Sri Narayana Hrudaya Stotram | Sri Lakshmi Narayana Hrudaya Stotram

0
968
Sri Narayana Hrudaya Stotram
Sri Narayana Hrudaya Stotram in English

Sri Lakshmi Narayana Hrudaya Stotram Lyrics

asya śrīnārāyaṇa-hr̥daya-stōtra-mahāmantrasya bhārgava r̥ṣiḥ,
anuṣṭupchandaḥ, śrī lakṣmīnārāyaṇō dēvatā, ōṁ bījaṁ, namaśśaktiḥ, nārāyaṇāyēti kīlakaṁ, nārāyaṇa-prītyarthē japē viniyōgaḥ ||

karanyāsaḥ ||

nārāyaṇaḥ paraṁ jyōtiriti aṅguṣṭhābhyāṁ namaḥ,
nārāyaṇaḥ paraṁ brahmēti tarjanībhyāṁ namaḥ,
nārāyaṇaḥ parō dēva iti madhyamābhyāṁ namaḥ,
nārāyaṇaḥ paraṁ dhāmēti anāmikābhyāṁ namaḥ,
nārāyaṇaḥ parō dharma iti kaniṣṭhikābhyāṁ namaḥ,
viśvaṁ nārāyaṇa iti karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṅganyāsaḥ ||

nārāyaṇaḥ paraṁ jyōtiriti hr̥dayāya namaḥ,
nārāyaṇaḥ paraṁ brahmēti śirasē svāhā,
nārāyaṇaḥ parō dēva iti śikhāyai vauṣaṭ,
nārāyaṇaḥ paraṁ dhāmēti kavacāya hum,
nārāyaṇaḥ parō dharma iti nētrābhyāṁ vauṣaṭ,
viśvaṁ nārāyaṇa iti astrāya phaṭ,
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam ||

udyādādityasaṅkāśaṁ pītavāsaṁ caturbhujam |
śaṅkhacakragadāpāṇiṁ dhyāyēllakṣmīpatiṁ harim || 1 ||

trailōkyādhāracakraṁ tadupari kamaṭhaṁ tatra cānantabhōgī
tanmadhyē bhūmi-padmāṅkuśa-śikharadalaṁ karṇikābhūta-mērum |
tatratyaṁ śāntamūrtiṁ maṇimaya-makuṭaṁ kuṇḍalōdbhāsitāṅgaṁ
lakṣmī-nārāyaṇākhyaṁ sarasija-nayanaṁ santataṁ cintayāmaḥ || 2 ||

asya śrīnārāyaṇāhr̥daya-stōtra-mahāmantrasya brahmā r̥ṣiḥ,
anuṣṭup chandaḥ, nārāyaṇō dēvatā, nārāyaṇa-prītyarthē japē viniyōgaḥ ||

ōm || nārāyaṇaḥ paraṁ jyōti-rātmā nārāyaṇaḥ paraḥ |
nārāyaṇaḥ paraṁ brahma nārāyaṇa namō:’stu tē || 3 ||

nārāyaṇaḥ parō dēvō dhātā nārāyaṇaḥ paraḥ |
nārāyaṇaḥ parō dhātā nārāyaṇa namō:’stu tē || 4 ||

nārāyaṇaḥ paraṁ dhāma dhyānam nārāyaṇaḥ paraḥ |
nārāyaṇa parō dharmō nārāyaṇa namō:’stu tē || 5 ||

nārāyaṇaḥ parō dēvō vidyā nārāyaṇaḥ paraḥ |
viśvaṁ nārāyaṇaḥ sākṣān nārāyaṇa namō:’stu tē || 6 ||

nārāyaṇād vidhi-rjātō jātō nārāyaṇād bhavaḥ |
jātō nārāyaṇādindrō nārāyaṇa namō:’stu tē || 7 ||

ravi-rnārāyaṇa-stējaḥ candrō nārāyaṇō mahaḥ |
vahni-rnārāyaṇaḥ sākṣāt nārāyaṇa namō:’stu tē || 8 ||

nārāyaṇa upāsyaḥ syād guru-rnārāyaṇaḥ paraḥ |
nārāyaṇaḥ parō bōdhō nārāyaṇa namō:’stu tē || 9 ||

nārāyaṇaḥ phalaṁ mukhyaṁ siddhi-rnārāyaṇaḥ sukham |
hari-rnārāyaṇaḥ śuddhi-rnārāyaṇa namō:’stu tē || 10 ||

nigamāvēditānanta-kalyāṇaguṇa-vāridhē |
nārāyaṇa namastē:’stu narakārṇava-tāraka || 11 ||

janma-mr̥tyu-jarā-vyādhi-pāratantryādibhiḥ sadā |
dōṣai-raspr̥ṣṭarūpāya nārāyaṇa namō:’stu tē || 12 ||

vēdaśāstrārthavijñāna-sādhya-bhaktyēka-gōcara |
nārāyaṇa namastē:’stu māmuddhara bhavārṇavāt || 13 ||

nityānanda mahōdāra parātpara jagatpatē |
nārāyaṇa namastē:’stu mōkṣasāmrājya-dāyinē || 14 ||

ābrahmasthamba-paryanta-makhilātma-mahāśraya |
sarvabhūtātma-bhūtātman nārāyaṇa namō:’stu tē || 15 ||

pālitāśēṣa-lōkāya puṇyaśravaṇa-kīrtana |
nārāyaṇa namastē:’stu pralayōdaka-śāyinē || 16 ||

nirasta-sarvadōṣāya bhaktyādi-guṇadāyinē |
nārāyaṇa namastē:’stu tvāṁ vinā na hi mē gatiḥ || 17 ||

dharmārtha-kāma-mōkṣākhya-puruṣārtha-pradāyinē |
nārāyaṇa namastē:’stu punastē:’stu namō namaḥ || 18 ||

prārthanā ||

nārāyaṇa tvamēvāsi daharākhyē hr̥di sthitaḥ |
prēritā prēryamāṇānāṁ tvayā prērita mānasaḥ || 19 ||

tvadājñāṁ śirasā kr̥tvā bhajāmi jana-pāvanam |
nānōpāsana-mārgāṇāṁ bhavakr̥d bhāvabōdhakaḥ || 20 ||

bhāvārthakr̥d bhavātītō bhava saukhyapradō mama |
tvanmāyāmōhitaṁ viśvaṁ tvayaiva parikalpitam || 21 ||

tvadadhiṣṭhāna-mātrēṇa sā vai sarvārthakāriṇī |
tvamēva tāṁ puraskr̥tya mama kāmān samarthaya || 22 ||

na mē tvadanyastrātāsti tvadanyanna hi daivatam |
tvadanyaṁ na hi jānāmi pālakaṁ puṇyavardhanam || 23 ||

yāvatsāṁsārikō bhāvō manassthō bhāvanātmakaḥ |
tāvatsiddhirbhavēt sādhyā sarvadā sarvadā vibhō || 24 ||

pāpinā-mahamēkāgrō dayālūnāṁ tvamagraṇīḥ |
dayanīyō madanyō:’sti tava kō:’tra jagattrayē || 25 ||

tvayāhaṁ naiva sr̥ṣṭaścēt na syāttava dayālutā |
āmayō vā na sr̥ṣṭaścē-dauṣadhasya vr̥thōdayaḥ || 26 ||

pāpasaṅga-pariśrāntaḥ pāpātmā pāparūpa-dhr̥k |
tvadanyaḥ kō:’tra pāpēbhyaḥ trātāsti jagatītalē || 27 ||

tvamēva mātā ca pitā tvamēva tvamēva bandhuśca sakhā tvamēva |
tvamēva vidyā draviṇaṁ tvamēva tvamēva sarvaṁ mama dēva dēva || 28 ||

prārthanādaśakaṁ caiva mūlaṣṭakamathaḥparam |
yaḥ paṭhēcchr̥ṇuyānnityaṁ tasya lakṣmīḥ sthirā bhavēt || 29 ||

nārāyaṇasya hr̥dayaṁ sarvābhīṣṭa-phalapradam |
lakṣmīhr̥dayakaṁ stōtraṁ yadi caitadvinākr̥tam || 30 ||

tatsarvaṁ niṣphalaṁ prōktaṁ lakṣmīḥ krudhyati sarvadā |
ētatsaṅkalitaṁ stōtraṁ sarvābhīṣṭa-phalapradam || 31 ||

japēt saṅkalitaṁ kr̥tvā sarvābhīṣṭa-mavāpnuyāt |
nārāyaṇasya hr̥dayaṁ ādau japtvā tataḥparam || 32 ||

lakṣmīhr̥dayakaṁ stōtraṁ japēnnārāyaṇaṁ punaḥ |
punarnārāyaṇaṁ japtvā punarlakṣmīnutiṁ japēt || 33 ||

tadvaddhōmādhikaṁ kuryā-dētatsaṅkalitaṁ śubham |
ēvaṁ madhyē dvivārēṇa japēt saṅkalitaṁ śubham || 34 ||

lakṣmīhr̥dayakē stōtrē sarvamanyat prakāśitam |
sarvān kāmānavāpnōti ādhivyādhi-bhayaṁ harēt || 35 ||

gōpyamētat sadā kuryāt na sarvatra prakāśayēt |
iti guhyatamaṁ śāstraṁ prōktaṁ brahmādibhiḥ purā || 36 ||

lakṣmīhr̥dayaprōktēna vidhinā sādhayēt sudhīḥ |
tasmāt sarvaprayatnēna sādhayēd gōpayēt sudhīḥ || 37 ||

yatraitatpustakaṁ tiṣṭhēt lakṣmīnārāyaṇātmakam |
bhūta paiśāca vētāla bhayaṁ naiva tu sarvadā || 38 ||

bhr̥guvārē tathā rātrau pūjayēt pustakadvayam |
sarvadā sarvadā stutyaṁ gōpayēt sādhayēt sudhīḥ |
gōpanāt sādhanāllōkē dhanyō bhavati tattvataḥ || 39 ||

|| ityatharvarahasyē uttarabhāgē nārāyaṇa hr̥daya stōtram ||

Download PDF here Sri Narayana Hrudaya Stotram

More Vishnu Stotras

Hymns & Stotras

Narayana Stotram by Shankaracharya

Narayana Stotram | Srimannarayana Stotram

Sri Narayana Hrudaya Stotram

Sri Narayana Kavacham

శ్రీ లక్ష్మీనారాయణ షోడశోపచార పూజ – Sri Narayana Shodasopachara pooja

మహానారాయణోపనిషత్ – Maha Narayana Upanishat

నారాయణోపనిషత్ – Narayana upanishat

నారాయణ సూక్తం – Narayana Suktam

శ్రీ నారాయణ హృదయ స్తోత్రం – Sri Narayana Hrudaya Stotram

శ్రీమన్నారాయణాష్టాక్షరీ స్తుతి – Narayana ashtakshari stuti

నారాయణస్తోత్రం – Narayana stotram

శ్రీ నారాయణ కవచం – Sri Narayana Kavacham

నారాయణ స్తోత్రం – Narayana stotram

LEAVE A REPLY

Please enter your comment!
Please enter your name here