Sri Ratnagarbha Ganesha Vilasa Stotram / Stuti

0
523

 

Sri Ratnagarbha Ganesha Vilasa Stotram
Sri Ratnagarbha Ganesha Vilasa Stotram in English

Sri Ratnagarbha Ganesha Vilasa Stotram / Stuti Lyrics

vāmadēvatanūbhavaṁ nijavāmabhāgasamāśritaṁ
vallabhāmāśliṣyatanmukhavalguvīkṣaṇadīkṣitam |
vātanandanavāñchitārtha vidhāyinaṁ sukhadāyinaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 1 ||

kāraṇaṁ jagatāṁ kalādharadhāriṇaṁ śubhakāriṇaṁ
kāya kāntijitāruṇaṁ kr̥tabhaktapāpavidāraṇam |
vādivāksahakāriṇaṁ vārāṇasīsañcāriṇaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 2 ||

mōhasāgaratārakaṁ māyāvikuhanāvārakaṁ
mr̥tyubhayaparihārakaṁ ripukr̥tyadōṣanivārakam |
pūjakāśāpūrakaṁ puṇẏārthasatkr̥tikārakaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 3 ||

ākhudaityarathāṅgamaruṇamayūkhamarthisukhārthinaṁ
śēkharīkr̥ta candrarēkhamudārasuguṇamadāruṇam |
śrīkhaniṁ śrīta bhakta nirjaraśākhinaṁ lēkhāvanaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 4 ||

tuṅgamūṣakavāhanaṁ surapuṅgavārivimōhanaṁ
maṅgalāyatanaṁ mahājanabhaṅgaśāntividhāyinam |
aṅgajāntakanandanaṁ sukhabhr̥ṅgapadmōdañcanaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 5 ||

rāghavēśvararakṣakaṁ rakṣaughadakṣaṇaśikṣakaṁ
śrīghanaṁ śrita maunivacanāmōghatāsampādanam |
ślāghanīyadayāguṇaṁ maghavattapaḥphalapūraṇaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 6 ||

kañcanaśruti gōpyabhāva makiñcanāmśca dayārasai-
ssiñcatānijavīkṣaṇēna samañcitārthasukhāspadam |
pañcavaktrasutaṁ suradviḍvañcanādr̥takauśalaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 7 ||

yacchatakratukāmitaṁ prāyacchadarcitamādarā-
dyacchatacchadasāmyamanvanugacchatīcchatisauhr̥dam |
tacchubhamyukarāmbujaṁ tava dikpati śriyamarthinē
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 8 ||

rājarājakirīṭakōṭi virājamānamaṇiprabhā
puñjarañjitamañjulāṅghrisarōjamajavr̥janāvaham |
bhañjakaṁ diviṣaddviṣāmanurañjakaṁ munisantatē-
rvāraṇānanamāśrayē vandāruvighna nivāraṇam || 9 ||

śiṣṭakaṣṭanibarhaṇaṁ surajuṣṭa nijapadaviṣṭaraṁ
duṣṭaśikṣaṇa dhūrvahaṁ munipuṣṭituṣṭīṣṭapradam |
aṣṭamūrtisutaṁ sukaruṇā viṣṭamavinaṣṭādaraṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 10 ||

śuṇṭhaśuṣkavitarkaharaṇākuṇṭhaśaktidamarthinē
śāṭhyavirahitavitaraṇaṁ śrīkaṇṭhakr̥tasambhāṣaṇam |
kāṭhakaśruti gōcaraṁ kr̥ta māṭhapatyaparīkṣaṇaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 11 ||

puṇḍarīkakr̥tānanaṁ śaśikhaṇḍakalitaśikhaṇḍaṁ
kuṇḍalīśvarapaṇḍitōdaramaṇḍajēśābhīṣṭadam |
daṇḍapāṇibhayāpahaṁ munimaṇḍalī parimaṇḍanaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 12 ||

gūḍhamāmnāyāśayaṁ parilīḍhamarthimanōrathai-
rgāḍhamāśliṣṭaṁ girīśa girīśajābhyāṁ sādaram |
prauḍhasarasakavitvasiddhida mūḍhanijabhaktāvanaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 13 ||

pāṇidhr̥tapāśāṅkuśaṁ gīrvāṇagaṇasandarśakaṁ
śrōṇadīdhitimapramēyamaparṇayāparipōṣitam |
kāṇakhañjakuṇīṣṭadaṁ viśrāṇitadvijaṇāmitaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 14 ||

bhūtabhavyabhavadvibhuṁ paridhūtapātakamīśasaṁ-
jātamaṅghri vilāsajitakañjātamajitamarātibhiḥ |
śītaraśmiravīkṣaṇaṁ nirgītamāmnāyōktibhi-
rvāraṇānanamāśrayē vandāruvighna nivāraṇam || 15 ||

prārthanīyapadaṁ mahātmabhirarthitaṁ puravairiṇā-
:’nāthavarga manōrathānapi sārthayantamaharniśam |
pānthasatpathadarśakaṁ gaṇanāthamasmaddaivataṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 16 ||

khēdaśāmakasucaritaṁ svābhēdabōdhakamadvayaṁ
mōdahētu guṇākaraṁ vāgvādavijayadamaiśvaram |
śrīdamanupamasauhr̥daṁ sambhēdakaṁ ripusantatē-
rvāraṇānanamāśrayē vandāruvighna nivāraṇam || 17 ||

mugdhamaugdhyanivartakaṁ rucimugdhamurvanukampayā
digdhamuddhr̥tapādanatajanamuddharantamimaṁ camām |
śuddhacitsukha vigrahaṁ pariśuddhavr̥tyabhilakṣitaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 18 ||

sānukampamanārataṁ munimānasābjamarālakaṁ
dīnadainyavināśakaṁ sitabhānurēkhāśēkharam |
gānarasavidgīta sucaritamēnasāmapanōdakaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 19 ||

kōpatāpanirāsakaṁ sāmīpyadaṁ nijasatkathā-
lāpināṁ manujāpijanatāpāpaharamakhilēśvaram |
sāparādhajanāyaśāpadamāpadāṁ parihārakaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 20 ||

ripphagēṣu khagēṣujātō duṣphalaṁ samavāpnuyā-
tsatphalāya gaṇēśamarcatu niṣphalaṁ natadarpaṇam |
yaḥ phalībhūtaḥ kratūnāṁ tatphalānāmīśvaraṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 21 ||

ambaraṁ yadvadvinirmalamambudairācchādyatē
bimbabhūta mumuṣya jagatassāmba sutamajñānataḥ |
taṁ bahissaṅgūhitaṁ hērambamālambaṁ satāṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 22 ||

ḍambhakarmācaraṇakr̥tasaurambhayājimukhē manu-
stambhakāriṇamaṅganākucakumbhaparirambhāturaiḥ |
śambhunutamārādhitaṁ kr̥ti sambhavāyaca kāmibhi-
rvāraṇānanamāśrayē vandāruvighna nivāraṇam || 23 ||

stōm̐i bhūtagaṇēśvaraṁ saprēmamātmastutiparē
kāmitapradamarthinē dhr̥tasōmamabhayadamāśvinē |
śrīmatānavarātradīkṣōddāmavaibhavabhāvitaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 24 ||

āyurārōgyādikāmitadāyinaṁ pratihāyanaṁ
śrēyasē sarvairyugādau bhūyasē sambhāvitam |
kāyajīva viyōga kālāpāya haramantrēśvaraṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 25 ||

vairiṣaṭkanirāsakaṁ kāmārikāmitajīvitaṁ
śauricintāhārakaṁ kr̥tanārikēlāhārakam |
dūranirjitapātakaṁ saṁsārasāgarasētukaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 26 ||

kālakālakalābhavaṁ kalikālikāghavirōdhinaṁ
mūlabhūtamamuṣyajagataḥ śrīlatōpaghnāyitam |
kīlakaṁ mantrādisiddhē pālakaṁ munisantatē
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 27 ||

bhāvukārambhāvasarasambhāvitaṁ bhagēpsitaṁ
sēvakā vanadīkṣitaṁ sahabhāvamōjantējasōḥ |
pāvanaṁ dēvēṣu sāmastāvakēṣṭavidhāyakaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 28 ||

kāśikāpurakalitanivasati mīśamasmaccētasaḥ
pāśiśikṣā pāravaśyavināśakaṁ śaśibhāsakam |
kēśavādisamarcitaṁ gaurīśagupta mahādanaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 29 ||

pēṣakaṁ pāpasya durjanaśōṣakaṁ suviśēṣakaṁ
pōṣakaṁ sujanasya sundaravēṣakaṁ nirdōṣakam |
mūṣakaṁ tvadhiruhyabhakta manīṣitapatripādakaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 30 ||

vāsavādisurārcitaṁ kr̥tavāsudēvābhīpsitaṁ
bhāsamāna muruprabhābhirupāsakādhikasauhr̥dam |
hrāsakaṁ durahaṅkr̥tērniryāsakaṁ rakṣastatē-
rvāraṇānanamāśrayē vandāruvighna nivāraṇam || 31 ||

bāhulēyaguruṁ trayī yaṁ prāha sarvagaṇēśvaraṁ
gūhitaṁ munimānasairavyāhatādhika vaibhavam |
āhitāgni hitaṁ manīṣibhirūhitaṁ sarvatra taṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 32 ||

kēlijitasuraśākhinaṁ surapālipūjitapādukaṁ
vyālaparivr̥ḍha kaṅkaṇaṁ bhaktālirakṣaṇadīkṣitam |
kālikātanayaṁ kalānidhi maulimāmnāyastutaṁ
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 33 ||

dakṣiṇēna surēṣudurjanaśikṣaṇēṣu paṭīyasā
rakṣasāmapanōdakēnamahōkṣa vāhaprēyasā |
rakṣitā vayamakṣarāṣṭakalakṣajapatō yēnavai
vāraṇānanamāśrayē vandāruvighna nivāraṇam || 34 ||

ratnagarbhagaṇēśvarastuti nūtna padyatatiṁ paṭhē-
dyatnavānyaḥ pratidinaṁ drākpratnavāksadr̥śārthadām |
ratnarukmasukhōcchrayaṁ sāratna virahitamāpnuyā-
dvāraṇānanamāśrayē vandāruvighna nivāraṇam || 35 ||

siddhināyakasaṁstutiṁ siddhānti subrahmaṇya hr̥-
ccuddhayē samudīritāṁ vāgbuddhibalasandāyinīm |
siddhayē paṭhatānu vāsaramīpsitasya manīṣiṇaḥ
śraddhayā nirnighna sampadvr̥ddhirapi bhavitāyataḥ || 36 ||

iti śrīsubrahmaṇyayōgiviracitaṁ ratnagarbha gaṇēśavilāsastōtraṁ |

More Lord Ganesh Stotras

Download PDF here Sri Ratnagarbha Ganesha Vilasa Stotram

Hymns & Stotras

Ucchista Ganapati Stotram in English | ucchiṣṭa gaṇapati stōtram

Runa Vimochana Ganapati Stotram | Runa Vimochana Vinayaka Stotra in English

Sri Ratnagarbha Ganesha Vilasa Stotram / Stuti

ఋణ విమోచన గణేశ స్తోత్రం – Runa Vimochana Ganesha Stotram in Telugu

Sankata Nasana Ganesha Stotram | Sankata Nasana Ganapti Stotra

Sri Ganesha Ashtakam

Sri Ganesha Pancha Chamara Stotram | Sri Ganesha Stotra

Sri Ganesha Prabhava Stuti

Sri Ganesha Ashtottara satanamavali

శ్రీ గణేశసూక్తం – Sri Ganesha Suktam

Sankata Nasana Ganesha Stotram | సంకటనాశన గణేశ స్తోత్రం

Sri Ratnagarbha Ganesha Vilasa Stotram | శ్రీ గణేశ విలాస స్తోత్రం

శ్రీ గణేశభుజంగం – Sri Ganesha Bhujangam

Sri Ganesha Pancha Chamara Stotram | శ్రీ గణేశ పంచ చామర స్తోత్రం

శ్రీ గణేశాష్టకం – Sri Ganesha Ashtakam

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here