
vishnu stotras
rājōvāca |
yēna guptaḥ sahasrākṣaḥ savāhānarisainikān |
krīḍanniva vinirjitya trilōkyaṁ bubhujē śriyam || 1 ||
bhagavaṁstanmamākhyāhi varma nārāyaṇātmakam |
yathā:’:’tatāyinaḥ śatrūn yēna guptō:’jayanmr̥dhē || 2 ||
śrī śuka uvāca |
vr̥taḥ purōhitastvāṣṭrō mahēndrāyānupr̥cchatē |
nārāyaṇākhyaṁ varmāhaṁ tadihaikamanāḥ śr̥ṇu || 3 ||
śrī viśvarūpa uvāca |
dhautāṅghripāṇirācamya sapavitra udaṅmukhaḥ |
kr̥tasvāṅgakaranyāsō mantrābhyāṁ vāgyataḥ śuciḥ || 4 ||
nārāyaṇamayaṁ varma sannahyēdbhaya āgatē |
pādayōrjānunōrūrvōrudarē hr̥dyathōrasi || 5 ||
mukhē śirasyānupūrvyādōṅkārādīni vinyasēt |
ōṁ namō nārāyaṇāyēti viparyayamathāpi vā || 6 ||
karanyāsaṁ tataḥ kuryāddvādaśākṣaravidyayā |
praṇavādiyakārāntamaṅgulyaṅguṣṭhaparvasu || 7 ||
nyasēddhr̥daya ōṅkāraṁ vikāramanu mūrdhani |
ṣakāraṁ tu bhruvōrmadhyē ṇakāraṁ śikhayā nyaśēt || 8 ||
vēkāraṁ nētrayōryuñjyānnakāraṁ sarvasandhiṣu |
makāramastramuddiśya mantramūrtirbhavēdbudhaḥ || 9 ||
savisargaṁ phaḍantaṁ tat sarvadikṣu vinirdiśēt |
ōṁ viṣṇavē namaḥ || 10 ||
ityātmānaṁ paraṁ dhyāyēddhyēyaṁ ṣaṭchaktibhiryutam |
vidyātējastapōmūrtimimaṁ mantramudāharēt || 11 ||
ōṁ harirvidadhyānmama sarvarakṣāṁ
nyastāṅghripadmaḥ patagēndrapr̥ṣṭhē |
darāricarmāsigadēṣucāpa-
pāśāndadhānō:’ṣṭaguṇō:’ṣṭabāhuḥ || 12 ||
jalēṣu māṁ rakṣatu matsyamūrti-
ryādōgaṇēbhyō varuṇasya pāśāt |
sthalēṣu māyāvaṭuvāmanō:’vyāt
trivikramaḥ sō:’vatu viśvarūpaḥ || 13 ||
durgēṣvaṭavyājimukhādiṣu prabhuḥ
pāyānnr̥siṁhō:’surayūthapāriḥ |
vimuñcatō yasya mahāṭṭahāsaṁ
diśō vinēdurnyapataṁśca garbhāḥ || 14 ||
rakṣatvasau mē dhvani yajñakalpaḥ
svadamṣṭrayōnnītadharō varāhaḥ |
rāmō:’drikūṭēṣvatha vipravāsē
salakṣmaṇō:’vyādbharatāgrajōmām || 15 ||
māmugradharmādakhilātpramādā-
nnārāyaṇaḥ pātu naraśca hāsāt |
dattastvayōgādatha yōganāthaḥ
pāyādguṇēśaḥ kapilaḥ karmabandhāt || 16 ||
sanatkumārō:’vatu kāmadēvāt
hayānanō māṁ pathi dēvahēlanāt |
dēvarṣivaryaḥ puruṣārcanāntarāt
kūrmō harirmāṁ nirayādaśēṣāt || 17 ||
dhanvantarirbhagavānpātvapathyā-
ddvandvādbhayādr̥ṣabhō nirjitātmā |
yajñaśca lōkādavatājjanāntā-
dbalō gaṇātkrōdhavaśādahīndraḥ || 18 ||
dvaipāyanō bhagavānaprabōdhā-
dbuddhastu pāṣaṇḍagaṇātpramādāt |
kalkiḥ kalēḥ kālamalātprapātu
dharmāvanāyōrukr̥tāvatāraḥ || 19 ||
māṁ kēśavō gadayā prātaravyā-
dgōvinda āsaṅgavamāttavēṇuḥ |
nārāyaṇaḥ prāhṇa udāttaśakti-
rmadhyandinē viṣṇurarīndrapāṇiḥ || 20 ||
dēvō:’parāhṇē madhuhōgradhanvā
sāyaṁ tridhāmāvatu mādhavō mām |
dōṣē hr̥ṣīkēśa utārdharātrē
niśītha ēkō:’vatu padmanābhaḥ || 21 ||
śrīvatsadhāmāpararātra īśaḥ
pratyuṣa īśō:’sidharō janārdanaḥ |
dāmōdarō:’vyādanusandhyaṁ prabhātē
viśvēśvarō bhagavān kālamūrtiḥ || 22 ||
cakraṁ yugāntānalatigmanēmi
bhramatsamantādbhagavatprayuktam |
dandagdhi dandagdhyarisainyamāśu
kakṣaṁ yathā vātasakhō hutāśaḥ || 23 ||
gadē:’śanisparśanavisphuliṅgē
niṣpiṇḍhi niṣpiṇḍhyajitapriyāsi |
kūṣmāṇḍavaināyakayakṣarakṣō-
bhūtagrahāṁścūrṇaya cūrṇayārīn || 24 ||
tvaṁ yātudhānapramathaprētamātr̥-
piśācavipragrahaghōradr̥ṣṭīn |
darēndra vidrāvaya kr̥ṣṇapūritō
bhīmasvanō:’rērhr̥dayāni kampayan || 25 ||
tvaṁ tigmadhārāsivarārisainya-
mīśaprayuktō mama chindhi chindhi |
cakṣūmṣi carman śatacandra chādaya
dviṣāmaghōnāṁ hara pāpacakṣuṣām || 26 ||
yannō bhayaṁ grahēbhyō:’bhūtkētubhyō nr̥bhya ēva ca |
sarīsr̥pēbhyō damṣṭribhyō bhūtēbhyōghēbhya ēva ca || 27 ||
sarvāṇyētāni bhagavannāmarūpāstrakīrtanāt |
prayāntu saṅkṣayaṁ sadyō yē mē śrēyaḥpratīpakāḥ || 28 ||
garuḍō bhagavān stōtrastōbhaśchandōmayaḥ prabhuḥ |
rakṣatvaśēṣakr̥cchrēbhyō viṣvaksēnasya vāhanam || 29 ||
sarvāpadbhyō harērnāmarūpayānāyudhāni naḥ |
buddhīndriyamanaḥprāṇānpāntu pārṣadabhūṣaṇāḥ || 30 ||
yathā hi bhagavānēva vastutaḥ sadasacca yat |
satyēnānēna naḥ sarvē yāntu nāśamupadravāḥ || 31 ||
yathaikātmyānubhāvānāṁ vikalparahitaḥ svayam |
bhūṣaṇāyudhaliṅgākhyā dhattē śaktīḥ svamāyayā || 32 ||
tēnaiva satyamānēna sarvajñō bhagavān hariḥ |
pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ || 33 ||
vidikṣu dikṣūrdhvamadhaḥ samantā-
dantarbahirbhagavānnārasiṁhaḥ |
prahāpayan lōkabhayaṁ svanēna
svatējasā grastasamastatējāḥ || 34 ||
maghavannidamākhyātaṁ varma nārāyaṇātmakam |
vijēṣyasyañjasā yēna daṁśitō:’surayūthapān || 35 ||
ētaddhārayamāṇastu yaṁ yaṁ paśyati cakṣuṣā |
padā vā saṁspr̥śētsadyaḥ sādhvasātsa vimucyatē || 36 ||
na kutaścidbhayaṁ tasya vidyāṁ dhārayatō bhavēt |
rājadasyugrahādibhyō vyāghrādibhyaśca karhicit || 37 ||
imāṁ vidyāṁ purā kaścitkauśikō dhārayan dvijaḥ |
yōgadhāraṇayā svāṅgaṁ jahau sa marudhanvani || 38 ||
tasyōpari vimānēna gandharvapatirēkadā |
yayau citrarathaḥ strībhirvr̥tō yatra dvijakṣayaḥ || 39 ||
gaganānnyapatatsadyaḥ savimānō hyavākṣirāḥ |
sa vālakhilyavacanādasthīnyādāya vismitaḥ |
prāpya prācyāṁ sarasvatyāṁ snātvā dhāma svamanvagāt || 40 ||
ya idaṁ śr̥ṇuyātkālē yō dhārayati cādr̥taḥ |
taṁ namasyanti bhūtāni mucyatē sarvatō bhayāt || 41 ||
śrīśuka uvāca |
ētāṁ vidyāmadhigatō viśvarūpācchatakratuḥ |
trailōkyalakṣmīṁ bubhujē vinirjitya mr̥dhē:’surān || 42 ||
iti śrī nārāyaṇa kavacam ||