantasaukhyadaḥ || 170 ||
Download PDF here Sri Maha Ganapathi Sahasranama stotram
Lord Ganesh Related Posts
ఋణ విమోచన గణేశ స్తోత్రం – Runa Vimochana Ganesha Stotram in Telugu
Sankata Nasana Ganesha Stotram | Sankata Nasana Ganapti Stotra