
Durga Stotras – Sri Maha Kali Stotram Lyrics
dhyānam |
śavārūḍhāṁ mahābhīmāṁ ghōradamṣṭrāṁ varapradāṁ
hāsyayuktāṁ triṇētrāñca kapāla kartrikā karāṁ |
muktakēśīṁ lalajjihvāṁ pibantīṁ rudhiraṁ muhuḥ
caturbāhuyutāṁ dēvīṁ varābhayakarāṁ smarēt ||
śavārūḍhāṁ mahābhīmāṁ ghōradamṣṭrāṁ hasanmukhīṁ
caturbhujāṁ khaḍgamuṇḍavarābhayakarāṁ śivāṁ |
muṇḍamālādharāṁ dēvīṁ lalajjihvāṁ digambarāṁ
ēvaṁ sañcintayētkālīṁ śmaśanālayavāsinīm ||
stōtraṁ |
ōṁ viśvēśvarīṁ jagaddhātrīṁ sthitisaṁhārakāriṇīṁ |
nidrāṁ bhagavatīṁ viṣṇōratulāṁ tējasaḥ prabhām ||
tvaṁ svāhā tvaṁ svadhā tvaṁ hi vaṣaṭkāraḥ svarānvikā |
sudhātvamakṣarē nityē tridhā mātrātmikā sthitā ||
arthamātrā sthitā nityā yānucchāryā viśēṣataḥ |
tvamēva sandhyā sāvitrī tvaṁ dēvī jananī parā ||
tvayaitaddhāryatē viśvaṁ tvayaitad sr̥jyatē jagat |
tvayaitatpālyatē dēvi tvamatsyantē ca sarvadā ||
visr̥ṣṭau sr̥ṣṭirūpā tvaṁ sthitirūpā ca pālanē |
tathā saṁhr̥tirūpāntē jagatō:’sya jaganmayē ||
mahāvidyā mahāmāyā mahāmēdhā mahāsmr̥tiḥ |
mahāmōhā ca bhavatī mahādēvī mahēśvarī ||
prakr̥tistvaṁ ca sarvasya guṇatrayavibhāvinī |
kālarātri-rmahārātri-rmōharātriśca dāruṇā ||
tvaṁ śrīstvamīśvarī tvaṁ hrīstvaṁ buddhirbōdhalakṣaṇā |
lajjā puṣṭistathā tuṣṭiḥ tvaṁ śāntiḥ kṣāntirēva ca ||
khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇā bhuśuṇḍī parighā yudhā ||
sōm̐yā sōm̐yatarāśēṣā sōm̐yēbhyastvatisundarī |
parāparāṇāṁ ca paramā tvamēva paramēśvarī ||
yacca kiñcidkvacidvastu sadasadvākhilātmikē |
tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyasē tadā ||
yayā tvayā jagat sraṣṭā jagatpātyatti yō jagat |
sō:’pi nidrāvaśaṁ nītaḥ kastvāṁ stōtumihēśvaraḥ ||
viṣṇuḥ śarīragrahaṇamahamīśāna ēva ca |
kāritāstē yatō:’tastvāṁ kaḥ stōtuṁ śaktimān bhavēt ||
sā tvamitthaṁ prabhāvaiḥ svairudārairdēvi saṁstutā |
mōhayaitau durādharṣāvasurau madhukaiṭabhau ||
prabōdhaṁ ca jagatsvāmī nīyatāmacyutō laghu |
bōdhaśca kriyatāmasya hantumētau mahāsurau ||
tvaṁ bhūmistvaṁ jalaṁ ca tvamasihutavaha stvaṁ jagadvāyurūpā |
tvaṁ cākāśammanaśca prakr̥ti rasimahatpūrvikā pūrva pūrvā ||
ātmātvaṁ cāsi mātaḥ paramasi bhagavati tvatparānnaiva kiñcit |
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē ||
kālābhrāṁ śyāmalāṅgīṁ vigalita cikurāṁ khaḍgamuṇḍābhirāmāṁ |
trāsatrāṇēṣṭadātrīṁ kuṇapagaṇa śirōmālinīṁ dīrghanētrām ||
saṁsārasyaikasārāṁ bhavajananaharāṁ bhāvitō bhāvanābhiḥ |
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāma rūpē karālē ||
Maha Kali Posts
Download PDF here Sri Maha Kali Stotram
Hymns & Stotras
1. కాల స్వరూపిణి కాళికా దేవి – దశమహా విద్యలు | Kali Swarupini Kalika Devi Dasa Mahavidyas
నవరాత్రి వ్రతం పూర్తయిన తర్వాత ఉద్యాపన ఏవిధంగా చేయాలి? కలశాన్ని ఏమి చేయాలి?