Sri Maha Ganapathi Stotram | śrī mahāgaṇapati stōtram

0
1223

Sri Maha Ganapathi Stotram lyrics in english

Sri Maha Ganapathi Stotram Lyrics

yōgaṁ yōgavidāṁ vidhūtavividhavyāsaṅgaśuddhāśaya
prādurbhūtasudhārasaprasr̥maradhyānāspadādhyāsinām |
ānandaplavamānabōdhamadhurā:’mōdacchaṭāmēduraṁ
taṁ bhūmānamupāsmahē pariṇataṁ dantāvalāsyātmanā || 1 ||

tāraśrīparaśaktikāmavasudhārūpānugaṁ yaṁ viduḥ
tasmai stātpraṇatirgaṇādhipatayē yō rāgiṇā:’bhyarthyatē |
āmantrya prathamaṁ varēti varadētyārtēna sarvaṁ janaṁ
svāminmē vaśamānayēti satataṁ svāhādibhiḥ pūjitaḥ || 2 ||

kallōlāñcalacumbitāmbudatatāvikṣudravāmbhōnidhau
dvīpē ratnamayē suradrumavanāmōdaikamēdasvini |
mūlē kalpatarōrmahāmaṇimayē pīṭhē:’kṣarāmbhōruhē
ṣaṭkōṇā kalitatrikōṇaracanāsatkarṇikē:’muṁ bhajē || 3 ||

cakraprāsarasālakārmukagadāsadbījapūradvija
vrīhyagrōtpalapāśapaṅkajakaraṁ śuṇḍāgrajāgradghaṭam |
āśliṣṭaṁ priyayā sarōjakarayā ratnasphuradbhūṣayā
māṇikyapratimaṁ mahāgaṇapatiṁ viśvēśamāśāsmahē || 4 ||

dānāmbhaḥparimēduraprasr̥maravyālambirōlambabhr̥t
sindūrārūṇagaṇḍamaṇḍalayugavyājātpraśastidvayam |
trailōkyēṣṭa vidhānavarṇasubhagaṁ yaḥ padmarāgōpamaṁ
dhattē sa śriyamātanōtu satataṁ dēvō gaṇānāṁ patiḥ || 5 ||

bhrāmyanmandaraghūrṇanāparavaśakṣīrābdhivīcicchaṭā
sacchāyāścalacāmaravyatikaraśrīgarvasarvaṅkaṣāḥ |
dikkāntāghanasāracandanarasāsārāḥśrayantāṁ manaḥ
svacchandaprasarapraliptaviyatō hērambadantatviṣaḥ || 6 ||

muktājālakarambitapravikasanmāṇikyapuñjacchaṭā
kāntāḥ kambukadambacumbitavanābhōgapravālōpamāḥ |
jyōtsnāpūrataraṅgamantharataratsandhyāvayasyāściraṁ
hērambasya jayanti dantakiraṇākīrṇāḥ śarīratviṣaḥ || 7 ||

śuṇḍāgrākalitēna hēmakalaśēnāvarjitēna kṣaran
nānāratnacayēna sādhakajanānsambhāvayankōṭiśaḥ |
dānāmōdavinōdalubdhamadhupaprōtsāraṇāvirbhavat
karṇāndōlanakhēlanō vijayatē dēvō gaṇagrāmaṇīḥ || 8 ||

hērambaṁ praṇamāmi yasya purataḥ śāṇḍilyamūlē śriyā
bibhratyāmburuhē samaṁ madhuripustē śaṅkhacakrē vahan |
nyagrōdhasya talē sahādrisutayā śambhustathā dakṣiṇē
bibhrāṇaḥ paraśuṁ triśūlamitayā pāśāṅkuśābhyāṁ saha || 9 ||

paścātpippalamāśritō ratipatirdēvasya ratyōtpalē
bibhratyā samamaikṣavaṁ dhanuriṣūnpauṣpānvahanpañca ca |
vāmē cakragadādharaḥ sa bhagavānkrōḍaḥ priyāgōstalē
hastādyacchukaśālimañjarikayā dēvyā dharaṇyā saha || 10 ||

ṣaṭkōṇāśriṣu ṣaṭsu ṣaḍgajamukhāḥ pāśāṅkuśābhīvarān
bibhrāṇāḥ pramadāsakhāḥ pr̥thumahāśōṇāśmapuñjatviṣaḥ |
āmōdaḥ purataḥ pramōdasumukhau taṁ cābhitō durmukhaḥ
paścātpārśvagatō:’sya vighna iti yō yō vighnakartēti ca || 11 ||

āmōdādigaṇēśvarapriyatamāstatraiva nityaṁ sthitāḥ
kāntāślēṣarasajñamantharadr̥śaḥ siddhiḥ samr̥ddhistataḥ |
kāntiryā madanāvatītyapi tathā kalpēṣu yā gīyatē
sā:’nyā yāpi madadravā tadaparā drāviṇyamūḥ pūjitāḥ || 12 ||

āśliṣṭau vasudhētyathō vasumatī tābhyāṁ sitālōhitau
varṣantau vasupārśvayōrvilasatastau śaṅkhapadmau nidhī |
aṅgānyanvatha mātaraśca paritaḥ śakrādayō:’bjāśrayāḥ
tadbāhyēḥ kuliśādayaḥ paripatatkālā nalajyōtiṣaḥ || 13 ||

itthaṁ viṣṇuśivāditatvatanavē śrīvakratuṇḍāya huṁ-
kārākṣiptasamastadaitya pr̥tanāvrātāya dīptatviṣē |
ānandaikarasāvabōdhalaharī vidhvastasarvōrmayē
sarvatra prathamānamugdhamahasē tasmai parasmai namaḥ || 14 ||

sēvā hēvākidēvāsuranaranikarasphārakōṭīrakōṭī
kōṭivyāṭīkamānadyumaṇisamamaṇiśrēṇibhāvēṇikānām |
rājannīrājanaśrīsukhacaraṇanakhadyōtavidyōtamānaḥ
śrēyaḥ sthēyaḥ sa dēyānmama vimaladr̥śō bandhuraṁ sindhurāsyaḥ || 15 ||

ētēna prakaṭarahasyamantramālāgarbhēṇa
sphuṭatarasaṁvidā stavēna |
yaḥ stauti pracurataraṁ mahāgaṇēśaṁ
tasyēyaṁ bhavati vaśaṁvadā trilōkī || 16 ||

iti śrīmatparamahaṁsaparivrājakācāryavarya-
śrīrāghavacaitanyaviracitaṁ mahāgaṇapatistōtraṁ sampūrṇam ||

Lord Ganesh Related Posts

Ucchista Ganapati Stotram in English | ucchiṣṭa gaṇapati stōtram

Runa Vimochana Ganapati Stotram | Runa Vimochana Vinayaka Stotra in English

ఋణ విమోచన గణేశ స్తోత్రం – Runa Vimochana Ganesha Stotram in Telugu

Sri Ratnagarbha Ganesha Vilasa Stotram / Stuti

Sankata Nasana Ganesha Stotram | Sankata Nasana Ganapti Stotra

Sri Ganesha Pancha Chamara Stotram | Sri Ganesha Stotra

Sri Ganesha Ashtottara satanamavali

శ్రీ గణేశసూక్తం – Sri Ganesha Suktam

Sankata Nasana Ganesha Stotram | సంకటనాశన గణేశ స్తోత్రం

Sri Ratnagarbha Ganesha Vilasa Stotram | శ్రీ గణేశ విలాస స్తోత్రం

శ్రీ గణేశభుజంగం – Sri Ganesha Bhujangam

Sri Ganesha Pancha Chamara Stotram | శ్రీ గణేశ పంచ చామర స్తోత్రం

శ్రీ గణేశాష్టకం – Sri Ganesha Ashtakam

శ్రీ గణేశ ప్రభావ స్తుతిః – Sri Ganesha Prabhava Stuti

LEAVE A REPLY

Please enter your comment!
Please enter your name here